केनोपनिषद्
Introduction
केनोपनिषद् appears as the ninth chapter in तलवकार-ब्राह्मण of सामवेद. The Upanishad begins with the question - ‘केन इषितम्’ dealing with the subject of Supreme Reality and hence it gets the name केनोपनिषद् as it begins with the word ‘केन’ meaning ‘by whom’ or ‘by what’. In the preceding eight chapters of तलवकार-ब्राह्मण, various rites, meditation on हिरण्यगर्भ as the basis and also as a subject of the rites, etc. are dealt with. Thereafter, the subject of गायत्रसाम, ending with a lineage of teachers and pupils pertaining to effects of कर्म is said, thereby lending authenticity to what follows as केनोपनिषद्.
There are three kinds of destinations after death based on the attitude with which one does actions and meditations in this life:
निष्काम-कर्म is for सत्त्वशुद्द्यर्थम् - performance of daily rites and duties in a selfless way as means of purification of mind to prepare for मोक्ष. Such a person, after death, takes birth in conditions that facilitate the progress towards attainment of मोक्ष.
सकाम-कर्म - both श्रौत (Vedic) and स्मार्थ (social) - these lead a person to attain better conditions in this world. When done accompanied with meditation, the कर्म could lead one to higher worlds due to attainment of पुण्य and after its exhaustion the person come back to this mortal world.
स्वाभाविक-कर्म - this is an impulsive life based on one’s tendencies (संस्कार) and not based on धर्म. The destination of such a person is attaining bodies of plants or animals that result in numerous cycles of births and deaths.
A सकाम-कर्मी, who has indulged in सकाम-कर्म over many births, somehow (Ishvara’s grace due to having done punya for long time perhaps) attains विवेक to realise the impermanence of results of actions. Such a person then diverts his/her attention from the pursuit of happiness pertaining to materialistic gains in the scope of duality of subject-object relationship which is the source of bondage and unhappiness to attaining permanent happiness by realising one’s own true identity beyond the subject-object transactional interactions. This person, now called a मुमुक्षु, through performance of निष्काम-कर्म attains चित्तशुद्धि and साधन-चतुष्टय to qualify for learning about the nature of one’s true identity, the Self, and the practices therein required for such a realisation from a qualified teacher who is श्रोत्रीय and ब्रह्मनिष्ठ. This Upanishad, dealing with the subject of the Self following the preceding eight chapters that dealt with the rites and meditations, is a dialogue between one such qualified student and teacher whose names are unknown.
केनोपनिषद् is categorised into four sections (खण्ड).
The first खण्ड establishes that the mere presence of the Self as the passive prompter makes the कार्य-करण-सङ्घात to function. This Self cannot be comprehended by कार्य-करण-सङ्घात as the Self is its very essence - one cannot know one’s own essence, the subject, as an object in the domain of subject-object relationship where the functionality of कार्य-करण-सङ्घात is confined to. A महावाक्य stating that the reality of all objects perceived, Brahman, is the same as the essence of कार्य-करण-सङ्घात, the Self, and it is not an object of meditation or comprehension by any of कार्य-करण-सङ्घात is then presented.
The second खण्ड establishes that the realisation of the truth of महावाक्य is feasible through साधन and also mentions the fruit of such realisation as no more identification with any कार्य-करण-सङ्घात leading to जीवन्मुक्ति and विदेहमुक्ति.
The third खण्ड illustrates the knowledge presented in the first two खण्ड as an interaction between ईश्वर and देव such as अग्नि, वायु and इन्द्र. The message delivered here is that none of the कार्य-करण-सङ्घात can comprehend Brahman and also their power to function is also because of Brahman. Only a pure mind, devoid of pride and sense of doership, can realise Brahman as the Self with the grace of ईश्वर.
The fourth खण्ड shows the results of realisation of the Brahman as the Self. For a person who is not fully qualified to abide in the knowledge presented in the first two खण्ड, three methods of उपासना are presented. Finally, the Upanishad concludes stating the साधन that one can do to become a qualified student for study and practice of the knowledge given herein.
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ आप्यायन्तु = may grow vigorously/be healthy, मम = my, अङ्गानि = limbs/parts of body, वाक्प्राणश्चक्षुः = speech, prana, eyes, श्रोत्रम् = ears, अथ उ = also, बलम् = strength, इन्द्रियाणि च सर्वाणि = all sense and motor organs, सर्वं = all that is, ब्रह्मौपनिषदं = Brahman that is in Upanishad, मा = not, अहम् = I, ब्रह्म = Brahman, निराकुर्यां = may reject, मा मा = not not, ब्रह्म निराकरोत् = may Brahman (Saguna) reject, अनिराकरणम् = may non-denial, अस्तु = be, अनिराकरणम् मे अस्तु = may there be non-denial from me, तदात्मनि निरते = while delighting in the Self, ये = those which, उपनिषत्सु = in Upanishads, धर्माः = virtues, ते = they, मयि = in me, सन्तु = may be, ते मयि सन्तु = may they be in me, ॐ शान्तिः शान्तिः शान्तिः = OM peace, peace, peace
May my limbs, speech (कर्मेन्द्रियाणि), prana, eyes and ears (ज्ञानेन्द्रियाणि) be healthy. May all the sense and motor organs have mental strength. May I not reject the Brahman described in the Upanishad. May the Brahman (Saguna, the Lord) never reject me. May there be no denial at least from me. Those virtues which are in Upanishads, may they be in me who am devoted to Self Knowledge. OM Peace, Peace, Peace.
उपोद्घात or सम्बन्ध bhaashya - introductory commentary.
To establish the fact that the section that comes now is Upanishad as the mantras are within Samhita/Brahmana sections.
Also to state that the adhikari is different from the one who has been doing karma kanda till now.
How this section is in-line with previous chapters of Brahmana/Samhita that has preceded this.
भाष्य definition: मन्त्रार्थो वर्ण्यते यत्र वाक्यैः मन्त्रानुसारभिः स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः
By the statements that follow the mantra (or in-line with it), the meaning of the mantra is explained and also those very words that are used are also explained.
Kenopanishad Shankaracharya Upodghata Pada-Bhashya (Red Font)
‘केनेषितम्’ इत्याद्योपनिषत्परब्रह्मविषया वक्तव्येति नवमस्याध्यायस्यारम्भः । प्रागेतस्मात्कर्माण्यशेषतः परिसमापितानि, समस्तकर्माश्रयभूतस्य च प्राणस्योपासनान्युक्तानि, कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तं कार्यम् ।
‘केन इषितम्’ = ‘केन इषितम्’, इति = thus, आद्या = beginning with, उपनिषत् = Upanishad, परब्रह्मविषया = with the subject of Parabrahman, वक्तव्येति = has to be spoken, नवमस्य अध्यायस्य = of the ninth chapter, आरम्भः = the beginning, प्राक् = before, एतस्मात् = this, कर्माणि = rites, अशेषतः = completely, परिसमापितानि = dealt with, समस्तकर्माश्रयभूतस्य च प्राणस्य उपासनानि = meditations of vital force/Hiranyagarbha as the basis of all rites, उक्तानि = spoken of, कर्माङ्गसामविषयाणि च = and subject of साम forming parts of the rites, अनन्तरम् = thereafter, च गायत्रसामविषयम् दर्शनम् = and the philosophy of the subject of गायत्रसाम, वंशान्तम् = lineage of teachers and pupils, उक्तम् = is said, कार्यम् = pertaining to effects of action
The Upanishad beginning with ‘केन इषितम्’ with the subject of Supreme Reality has to be spoken of, (which) is the beginning of the ninth chapter. Before this, it completely dealt with the rites, meditation of vital force/Hiranyagarbha as the basis of all rites, and subject forming parts of the rites. Thereafter, the subject of गायत्रसाम, ending with a lineage of teachers and pupils pertaining to effects of action is said.
NOTES: Summary of previous chapters
Preceding chapters had these topics:
Karma,
Upasana,
Subjects affiliated with these actions of karma and upasana,
Lineage of teachers and pupils showing the authenticity of what has been given
सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्ध्यर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वादिस्थावरान्ता अधोगतिः स्यात् । ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ (छा. उ. ५ । १० । ८) इति श्रुतेः ; ‘प्रजा ह तिस्रोऽत्यायमीयुः’ (ऐ. आ. २ । १ । १), ( ऋ. मं. ८ । १०१ । १४) इति च मन्त्रवर्णात् ।
सर्वम् एतत् = all this, यथा उक्तम् = just as said, कर्म च ज्ञानम् च = both rites and meditations, सम्यक् अनुष्ठितम् = followed well, निष्कामस्य मुमुक्षोः = of the one who is desireless and longing for moksha, सत्त्वशुद्ध्यर्थम् = the reason for the purification of the mind, भवति = becomes, सकामस्य = of the one with desires, तु = but, ज्ञानरहितस्य = devoid of the meditations, केवलानि श्रौतानि स्मार्तानि च कर्माणि = only the rites enjoined in Srutis and Smritis, दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति = become the cause for going through the Southern Path and return to this world, स्वाभाविक्या = by natural impulses (tendencies), तु = but, अशास्त्रीयया प्रवृत्त्या = by non-scriptural actions, पश्वादिस्थावरान्ता = of beasts or plants, अधोगतिः = lower states, स्यात् = attain, ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ = (छा. उ. ५ । १० । ८) = then they will not take either (कतर) of the two paths. They become those little creatures that are subjected to repeated births and deaths - this is the third state, इति श्रुतेः ‘प्रजा ह तिस्रोऽत्यायमीयुः’ (ऐ. आ. २ । १ । १), ( ऋ. मं. ८ । १०१ । १४) इति च मन्त्रवर्णात् = as per the sruti mantra: “third kind of people go by other than the two paths”.
All this, both rites and meditations, if followed well just as said, become a reason for the purification of the mind of the one who is desireless and longing for moksha. But for the one with desires, devoid of the meditations, performing only the rites enjoined in Srutis and Smritis, (they) become the cause for going through the Southern Path and return to this world. But by non-scriptural actions prompted by natural impulses, one attains lower states of beasts or plants. Then they will not take the two paths. They become the little creatures that are subjected to repeated births and deaths - this is the third state. As per the sruti mantra: third kind of people go by other than the two paths.
NOTES: What are the results of actions and meditations?
There are three kinds of destinations after death based on the attitude with which one does actions and meditations in this life:
निष्काम-कर्म is for सत्त्वशुद्द्यर्थम् - performance of daily rites and duties in selfless way as purification of mind to prepare for मोक्ष. Such a person, after death, takes birth in conditions that facilitate one’s progress towards attainment of मोक्ष.
सकाम-कर्म - both श्रौत (Vedic) and स्मार्थ (social) - these lead to better conditions in this world or higher worlds due to attainment of पुण्य and after exhausting पुण्य, they come back to this mortal world.
स्वाभाविक-कर्म - this is an impulsive life based on one’s tendencies (samskaras) and not based on धर्म. The destination is going to plants or animals that result in numerous cycles of births and deaths. These life-forms have limited degrees of freedom available to protect oneself with no role of intellect, the discriminatory faculty, that can choose beneficial even if it is painful over the path of pleasure guiding one to higher worlds with greater happiness and also मोक्ष.
विशुद्धसत्त्वस्य तु निष्कामस्यैव बाह्यादनित्यात्साध्यसाधनसम्बन्धादिहकृतात्पूर्वकृताद्वा संस्कारविशेषोद्भवाद्विरक्तस्य प्रत्यगात्मविषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नप्रतिवचनलक्षणया श्रुत्या प्रदर्श्यते ‘केनेषितम्’ इत्याद्यया ।
विशुद्धसत्त्वस्य = of the pure mind, तु = but, निष्कामस्य = of the desireless, एव = only, बाह्यात् = external, अनित्यात् = transitory, साध्यसाधनसम्बन्धात् = means and ends, इहकृतात् = due to works done here, पूर्वकृतात् = due to works done in previous lives, वा = or, संस्कारविशेषोद्भवात् = due to the emergence of a special tendency, विरक्तस्य = of the one disgusted, प्रत्यगात्मविषया = with the subject of indwelling Self, जिज्ञासा = desire for knowledge, प्रवर्तते = arises, तत् एतत् = that this, अस्तु = be, प्रश्नप्रतिवचनलक्षणया = with the form of questions and answers, श्रुत्या = by the shruti, प्रदर्श्यते = illustrated, ‘केनेषितम्’ = keneshitam, इत्याद्यया = beginning with
But only in the desireless one with pure mind alone, the one disgusted with the external, transitory, means and ends, due to the emergence of a special tendency, the desire for knowledge with the subject of indwelling Self arises due to works done here or works done in previous lives. That fact is illustrated by the श्रुति in the form of questions and answers beginning with ‘केनेषितम्’.
NOTES: Why does this desire for मोक्ष not arise in all?
One has undwerwent certain processes apriori and has therefore developed a state of mind that has facilitated to become a ब्रह्म-जिज्ञासु/प्रत्यगात्मविषय-जिगज्ञासु. What is that preparation?
निष्काम-कर्म over this life or many previous lives that has led this person to be:
निष्कामः - no desires for things of this world or hereafter
विशुद्धसत्त्वः - one with a purified mind
अनित्य-साध्य-साधन-विरक्तः - discernment that has led to dispassion for the impermanent things (of this world or hereafter) and also the impermanent happiness they give.
The above three mean the same.
काठके चोक्तम् ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) इत्यादि । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इत्याद्याथर्वणे च । एवं हि विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते, नान्यथा ।
काठके चोक्तम् = it is said in Kathaka, ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) इत्यादि = ‘The Creator destroyed the outgoing sense organs. Therefore, one sees outwards but not the inner Self. Some rare discriminating person, desiring immortality, sees the inner Self, with all the sense organs under control.’ etc., ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इत्याद्याथर्वणे च = ‘Having observed the worlds gained by karma, the seeker of Brahman endowed with detachment considers: “There is nothing here that is not a product of action. So what is the need for karma?” For that knowledge, he approaches, with samit in hand, a teacher who is learned in scriptures and is established in Brahman’ etc. in Atharva Veda. एवम् हि = in this way alone, विरक्तस्य = of a dispassionate person, प्रत्यगात्मविषयम् = the subject of the indwelling Self, विज्ञानम् = the knowledge, श्रोतुम् = to listen, मन्तुम् = to reflect, विज्ञातुम् = to realise, च = and, सामर्थ्यम् = capability, उपपद्यते = is created, न = not, अन्यथा = by any other way
It is said in Kathaka: ‘The Creator destroyed the outgoing sense organs. Therefore, one sees outwards but not the inner Self. Some rare discriminating person, desiring immortality, sees the inner Self, with all the sense organs under control.’ etc.
‘Having observed the worlds gained by karma, the seeker of Brahman endowed with detachment considers: “There is nothing here that is not a product of action. So what is the need for karma?” For that knowledge, he approaches, with samit in hand, a teacher who is learned in scriptures and is established in Brahman’ etc. in Atharva Veda. In this way alone, of a dispassionate person, the capability to listen, reflect and realise the knowledge of the subject of the indwelling Self is created, and not by any other way.
NOTES: साधन-चतुष्टय-समपन्नः is the अधिकारी for Self-Knowledge
Even the desire to know the Self or that which is permanent among these transitory things occurs only when one has dispassion to all that is impermanent. Only such a person can listen and understand Self-Knowledge and then practise to realise the Self.
एतस्माच्च प्रत्यगात्मब्रह्मविज्ञानात्संसारबीजमज्ञानं कामकर्मप्रवृत्तिकारणमशेषतो निवर्तते, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णात् , ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्यादिश्रुतिभ्यश्च ।
एतस्मात् = from this, च = and प्रत्यगात्मब्रह्मविज्ञानात् = knowledge of indwelling Self as Brahman, संसारबीजम् = the seed of transmigration, अज्ञानम् = ignorance, कामकर्मप्रवृत्तिकारणम् = the cause for desire prompted external actions, अशेषतः = completely, निवर्तते = ceases, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णात् = According to Sruti, ‘In that Self-knowledge where one one sees oneness, where is delusion and sorrow?’ ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) = the knower of the Self crosses the sorrow,‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) = knot of the heart is cut asunder, the doubts are dispelled, the karmaphala are destroyed, when one sees that Supreme Self, इत्यादिश्रुतिभ्यः च = etc. from Srutis.
And from this knowledge of indwelling Self as Brahman, ignorance, which is the seed of transmigration, the cause for desire prompted external actions, ceases completely. According to Sruti, ‘In that Self-knowledge where one one sees oneness, where is delusion and sorrow?’, ‘The knower of the Self crosses the sorrow’, ‘The knot of the heart is cut asunder, the doubts are dispelled, the karmaphala are destroyed, when one sees that Supreme Self’, etc. from Srutis.
NOTES: Result of Self-Knowledge
अविद्या (ignorance of the Self and identification with non-Self) -> काम (desire to get a sense of fulfilment) -> कर्म (performance of actions to fulfil the desire)
Desire-prompted actions arise only because one has not realised one’s identity as Self (ignorance), which is Bliss itself. With the completeness and fulfilment that ensues by Self-realisation, there is no desire for any external object to get happiness. For example, a person fully satiated by food feels no hunger or desire for food or as in the Gita it is said, what is the need for a puddle of water when there is a flood? So a ज्ञानी, being completely fulfilled, does not perform desire-oriented actions for oneself, but all his/her actions automatically become for the benefit of the world (लोकसङ्ग्रह) with or without his/her intention for them to be so - as mentioned in the Gita.
This ignorance of the Self, which also implies identification with impermanent non-Self, is the cause for transmigration (अज्ञानम् संसारबीजम्).
कर्मसहितादपि ज्ञानादेतत्सिध्यतीति चेत्, न; वाजसनेयके तस्यान्यकारणत्ववचनात् । ‘जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इति प्रस्तुत्य ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इत्यात्मनोऽन्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारिव्राज्यविधाने हेतुरुक्तः ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति ।
तत्रायं हेत्वर्थः — प्रजाकर्मतत्संयुक्तविद्याभिर्मनुष्यपितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्तिकारणैः किं करिष्यामः । न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टम् , येषामस्माकं स्वाभाविकोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः ।
स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्यसाधननिष्पाद्यः । तस्मात्प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वैषणासंन्यास एव कर्तव्य इति । कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञानस्य । न ह्युपात्तकारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्मब्रह्मविषयस्य सहभावित्वमुपपद्यते, वस्तुप्राधान्ये सति अपुरुषतन्त्रत्वाद्ब्रह्मविज्ञानस्य । तस्माद्दृष्टादृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासेयम् ‘केनेषितम्’ इत्यादिश्रुत्या प्रदर्श्यते । शिष्याचार्यप्रश्नप्रतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात्सुखप्रतिपत्तिकारणं भवति । केवलतर्कागम्यत्वं च दर्शितं भवति ॥ ‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) इति श्रुतेश्च । ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति’ (छा. उ. ४ । ९ । ३) ‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४ । ३४) इत्यादिश्रुतिस्मृतिनियमाच्च कश्चिद्गुरुं ब्रह्मनिष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन्नभयं नित्यं शिवमचलमिच्छन्पप्रच्छेति कल्प्यते — केनेषितमित्यादि ।
कर्मसहितात् = coupled with rites, अपि = also, ज्ञानात् = from knowledge, एतत् = this, सिध्यति = obtains, इति चेत् = if so, न = no, वाजसनेयके = in Vajasaneyaka (Brihadaranyaka), तस्य = of that, अन्यकारणत्ववचनात् = spoken of as the cause of a different result, ‘जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) = Let there be a wife for me, इति = thus, प्रस्तुत्य = having given, ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) = This world has to be won by this progeny alone and not by any other rite, by rites win over (attain) the world of manes and by upasana win over (attain) the world of gods, इति = thus, आत्मनः = from Self, अन्यस्य = of different, लोकत्रयस्य = of three worlds, कारणत्वम् = cause, उक्तम् = is said, वाजसनेयके = in Vajasaneyaka, तत्र = there, एव च = and alone, पारिव्राज्यविधाने = in taking up renunciation, हेतुः = cause, उक्तः = is said, ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति - What will we do with progeny for those of us who have the Self as goal?
तत्र अयम् हेत्वर्थः — प्रजाकर्मतत्संयुक्तविद्याभिः = by the progeny, rites and meditation in conjunction with rites, मनुष्यपितृदेवलोकत्रयसाधनैः = by the means to attain the three worlds of humans, manes and gods, अनात्मलोकप्रतिपत्तिकारणैः = by the causes for the attainment of worlds of non-Self, किम् = what, करिष्यामः = we gain, न = not, च = and, अस्माकम् = our, लोकत्रयम् = the three worlds, अनित्यम् = impermanent, साधनसाध्यम् = attainable by the means, इष्टम् = desired, येषाम् = to whom, अस्माकम् = to us, स्वाभाविकः = natural, अजः = unborn, अजरः = undecaying, अमृतः = immortal, अभयः = fearless, न वर्धते कर्मणा नः कनीयात् = does not grow or reduce, नित्यः = eternal, च = and, लोकः इष्टः = desired world
सः = that, च = and, नित्यत्वात् = being eternal, अविद्यानिवृत्तिव्यतिरेकेण = with other than removal of ignorance, न अन्यसाधननिष्पाद्यः = is not attainable by any other means, तस्मात् = therefore, प्रत्यगात्मब्रह्मविज्ञानपूर्वकः = before the realisation of identity between inner Self and Brahman, सर्वैषणासंन्यासः = renunciation of all desires, एव = alone, कर्तव्यः = should be done, इति = thus, कर्मसहभावित्वविरोधात् = for being contrary to the nature of work, च = and, प्रत्यगात्मब्रह्मविज्ञानस्य = the knowledge of identity between inner Self and Brahman, न = not, हि = because, उपात्तकारकफलभेदविज्ञानेन कर्मणा = by action which is based on the knowledge of difference between various action elements and the results of action, प्रत्यस्तमितसर्वभेददर्शनस्य = all the perceived differences are destroyed, प्रत्यगात्मब्रह्मविषयस्य = of the subject of of identity between inner Self and Brahman, सहभावित्वम् = by its very nature, उपपद्यते = obtains, वस्तुप्राधान्ये सति अपुरुषतन्त्रत्वात् ब्रह्मविज्ञानस्य = due to brahma-jnana being based on the object itself and not dependent on the person, तस्मात् = Therefore, दृष्ट-अदृष्टेभ्यः बाह्यसाधनसाध्येभ्यः = with the seen and unseen results obtained by external means, विरक्तस्य = of the one who is disgusted, प्रत्यगात्मविषया ब्रह्मजिज्ञासा = desire to know Brahman which is related to the subject of inner Self, इयम् = this, ‘केनेषितम्’ = ‘‘केनेषितम्’, इत्यादिश्रुत्या = beginning with words, प्रदर्श्यते = is given. शिष्याचार्यप्रश्नप्रतिवचनरूपेण = In the form of a question-answer between teacher and disciple, कथनं = explanation, तु सूक्ष्मवस्तुविषयत्वात् = due to the subject being very subtle, सुखप्रतिपत्तिकारणं = for the sake of easy comprehension, भवति = is, केवलतर्क-अगम्यत्वं = not attainable by mere logic, च = and, दर्शितं = shown, भवति = is, ‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) इति श्रुतेश्च = according to Sruti: ‘This knowledge is not attainable by logic’, ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) = ‘One who has a teacher knows’, ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति’ (छा. उ. ४ । ९ । ३) = ‘That knowledge known from a teacher alone is well obtained’, ‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४ । ३४) = ‘Know that through surrender to teacher’, इत्यादिश्रुतिस्मृतिनियमात् = thus are the statements from the shruti-smriti, च = and, कश्चित् =someone, गुरुं ब्रह्मनिष्ठं = a teacher established in Brahman, विधिवत् = according to tradition, उपेत्य = having approahced, प्रत्यगात्मविषयात् = other than in the subject of inner Self, अन्यत्र शरणम् = refuge in other, अपश्यत् = not seeing, अभयम् = fearless, नित्यम् = eternal, शिवम् = auspicious, अचलम् = unshakeable, इच्छन् = desiring, पप्रच्छ = asked, इति कल्प्यते = can be thus imagined — केनेषितम् इत्यादि - केनेषितम् etc.
Objection: if one argues jnana can be obtained along with (performing) karma?
Answer: No. In Vajasaneyaka (Brihadaranyaka), (the result) of that (karma) is spoken of as the cause of a different result, ‘Let there be a wife for me’, thus having given, ‘This world has to be won by progeny alone and not by any other rite, by rites win over (attain) the world of manes and by upasana win over (attain) the world of gods,’ thus it is said that (karma) is the cause of the three worlds which is different from Self. There, in Vajasaneyaka, the cause for taking up renunciation is said - ‘What will we do with progeny for those of us who have the Self as goal?’
What do we gain by the progeny, rites and meditation in conjunction with rites, which are the means to attain the worlds of humans, manes and gods, respectively, and the causes for the attainment of worlds of non-Self? The three impermanent worlds, attainable by the means, are not desired by us. To us, for whom, the natural, unborn, undecaying, immortal, fearless, that which does not grow or reduce, and eternal, is the desired world.
And that being eternal, with other than removal of ignorance, is not attainable by any other means. Therefore, before the realisation of identity between inner Self and Brahman, thus renunciation of all desires alone should be done. And because the subject of identity between inner Self and Brahman precludes the perceived differences, being contrary to the nature of work, due to brahma-jnana being dependent on the object itself and not dependent on the person, the knowledge of identity between inner Self and Brahman is not obtained by action which is based on the knowledge of difference between various action elements and the results of action. Therefore, of the one who is disgusted with the seen and unseen results obtained by external means, the desire to know Brahman which is related to the subject of inner Self, this beginning with words ‘‘केनेषितम्’ is given. Due to the subject being very subtle, for the sake of easy comprehension, the explanation is in the form of a question-answer between teacher and disciple. Moreover, it is not attainable by mere logic, it is shown.
According to Sruti: ‘This knowledge is not attainable by logic’, ‘One who has a teacher knows’, ‘That knowledge known from a teacher alone is well obtained’. ‘Know that through surrender to the teacher’. Thus are the statements from the shruti-smriti. And it can thus be imagined that someone, having approached a teacher established in Brahman, according to tradition, not seeing refuge in anything else other than in the subject of inner Self, desiring the fearless, eternal, auspicious, unshakeable, asked केनेषितम् etc.
NOTES: Why not get Self-Knowledge while performing (desire-oriented) actions (ज्ञान-कर्म-समुच्चय)?
One cannot aspire to have Self-Knowledge while also maintaining desires for impermanent things. It is like trying to be awake and sleep at the same time. Reasons:
श्रुति clearly states the results of desire-oriented actions are attainment of this world, पितृलोक through कर्म and देवलोक through उपासना. Self is different from these three worlds and so आत्म-ज्ञान cannot be a result of any कर्म. Therefore, one who aspires to realise Self has to give up desire-oriented actions. Note, कर्म-योग or निष्काम-कर्म as a साधना is necessary, but सकाम-कर्म should definitely be given up.
ज्ञान is वस्तु-तन्त्र (dependent on the thing itself) while कर्म is पुरुष-तन्त्र (dependent on person). Knowledge of the object is dependent only on the object itself, but not on the knower or process of knowing. The result of an action is dependent on the doer - whether the person chooses to perform it at all, if so, whether with care and attention or not, etc.
कर्म is rooted in multiplicity (भेदत्वम्) involving various factors and elements that support it (कारक) while Self-Knowledge is of that Oneness (एकत्वम्) that is the अधिष्ठान of this multiplicity. So the ontological status of साध्य of आत्म-ज्ञान and कर्म are completely different.
कर्म can only give rise to finite and impermanent results and therefore as आत्मा being Infinite and Eternal cannot be attained by कर्म.
The Self is my very nature (प्राप्तस्य प्रप्तिः), so there is nothing to be done to attain it but only realisation that we are of the nature of the Self. To attain something that is not me or mine (अप्राप्तस्य प्राप्तिः), we need to do कर्म, but to realise that what we already only ज्ञान is needed, there is no necessity of कर्म.
Kenopanishad Shankaracharya Upodghata Vakya-Bhashya (Green Font)
समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम्, ययोर्विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः। अत ऊर्ध्वं फलनिरपेक्षज्ञानकर्मसमुच्चयानुष्ठानात्कृतात्मसंस्कारस्य उच्छिन्नात्मज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनः निर्ज्ञाताशेषबाह्यविषयत्वात् संसारबीजमज्ञानमुच्चिच्छित्सतः प्रत्यगात्मविषयजिज्ञासोः ‘केनेषितम् …’ इत्यात्मस्वरूपतत्त्वविज्ञानाय अयमध्याय आरभ्यते। तेन च मृत्युपदमज्ञानमुच्छेत्तव्यम् ; तत्तन्त्रो हि संसारो यतः। अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा। कर्मविषये चानुक्तिस्तद्विरोधित्वात् । अस्य विजिज्ञासितव्यस्यात्मतत्त्वस्य कर्मविषयेऽवचनं कस्मादिति चेत् , आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशयब्रह्मस्वरूपो ह्यात्मा विजिज्ञापयिषितः, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्’ (के. उ. १ । ४) इत्यादिश्रुतेः। न हि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कञ्चन नमितुमिच्छति। अतो ब्रह्मास्मीति सम्बुद्धौ न कर्म कारयितुं शक्यते । न ह्यात्मानमवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति। न च निष्प्रयोजना प्रवृत्तिः। अतो विरुध्यत एव कर्मणा ज्ञानम्। अतः कर्मविषयेऽनुक्तिः। विज्ञानविशेषविषयैव जिज्ञासा। कर्मानारम्भ इति चेत् , न ; निष्कामस्य संस्कारार्थत्वात्। यदि ह्यात्मविज्ञानेन आत्माविद्याविषयत्वात्परितित्याजयिषितं कर्म, ततः ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ ( ? ) इत्यनारम्भ एव कर्मणः श्रेयान् अल्पफलत्वात् आयासबहुलत्वात् तत्त्वज्ञानादेवं च श्रेयःप्राप्तेः इति चेत्, सत्यम् एतदविद्याविषयं कर्म अल्पफलत्वादिदोषवद्बन्धरूपं च सकामस्य; ‘कामान्यः कामयते’ (मु. उ. ३ । २ । २) ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इत्यादिश्रुतिभ्यः। न निष्कामस्य। तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तकप्राणविज्ञानसहितानि। ‘देवयाजी श्रेयानात्मयाजी वा’इत्युपक्रम्य ‘आत्मयाजी तु करोतीदं मेऽनेनाङ्गं संस्क्रियते’ इति संस्कारार्थमेव कर्माणीति वाजसनेयके ; ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः। ’(मनु. २ । २८) ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) इत्यादिस्मृतेश्च। प्राणादिविज्ञानं च केवलं कर्मसमुच्चितं वा सकामस्य प्राणात्मप्राप्त्यर्थमेव भवति। निष्कामस्य त्वात्मज्ञानप्रतिबन्धकनिर्मृष्ट्यै भवत्यादर्शनिर्मार्जनवत्। उत्पन्नात्मविद्यस्य त्वनारम्भः, निरर्थकत्वात्। ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१_७) इति, क्रियापथश्चैव पुरस्तात्संन्यासश्च तयोः संन्यास एवात्यरेचयत् इति, ‘त्यागेनैके’ (तै. ना. २८) ‘नान्यः पन्था विद्यते’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यश्च। न्यायाच्च। उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य । ज्ञानेन त्वमृतत्वप्राप्तिः, ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) ‘विद्यया विन्दतेऽमृतम्’ (के. उ. २ । ४) इत्यादिश्रुतिस्मृतिभ्यश्च। न हि नद्याः पारगो नावं न मुञ्चति यथेष्टदेशगमनं प्रति स्वातन्त्र्ये सति। न हि स्वभावसिद्धं वस्तु सिषाधयिषति साधनैः। स्वभावसिद्धश्चात्मा। तथा नापिपयिषितः, आत्मत्वे सति नित्याप्तत्वात्। नापि विचिकारयिषितः, आत्मत्वे सति नित्यत्वादविकारित्वादविषयत्वादमूर्तत्वाच्च; श्रुतेश्च ‘न वर्धते कर्मणा’ (बृ. उ. ४ । ४ । २३) इत्यादि; स्मृतेश्च ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति। न च सञ्चिस्कीर्षितः, ‘शुद्धमपापविद्धम्’ (ई. उ. ८) इत्यादिश्रुतिभ्यः। अनन्यत्वाच्च। अन्येनान्यत्संस्क्रियते। न चात्मनोऽन्यभूता क्रियास्ति। न च स्वेनैवात्मना स्वमात्मानं सञ्चिस्कीर्षेत्। न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्वन्तरस्य नित्या। नित्यत्वं चेष्टं मोक्षस्य। अत उत्पन्नविद्यस्य कर्मारम्भोऽनुपपन्नः। अतो व्यावृत्तबाह्यबुद्धेरात्मविज्ञानाय ‘केनेषितम्’ इत्याद्यारम्भः ॥
समाप्तं = ended, कर्मात्मभूत-प्राण-विषयं विज्ञानं = the topic of Prana-upasana (Hiranyagarbha upasana) in the form of actions, कर्म = actions, च = and, अनेकप्रकारम् = of various types, ययोः = of which, विकल्प-समुच्चय = singularly and together, अनुष्ठानात् = from the performance, दक्षिणोत्तराभ्यां सृतिभ्याम् = Southern and Northern paths, अवृत्त्यनावृत्ती = return and no return, भवतः = become, अतः = therefore, ऊर्ध्वं = further, फल-निरपेक्ष-ज्ञान-कर्म-समुच्चय-अनुष्ठानात् = from the performance of action and upasana with no hankering for results, कृतात्मसंस्कारस्य = of the one who has purified the mind, उच्छिन्नात्मज्ञान-प्रतिबन्धकस्य = whose obstacles to Self-knowledge have been removed, द्वैतविषयदोषदर्शिनः = those who see the flaws in the topic of duality, निर्ज्ञाताशेषबाह्यविषयत्वात् = due to knowing the topic of objective world entirely, संसार-बीजम्-अज्ञानमुच्चिच्छित्सतः = one who wants to remove the ignorance which is the cause of transmigration, प्रत्यगात्म-विषय-जिज्ञासोः = of that one desirous to know the topic of inner Self, ‘केनेषितम् …’ = ‘केन्स्षितम् …’, इति आत्मस्वरूप-तत्त्व-विज्ञानाय = for the knowledge of truth of the nature of Self, अयम् = this, अध्यायः = chapter, आरभ्यते = begins, तेन = by that, च = and, मृत्युपदम् = destination is death, अज्ञानम् = ignorance, उच्छेत्तव्यम् = should be given up, तत् तन्त्रः = depends on that, हि = because, संसारः = transmigration, यतः = from which, अनधिगतत्वात् आत्मनः = because the Self is not able to be known, युक्ता = is appropriate, तदधिगमाय = to know that, तद्विषया = that topic, जिज्ञासा = desire to know, कर्मविषये च अनुक्तिः तद्विरोधित्वात् = being antithesis, it was unsaid in the topic of karma, अस्य विजिज्ञासितव्यस्य आत्मतत्त्वस्य = of this Self-Knowledge which ought to be known, कर्मविषये = in karma portion, अवचनं = was not said, कस्मात् इति चेत् = why, if asked, आत्मनः हि यथावत् विज्ञानं कर्मणा विरुध्यते = The knowledge of Self is anti-thesis to karma, निरतिशयब्रह्मस्वरूपः = is of the nature of Supreme Brahman itself, हि = because, आत्मा = the Self, विजिज्ञापयिषितः = that one is desiring to know, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्’ (के. उ. १ । ४) = that alone you should know as Brahman, not that what you worship (as an object), इत्यादिश्रुतेः = etc. in the shrutis, न = doesn’t, हि = because, स्वाराज्ये अभिषिक्तः = one established in freedom, ब्रह्मत्वं गमितः = one who has attained Brahman, कञ्चन = anyone, नमितुम् इच्छति = desire to bow, अतः = therefore, ब्रह्मास्मि = I am Brahman, इति सम्बुद्धः = one with knowledge:, न = not, कर्म = action, कारयितुं = to made to do, शक्यते = possible, न = not, हि = because, आत्मानम् = the Self, अवाप्तार्थं = to obtain, ब्रह्म = Brahman, मन्यमानः = the one considering, प्रवृत्तिं = action, प्रयोजनवतीं = purposeful, पश्यति = see, न च = and not, निष्प्रयोजना = without utility, प्रवृत्तिः = action, अतः = therefore, विरुध्यते एव = opposes indeed, कर्मणा = with action, ज्ञानम् = knowledge, अतः = therefore, कर्मविषये = in the topic of action, अनुक्तिः = is unsaid, विज्ञानविशेषविषया = with the special topic of knowledge, एव = alone, जिज्ञासा = the desire to know, कर्म अनारम्भः = not undertake action, इति चेत् = if, न = no, निष्कामस्य संस्कारार्थत्वात् = becasue of the purification of the one who is desireless, यदि हि = if, आत्मविज्ञानेन = by the Self-Knowledge, आत्माविद्याविषयत्वात् = due to being ignorant of the topic of the Self, परितित्याजयिषितं कर्म = renounce action, ततः = then, ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ ( ? ) = ‘rather than cleaning slush, it is better to not touch it and be afar’, इत्यनारम्भ एव = indeed not begin, कर्मणः = of action, श्रेयान् = better, अल्पफलत्वात् = due to being giver of limited results, आयासबहुलत्वात् = due to being tiring, तत्त्वज्ञानात् = from knowledge of Truth, एवं = in this way, च = and, श्रेयः = beneficial, प्राप्तेः = obtained, इति चेत् = if, सत्यम् = true, एतत् = this, अविद्याविषयं = ignorance ridden, कर्म = action, अल्पफलत्वादिदोषवत् = of the flaws of limited results etc., बन्धरूपं = of the nature of bondage, च = and, सकामस्य = of the one with desires; ‘कामान्यः कामयते’ (मु. उ. ३ । २ । २) = the one who desires desirables, ‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) = इत्यादिश्रुतिभ्यः = etc. from the shrutis, न निष्कामस्य = not of the desireless one, तस्य = of that, तु = but, संस्कारार्थानि = for purification, एव = alone, कर्माणि = actions, भवन्ति = become, तत् = that, निर्वर्तकाश्रयप्राणविज्ञानसहितानि = resorting to executon of (actions) along with Prana upasana, ‘देवयाजी श्रेयानात्मयाजी वा’ = is ‘देवयाजी better or आत्मयाजी? इति उपक्रम्य = having begun this way, ‘आत्मयाजी तु करोतीदं मेऽनेनाङ्गं संस्क्रियते’ = ‘perform आत्मयाजी because by this my anga (mind) will purify’. इति संस्कारार्थम् = for the sake of purification, एव = alone, कर्माणि = actions, इति वाजसनेयके = in Vajasaneyaka; ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः।’(मनु. २ । २८) = by great worships and worships this body becomes fit for attaining Brahman, ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) = worship, charity, and austerity are purifiers of the intellect, इत्यादिस्मृतेश्च = and etc. from smrtis, प्राणादिविज्ञानं = Prana-upasana etc., च = and, केवलं = only, कर्मसमुच्चितं वा = or along with action, सकामस्य = of the one with desires, प्राणात्मप्राप्त्यर्थम् = attainment of Prana, एव = alone, भवति = becomes, निष्कामस्य तु = but of the desireless one, आत्मज्ञानप्रतिबन्धकनिर्मृष्ट्यै = remover of the obstacles of Self-Knowledge, भवति = becomes, आदर्शनिर्मार्जनवत् = like cleaning of the mirror, उत्पन्नात्मविद्यस्य = of the one in whom Self-Knowledge has arisen, तु = but, अनारम्भः = do not begin, निरर्थकत्वात् = due to being purposeless, ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते। तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१_७) = by action the person is bound and by knowledge is freed. Therefore, the wise who know the Truth, do not perform actions, इति, ‘क्रियापथः च एव पुरस्तात् संन्यासः च तयोः संन्यास एव अत्यरेचयत्’ इति = ‘from the days of yore, path of action and path of renunciation were there. Of these two, the path of renunciation alone is superior’, ‘त्यागेनैके’ (तै. ना. २८) = ‘by renunciation alone’, ‘नान्यः पन्था विद्यते’ (श्वे. उ. ३ । ८) = ‘there is no other way’, इत्यादिश्रुतिभ्यश्च = etc. from shruits, न्यायात् च = and by logic, उपायभूतानि = means, हि = indeed, कर्माणि = actions, संस्कारद्वारेण = through purification, ज्ञानस्य = of knowledge, ज्ञानेन तु अमृतत्वप्राप्तिः = by knowledge alone one attains immortality, ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) = ‘immortality is gained’, ‘विद्यया विन्दतेऽमृतम्’ (के. उ. २ । ४) = ‘by knowledge one attains immortality’, इत्यादिश्रुतिस्मृतिभ्यश्च = etc. from shrutis and smritis, न = not, हि = indeed, नद्याः = of river, पारगो = the crosser, नावं = the boat, न = not, मुञ्चति = give up, यथेष्टदेशगमनं प्रति = when having reached the desired destination, स्वातन्त्र्ये सति = when in freedom, न हि = because not, स्वभावसिद्धं = that which is already attained as one’s own nature, वस्तु = thing, सिषाधयिषति = try attaining, साधनैः = by methods, स्वभावसिद्धः च आत्मा = the Self is attained by its very nature, तथा नापिपयिषितः = and so it is not worth desiring to attain it, आत्मत्वे सति नित्याप्तत्वात्= being Self it is ever attained, न = not, अपि = also, विचिकारयिषितः = desire to modify it, आत्मत्वे सति = the nature of Self being, नित्यत्वात् = because of eternality, अविकारित्वात् = because of unchangeability, अविषयत्वात् = because of non-objectifiability, अमूर्तत्वात् = because of formlessness, च = and, श्रुतेः च = and in shrutis, ‘न वर्धते कर्मणा’ (बृ. उ. ४ । ४ । २३) = ‘does not grow by action’, इत्यादि =etc., स्मृतेः = in smritis, च = and, ‘अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) = ‘this is said to be unchanging’ इति। न = not, च = and, सञ्चिस्कीर्षितः = desire to purify the Self, ‘शुद्धमपापविद्धम्’ (ई. उ. ८) = ‘pure and untouched by sin’, इत्यादिश्रुतिभ्यः = etc. from the shruits, अनन्यत्वात् च = and due to there not being any other, अन्येन = by another, अन्यत् = something, संस्क्रियते = purifies, न = not, च = and, आत्मनः = of the Self, अन्यभूता = other beings, क्रियास्ति = actions are there, न = not, च = and, स्वेन = by oneself, एव = indeed, आत्मना = by the Self, स्वमात्मानं = of one’s Self, सञ्चिस्कीर्षेत् = try doing, न = not, च = and, वस्त्वन्तराधानं = one thing under control of another, नित्यप्राप्तिः = eternally, वा = or, वस्त्वन्तरस्य = one thing giving another, नित्या = always, नित्यत्वं = permanence, चेष्टं = and desired, मोक्षस्य = of liberation, अतः = therefore, उत्पन्नविद्यस्य = of the one who has obtained Knowledge, कर्मारम्भः = beginning of action, अनुपपन्नः = is not feasible, अतः = therefore, व्यावृत्तबाह्यबुद्धेः = of the one whose intellect’s outward tendency is curtailed, आत्मविज्ञानाय = for Self-knowledge, ‘केनेषितम्’ इत्यादि आरम्भः = beginning of ‘केनेषितम्’ etc.
The topic of Prana-upasana (Hiranyagarbha upasana) in the form of actions and various types of actions has ended. From the performance of which (actions and meditations), done singularly and together, the Southern and Northern paths, become the (cause of) return and no return (to this mortal world, respectively). Further, therefore, from the performance of actions and meditations with no hankering for results, by the one - who has purified the mind, whose obstacles to Self-knowledge have been removed, who sees the flaws in the topic of duality due to knowing the topic of objective world entirely, who wants to remove the ignorance which is the cause of transmigration - to that one who is desirous to know the topic of inner Self, this chapter begins with ‘केनेषितम् …’ for (teaching) the knowledge of Truth of the nature of Self. And by that (Self-Knowledge), ignorance, whose destination is death, should be given up because transmigration depends on that (ignorance). Because the Self is not able to be known, the desire to know that (Self), that topic (of Self-Knowledge) is appropriate. (Self-Knowledge) being antithesis (to action), it was not said in the topic of action (in earlier chapters).
This Self-Knowledge, which ought to be known, was not said in the portion of action (in earlier chapters). Why, if asked, (because) the knowledge of Self is antithesis to action. Because that (which) one is desiring to know, the Self, is of the nature of Supreme Brahman itself, ‘that alone you should know as Brahman, not that what you worship (as an object)’, etc. in the shrutis.
Because, the one who is established in freedom, the one who has attained Brahman, doesn’t desire to bow to anyone. Therefore, it is not possible to be made to do action of one with knowledge: ‘I am Brahman’. Because, the one considering the Self as Brahman to obtain, does not see any purposeful action. And there is no action without utility. Therefore, knowledge indeed opposes action. Therefore, in the topic of action, (Self-Knowledge) is not said. The desire to know (the Self is addressed) only with the special topic of knowledge.
So if (then one says): do not undertake action (at all)? No, because (action is for the) purification of the one who is desireless.
If (action) is due to the ignorance of the knowledge of the Self, and with the Self-Knowledge, one must renounce action, then if (one says) in this way: ‘rather than cleaning slush, it is better to not touch it and be afar’ and indeed not to begin action is better, because of action being a giver of limited results, very tiring, and from knowledge of Truth alone is liberation attained, then, (the answer is): true, this action is ignorance-ridden, with the flaw of having limited results, etc. but it is of the nature of bondage for the one with desires, as said in shrutis: ‘the one who desires desirables’, ‘in this way one who is desiring’ etc. and not for the desireless one. For that (desireless one) resorting to execution of actions including Prana upasana become (a cause) for purification alone. In Vajasaneyaka, having begun with this question: is ‘देवयाजी better or आत्मयाजी?, (it is said) ‘ perform आत्मयाजी because by this my organ (mind) will purify’ - in this way actions are for the sake of purification alone.
‘By great worships and worships this body becomes fit for attaining Brahman’, ‘worship, charity, and austerity are purifiers of the intellect’ and etc. from smrtis. (Performance of) only Prana-upasana etc., or in conjunction with action, becomes only (a cause for) the attainment of Prana for the one with desires, but for the desireless one, it becomes a remover of the obstacles of Self-Knowledge like cleaning of the mirror.
But one in whom the Self-Knowledge has arisen, there is no beginning of actions due to their being purposeless: ‘by action the person is bound and by knowledge is freed.’ Therefore, the wise who know the Truth, do not perform actions. ‘From the days of yore, path of action and path of renunciation were there. Of these two, the path of renunciation alone is superior’, ‘by renunciation alone’, ‘there is no other way’, etc. from shrutis.
And by logic (also it is established) that through purification, (desireless) actions indeed become a means for knowledge, and by knowledge alone one attains immortality: ‘immortality is gained’, ‘by knowledge one attains immortality’, etc. from shrutis and smritis.
The one who has crossed the river, having reached the desired destination, when in freedom of giving up the boat, will not give it up - this will indeed not happen.
Because that thing which is already attained as nature, trying to attain it by methods is not possible. The Self is attained by its very nature. And so it is not worth desiring to attain it, as being the Self, it is ever attained. Also the desire to modify it is not possible, it being the Self, because of its eternality, unchangeableness, non-objectifiability, and formlessness. And in shrutis: ‘does not grow by action’, etc. and in smritis: ‘this is said to be unchanging’.
And there cannot be a desire to purify the Self: ‘pure and untouched by sin’, etc. from the shrutis because there not being any other (than the Self). Only something else purifies a thing.
There are no actions other than the Self, and the desire to purify the Self by itself is also untenable. And one thing under the control of another eternally or one thing giving another always is not feasible. The permanence of liberation is desired. Therefore, for the one who has obtained Knowledge, the beginning of action is not feasible. Therefore, for the one whose intellect’s outward tendency is curtailed, for (the one desiring) Self-knowledge, the beginning of ‘केनेषितम्’ etc. (is done).
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
च्छान्दसः
(शिष्यः पृच्छति -) ॐ केन इषितं प्रेषितं मनः (विषयेषु) पतति, केन युक्तः प्रथमः प्राणः (स्वव्यापारं प्रति) प्रैति, केन इषितां इमां वाचम् (जनाः) वदन्ति, कः उ देवः चक्षुः श्रोत्रं (च स्वे स्वे विषये) युनक्ति
लौकिकः
(शिष्यः पृच्छति -) ॐ केन इष्टं/एषितं प्रेषितं मनः (विषयेषु) पतति, केन युक्तः प्रथमः प्राणः (स्वव्यापारं प्रति) प्रैति, केन इष्टाम्/एषिताम् इमां वाचम् (जनाः) वदन्ति, कः उ देवः चक्षुः श्रोत्रं (च स्वे स्वे विषये) युनक्ति
ॐ = ॐ, केन = by whom, इषितम् = willed, पतति = falls, प्रेषितम् = directed, मनः = mind, केन = by whom, प्राणः = vital life force, प्रथमः = the foremost, प्रैति = goes, युक्तः = joined, केन = by whom, इषिताम् = willed, वाचम् = speech, इमाम् = this, वदन्ति = utter, चक्षुः = eyes, श्रोत्रम् = ear, कः उ देवः = which effulgent being, युनक्ति = engages/directs
Willed and directed by whom, the mind falls (for its objects); joined with whom, the foremost breath goes (to function); willed by whom, (people) utter the speech; which effulgent being directs the eye and ear (towards their respective objects)?
केन - किम्, पु, तृ, एक
एषितम्/इष्टम् (इषितम्) - एषितम्, नपु, प्र, एक, कृदन्त - इष् + णिच् + क्त - इषुँ (इष्) इच्छायाम् - तुदादिः - सेट् (क्त brings इट् with it due to इषुँ being a वेट्, वैकल्पिक इडागमः)
पतति - पत्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, प्र-पु, एक, धातुरूपाणि - पतॢँ गतौ - भ्वादिः
प्रेषितम् - प्रेषित, नपु, प्र, एक, कृदन्त - प्र + इष् + णिच् + क्त - इषुँ (इष्) इच्छायाम् - तुदादिः - सेट् (क्त brings इट् with it due to इषुँ being a वेट्, वैकल्पिक इडागमः)
मनः - मनस्, नपु, प्र, एक
प्राणः - प्राण, पु, प्र, एक
प्रथमः - प्रथम, पु, प्र, एक
प्रैति - प्र + एति, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, इ धातुरूपाणि - इण् गतौ - अदादिः (एत्येधत्यूठ्सु)
युक्तः - युक्त, पु, प्र, एक, युज् + क्त (क्तक्तवतू निष्ठा)
एषिताम् (इषिताम्) - एषिता, स्त्री, प्र, एक, कृदन्त - इष् + णिच् (हेतुमति च) + क्त (क्तक्तवतू निष्ठा) - इषुँ (इष्) इच्छायाम् - तुदादिः - सेट्
वाचम् - वाच्, स्त्री, द्वि, एक
इमाम् - इदम्, स्त्री, द्वि, एक
वदन्ति - वद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, प्र-पु, बहु, धातुरूपाणि - वदँ व्यक्तायां वाचि - भ्वादिः
चक्षुः - चक्षुस्, नपु, द्वि, एक
श्रोत्रम् - श्रोत्र, नपु, द्वि, एक
कः - किम्, पुं, प्र, एक
उ - निपात
देवः - देव, पु, प्र, एक
युनक्ति - युज्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - युजिँर् योगे - रुधादिः
केन इषितं केन कर्त्रा इषितं इष्टमभिप्रेतं सद् मनः पतति गच्छति स्वविषयं प्रतीति सम्बध्यते इषेराभीक्ष्ण्यार्थस्य गत्यर्थस्य चेहासम्भवादिच्छार्थस्यैवैतद्रूपमिति गम्यते। इषितमिति इट्प्रयोगस्तुच्छान्दसः।
केन इषितं केन कर्त्रा - by which agent, इषितं इष्टम् अभिप्रेतं - desired, मनः - the mind, पतति - falls/bounces, स्वविषयं प्रति - towards its sense objects, इति - thus, सम्बध्यते - is connected, इषेः - of that word “इष्”, अभिक्ष्ण्यार्थस्य - of meaning of the repeated doing, गत्यर्थस्य - of the meaning of going somewhere, इह - here, आसम्भवात् - due to not being applicable, इच्छा - desire, अर्थस्य - of the meaning, एव - alone, एतत् - this, रूपम् - form, इति - thus, गम्यते - considered. इषितम् - desired/willed/wished, इट् - इट् (sound “इ"), प्रयोगः - usage, तु = but, च्छान्दसः - of Chandas
Willed and directed by which agent the mind goes towards its sense objects? By the word इष्, due to the meaning of “repetition” or “going somewhere” not being applicable here, the form of “like” or “desire” alone is thus considered. इषितम् with इट् is the usage of the Vedas (Anandagiri says it should be “एषितम्” with गुण of इ in इष् that was missed in the mantra).
तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत्। तत्र प्रेषितमित्येवोक्ते प्रेषयितृप्रेषणविशेषयाकाङ्क्षा स्यात् - केन प्रेषयितृविशेषेण कीदृशं वा प्रेषणमिति। इषितमिति तु विशेषेण सति तदुभयं निवर्तते कस्येच्छामात्रेण प्रेषितमित्यर्थविशेषनिर्धारणात्
तस्य - of that, एव - alone, प्र - prefix प्र, पूर्वस्य - in the beginning, नियोगार्थे - …meaning, प्रेषितमित्येतत् - प्रेषितम् this, तत्र - there, प्रेषितम् इति एव उक्ते - if only प्रेषितम् is said, प्रेषयितृ - the director, प्रेषणविशेषया - by the act of directing (the mission), आकाङ्क्षा - expectation, केन प्रेषयितृविशेषेण - by what kind of director, कीदृशं वा प्रेषणमिति - what kind of direction/commission? Thus, तु - but, इषितम् इति विशेषेण सति - by this adjective, इषितम् being there, तत् उभयं निवर्तते - those two are avoided (previous two questions), कस्य - whose, इच्छा-मात्रेण - by mere wish
If only the director is used, then by the act of directing, an expectation would arise: By what kind of director? What kind of direction? But both those two (questions) are avoided by adding the word इषितम्. (The combined meaning of इषितम् and प्रेषितम् is) by whose mere wish.
यद्येषोऽर्थोऽभिप्रेतः स्यात् केनेषितमित्येतावतैव सिद्धत्वात्प्रेषितमिति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्तमिति इच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवगन्तुं युक्तः।
यदि - if, एषः - this, अर्थः - meaning, अभिप्रेतः स्यात् - is intended, केन इषितम् इति एतावत् एव सिद्धत्वात् - “by whom it is willed” from this alone it is achieved, प्रेषितम् इति न वक्तव्यम् - “directed” need not be said, अपि च - and also, शब्दाधिक्यादर्थाधिक्यं - additional words imply additional meaning, युक्तमिति - thus it is logical, इच्छया कर्मणा वाचा वा - by will, action or speech, केन = by whom, प्रेषितम् = directed, इत्यर्थविशेषः अवगन्तुं युक्तः = thus logical to understand the meaning as
पूर्वपक्षी - If this meaning was intended, then “by whom it is willed '' from this alone it is achieved, the word “directed” need not be said. And also additional words imply additional meaning, thus it is logical to understand the meaning as ‘by whom it is directed, by mere will, action or speech?’
न, प्रश्नसामर्थ्यात् देहादिसंघातादनित्यात्कर्मकार्याद्विरक्तः, अतोऽन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृचछतीति सामर्थ्यादुपपद्यते। इतरथा इच्छावाक्कर्मभिर्देहादिसङ्घातस्य प्रेरयितृत्वं प्रसिद्धिमिति प्रश्नोऽनर्थक एव स्यात्।
न - No, प्रश्नसामर्थ्यात् - from the nature of the question (the context of the question). अनित्यात् देहादिसंघातात् - due to the impermanence of the assemblage of body, senses and mind, कर्मकार्याद्विरक्तः - dispassionate about the effect of karma (actions), अतोऽन्यत्कूटस्थं - therefore, established in the other changeless aspect (kuTa is anvil that does not change. It is Consciousness) immutable, नित्यं - eternal (Existence), बुभुत्समानः - desiring to know, पृच्छतीति - thus is asking, सामर्थ्यादुपपद्यते - appropriate, fits in, इतरथा - otherwise, if it were not so, इच्छावाक्कर्मभिर्देहादिसङ्घातस्य - by wish, speech and karma of body-mind complex, प्रेरयितृत्वं - the state of being directed, प्रसिद्धिमिति - is well known, प्रश्नोऽनर्थक एव स्यात् - the question itself becomes redundant.
सिद्धान्ती - No. From the nature of the question (the context of the question, it has to be understood that the question is by one who is) dispassionate about the effect of karma (actions) due to the impermanence of the assemblage of body, senses and mind, and therefore, desiring to know that which is established in the changeless aspect (कूट is anvil that does not change. It is Consciousness), the eternal (Existence), thus is asking (the question) appropriately. Otherwise, if it were not so, by wish, speech and karma the state of the body-mind complex being directed is well known, the question itself becomes redundant.
एवमपि प्रेषितशब्दस्यार्थो न प्रदर्शित एव। न; संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते। किं यथाप्रसिद्धमेव कार्यकरणसङ्घातस्य प्रेषयितृत्वम्, किं वा सङ्घातव्यतिरिक्तस्य स्वतन्त्रस्येच्छामात्रेणैव मनआदिप्रेषयितृत्वम् , इत्यस्यार्थस्य प्रदर्शनार्थं केनेषितं पतति प्रेषितं मन इति विशेषणद्वयमुपपद्यते। ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम्; तत्र कथं प्रश्न उपपद्यते इति, उच्यते — यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषये स्यात्, तर्हि सर्वस्यानिष्टचिन्तनं न स्यात् । अनर्थं च जानन्सङ्कल्पयति । अभ्यग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः । तस्माद्युक्त एव केनेषितमित्यादिप्रश्नः। केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्वव्यापारं प्रति । प्रथम इति प्राणविशेषणं स्यात्, तत्पूर्वकत्वात्सर्वेन्द्रियप्रवृत्तीनाम् । केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते प्रेरयति ॥
एवमपि = even so, प्रेषितशब्दस्यार्थो = the meaning of the word प्रेषित, न प्रदर्शित एव = is not brought out, न = no, संशयवतोऽयं प्रश्न = this question is in the form of doubt, इति प्रेषितशब्दस्यार्थविशेष उपपद्यते = this way the meaning of the word प्रेषित is to be seen. किं यथाप्रसिद्धमेव कार्यकरणसङ्घातस्य प्रेषयितृत्वम् = does the directorship belong to body-mind assemblage, किं वा सङ्घातव्यतिरिक्तस्य = or belongs to something different from that of the body-mind assemblage, स्वतन्त्रस्येच्छामात्रेणैव = independent by mere free will, मनआदिप्रेषयितृत्वम् = the directorship of mind etc., इत्यस्यार्थस्य = of this meaning, प्रदर्शनार्थं = to present, केनेषितं पतति प्रेषितं मन इति = ‘by whom willed and directed’, विशेषणद्वयमुपपद्यते = both adjectives are needed, ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् = isn’t it well-known that the mind goes towards its objects on its own, तत्र कथं प्रश्न उपपद्यते इति = In this matter, how can such a question arise, उच्यते - it is said, यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषये स्यात् - if mind is free in engaging and disengaging itself, तर्हि सर्वस्यानिष्टचिन्तनं न स्यात् = then everyone will not think evil, अनर्थं च जानन्सङ्कल्पयति = even knowing its repercussions, it still wills evil, अभ्यग्रदुःखे च कार्ये = in actions that lead to sorrowful result, वार्यमाणमपि = even though dissuaded, प्रवर्तत एव मनः = mind still engages in, तस्माद्युक्त= therefore appropriate, एव - indeed, केनेषितमित्यादिप्रश्नः = the question of ‘willed by whom’ etc., केन = with whom, प्राणः - the vital force, युक्तः नियुक्तः प्रेरितः = engaged directed, सन् = being, प्रैति गच्छति = goes, स्वव्यापारं प्रति = towards its function, प्रथम इति = first, प्राणविशेषणं स्यात् = would be characteristic of prana, तत्पूर्वकत्वात्सर्वेन्द्रियप्रवृत्तीनाम् = for all the activiities of indriyas are preceded by it, केन इषितां = willed by whom, वाचम् इमां - this speech, शब्दलक्षणां - in the form of words, वदन्ति लौकिकाः - the people speak, तथा = and also, चक्षुः श्रोत्रं च - the eye and ear, स्वे स्वे विषये - in their respective objects, क उ देवः - which deity, द्योतनवान् - effulgent one, युनक्ति नियुङ्क्ते - engages, प्रेरयति - directs
पूर्वपक्षी - Even so, the meaning of the word प्रेषित, is not brought out.
सिद्धान्ती - No, this question is in the form of doubt, this way the meaning of the word प्रेषित is to be seen. Does the directorship belong to body-mind assemblage or does the directorship of mind belong to something different from that of the body-mind assemblage, independent by mere free will, etc. For this meaning to present: ‘by whom willed and directed’, both adjectives are needed.
पूर्वपक्षी - Isn’t it well-known that the mind goes towards its objects on its own? In this matter, how can such a question arise?
सिद्धान्ती - It is said, if the mind is free in engaging and disengaging itself, then everyone will not think evil. Even knowing its repercussions, the mind still wills evil, and even though dissuaded, it still engages in actions that lead to sorrowful results. Therefore, the question of ‘willed by whom’ etc. is indeed appropriate. The vital force, engaged with whom, goes towards its function. The word “first” would be characteristic of prana, for all the activities of the senses are preceded by it. Willed by whom, this speech, in the form of words, the people speak, and also which effulgent (conscious) deity directs the eye and ear to their respective objects?
प्रवृत्तिलिङ्गाद्विशेषार्थः प्रश्न उपपन्नः । रथादीनां हि चेतनावदधिष्ठितानां प्रवृत्तिर्दृष्टा, न अनधिष्ठितानाम् । मनआदीनां च अचेतनानां प्रवृत्तिर्दृश्यते ; तद्धि लिङ्गं चेतनावतोऽधिष्ठातुरस्तित्वे । करणानि हि मनआदीनि नियमेन प्रवर्तन्ते ; तन्नासति चेतनावत्यधिष्ठातर्युपपद्यते । तद्विशेषस्य चानधिगमाच्चेतनावत्यधिष्ठातृसामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते। केनेषितं केनेष्टं कस्येच्छामात्रेण मनः पतति गच्छति, स्वविषये नियमेन व्याप्रियत इत्यर्थः। मनुतेऽनेनेति विज्ञाननिमित्तमन्तःकरणं मनः। प्रेषितमिवेत्युपमार्थः। न त्विषितप्रेषितशब्दयोरर्थाविह सम्भवतः। न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्मा। विविक्तनित्यचित्स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्साधिष्ठातृवत्। प्राण इति नासिकाभवः प्रकरणात्। प्रथमत्वं च क्रियायाः प्राणनिमित्तत्वात्। स्वतो विषयावभासमात्रं करणानां प्रवृत्तिः । चलिक्रिया तु प्राणस्यैव मनआदिषु। तस्मात्प्राथम्यं प्राणस्य। प्रैति गच्छति। युक्तः प्रयुक्त इत्येतत्। वाचो वचनं किंनिमित्तं प्राणिनाम्। चक्षुःश्रोत्रयोश्च को देवः प्रयोक्त। करणानामधिष्ठाता चेतनावान्यः, स किंविशेषण इत्यर्थः॥
प्रवृत्तिलिङ्गात् विशेषार्थः प्रश्नः उपपन्नः = from the characteristic of action (of insentient entities like mind etc.), the question about the special entity (that prompts them) is appropriate, रथादीनां हि चेतनावत् अधिष्ठितानां प्रवृत्तिः दृष्टा, न अनधिष्ठितानाम् = because the action of chariots etc, is dependent on the sentient entities, but not independent of them, मनआदीनां च अचेतनानां प्रवृत्तिः दृश्यते = the action of insentient entities like mind etc. is seen, तत् हि लिङ्गं चेतनावतः अधिष्ठातुः अस्तित्वे = that is indeed the indicator of the existence of the sentient controller, करणानि हि मनआदीनि नियमेन प्रवर्तन्ते = the instruments mind etc. act in a regulated way, तत् न असति चेतनावति अधिष्ठातरि उपपद्यते = that (regulated action) cannot be obtained without a sentient entity, तत् विशेषस्य च अनधिगमात् चेतनावति अधिष्ठातृसामान्ये च अधिगते विशेषार्थः प्रश्नः उपपद्यते = and that having understood that sentient entity generally but not of its special nature, this question asking about its speciality is appropriate, केनेषितं केनेष्टं कस्येच्छामात्रेण मनः पतति गच्छति स्वविषये नियमेन व्याप्रियतः इत्यर्थः - by whose desire, by whose mere will, the mind goes towards its objects in a regulated way is the meaning, मनुते अनेन इति विज्ञाननिमित्तम् अन्तःकरणं मनः = mind is that by which one thinks, gets knowledge, inner instrument, प्रेषितमिवेत्युपमार्थः = sent, this meaning is figurative, न तु इषितप्रेषितशब्दयोः अर्थौ इह सम्भवतः - the literal meanings of इषित प्रेषित are not applicable, न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयति आत्मा - because the Self does not send mind etc. towards their objects like (guru sends) disciples, विविक्तनित्यचित् स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्सा आधिष्ठातृवत् = the unattached eternal Consciousness by its nature is a mere cause in action just as a chakora bird is, प्राण इति नासिकाभवः प्रकरणात् = from this context, the word प्राण is air in the nose, प्रथमत्वं च क्रियायाः प्राणनिमित्तत्वात् = due to प्राण being the cause for action, it is foremost, स्वतो विषयावभासमात्रं करणानां प्रवृत्तिः = the sense organs by their own actions only illumine the objects, चलिक्रिया तु प्राणस्यैव मनआदिषु = but the dynamic action of the mind, etc. is of प्राण alone, तस्मात्प्राथम्यं प्राणस्य = therefore, the foremost nature of प्राण, प्रैति गच्छति = goes, युक्तः प्रयुक्त इत्येतत् = engages, वाचो वचनं किंनिमित्तं प्राणिनाम् = what is the cause for the speech of the living beings, चक्षुःश्रोत्रयोश्च को देवः प्रयोक्ता = which divine being makes the eye and ear function?, करणानामधिष्ठाता चेतनावान्यः, स किंविशेषण इत्यर्थः = ‘what is the nature of the sentient being who controls these instruments’ - this is the meaning.
From the characteristic of action (of insentient entities like mind etc.), the question about the special entity (that prompts them) is appropriate. Because the action of chariots etc, is dependent on the sentient entities, but not independent of them. The action of insentient entities like mind, etc. is seen, that is indeed the indicator of the existence of the sentient controller. The instruments such as mind etc. act in a regulated way, that (regulated action) cannot be obtained without a sentient entity. And having understood that sentient entity generally but not of its special nature, asking this question about its speciality is appropriate. By whose desire, by whose mere will, the mind goes towards its objects in a regulated way is the meaning. Mind is that by which one thinks, gets knowledge, the inner instrument. “Sent” - this meaning is figurative. The literal meanings of इषित, प्रेषित are not applicable, because the Self does not send mind etc. towards their objects like (guru sends) disciples. The unattached eternal Consciousness by its nature is a mere cause in action just as a chakora bird is. From this context, the word प्राण is air in the nose. Due to प्राण being the cause for action, it is foremost. The sense organs by their own actions only illumine the objects, but the dynamic action of the mind, etc. is of प्राण alone. Therefore, the foremost nature of प्राण. प्रैति goes, युक्तः engages - this is the meaning. What is the cause for the speech of the living beings? Which divine being makes the eye and ear function? ‘What is the nature of the sentient being who controls these instruments - this is the meaning.
NOTES
This mantra has to be understood in the context of the awareness of the student posing the question to the teacher.
We can infer that the student has this understanding:
The sense organs, organs of action, mind, life breath, etc. i.e. the entire कार्यकरणसङ्घात (body-mind complex), which although of dynamic nature indulging in action, are insentient. Why? Because it has the properties of insentience:
अनित्यत्वम् - perishable
भौतिकत्वम् - made of material
विकारत्वम् - changeful
दृष्यत्वम् - perceivable
It can be observed that inert entities cannot function independently as they need a sentient driver and a controller to enable, energise and regulate their functionality, such as a chariot needs a charioteer.
As the कार्यकरणसङ्घात, is a collection of inert entities, its functions also need a sentient being as a driver and controller.
The student with such an understanding poses the question to the teacher given in the मन्त्र wanting to know about that sentient entity which drives and regulates the कार्यकरणसङ्घात.
The student frames the question using the functionality of each उपाधि that a person uses. The mind is known to desire an object and then direct the sense/motor organs to achieve that object. An inert chariot is seen moving to reach its desired destination and direct itself manoeuvring to avoid obstacles, but it is a fact that the destination (desire) of the chariot and its manoeuvrability (direction) is not of the chariot itself, but of the sentient charioteer who is different from the chariot. Just as the willing and direction of the charioteer is seen in the motion of the chariot, so also the willing and direction from another sentient entity makes the inert mind handle its objects (thoughts). The student thus wants to know about that sentient entity which wills and directs the mind to achieve the desired objects. The same holds for प्राण, वाक्, चक्षु, श्रोत्र - all these function only because of the presence of another sentient entity that is different from them.
The student thus understood the logical necessity of such a sentient entity for कार्यकरणसङ्घात to function, but he/she wants clarity with details about that sentient entity:
Is that sentient entity that enables, energises and regulates the functions of the inert entities unitary or are they different sentient entities directing various inert entities of कार्यकरणसङ्घात?
What is its nature (स्वरूप) of such a sentient entity? Are there any characteristic attributes (लक्षण) with which such an entity can be defined?
How am I connected to that sentient entity?
The word मन implies all four faculties of मन-बुद्धि-चित्त-अहङ्कार. प्राण implies the breathing in of the air which is the foremost dynamic activity of the कार्यकरणसङ्घात that enables and energises all other inert entities of कार्यकरणसङ्घात to function. As उपलक्षण, वाक् represents all कर्मेन्द्रिय while श्रोत्र and चक्षु represent all ज्ञानेन्द्रिय.
The student also verifies if that sentient entity is a divine conscious being (देव) who governs the inert entities such as mind, sense organs, etc. independently. Note that even these divine conscious beings with great cosmological power and functionality are individuals entirely dependent on Consciousness for their ability to function just as any other living being. This fact will be further explained in this Upanishad later by an illustration.
श्री-शङ्कराचार्य in his भाष्य goes further than the above inference of the student’s understanding of a requirement of a sentient entity governing कार्यकरणसङ्घात, by stating that the student has सामन्यज्ञान that it is the Self (आत्मा) that propels and directs the functions of कार्यकरणसङ्घात. That’s why the student has carefully chosen both the words: इषित and प्रेषित in the question to imply the Self as the director of कार्यकरणसङ्घात. Through the question, the student wants to get विषेशज्ञान about the Self. श्री-शङ्कराचार्य goes ahead to show why usage of both the words इषित and प्रेषित is a necessity in the case of the Self as one who wills and directs the कार्यकरणसङ्घात.
If only प्रेषित is used, i.e. the mind is directed by the Self, then these two questions arise:
What is the nature of that Self?
How is that Self directing the mind?
The Self does not direct the inert entities like a guru directs the disciples - where the guru and disciples are separate and have the same ontological status leading to multiplicity, with both guru and disciple being independent of each other. The Self has a different ontological status than the inert कार्यकरणसङ्घात to which it lends sentience - thus Self alone is real - eternal and independent - while the inert is unreal - temporary appearance dependent on the Self. By using both the words इषित and प्रेषित, the above two questions regarding the Self as a director are avoided as it is implied that the कार्यकरणसङ्घात functions in the mere presence of the Self just as a chakora bird enables the king to eat without itself indulging in any action whatsoever. From the standpoint of chakora, the king does not even exist, so also from the standpoint of the Self, कार्यकरणसङ्घात does not even exist, so where is the question of willing and directing it by the Self?
Do we need प्रेषित? Is there a need for a director?
Then the question of the student becomes redundant as we know generally that the mind directs the sense and motor organs. From the nature of the question, it can be seen that the student is clear that inert objects, although appearing sentient, cannot direct themselves on their own without the presence of a conscious (sentient) entity as a director different from the inert assemblage. The student asks the question to know more about that conscious entity.
If only इषित is used, i.e. the desire for the object is that of the Self, then the questions about directorship arises:
Does the directorship belong to the कार्य-करण-सङ्घात or does it belong to something different from it which is independent?
If the directorship belongs to the कार्य-करण-सङ्घात, then the same question stated above arises that how can inert assemblage direct without the presence of a sentient entity?
Do we need इषित? Why cannot the mind be free to will?
If the mind is free to will, then why does it will/desire evil even though knowing that its repercussions is suffering?
Therefore, the usage of both इषित and प्रेषित is a logical necessity in the case of the Self as one who wills and directs the कार्यकरणसङ्घात. The usage of these words “directing” and “willing” with regard to the Self is only in the figurative sense. The combined meaning of the two words need to be taken as this: the unattached undifferentiated eternal Self by its nature and presence is a mere cause in action of the कार्यकरणसङ्घात - just as the mere presence of the king makes everyone in the kingdom function.
The student asks which देव directs the eyes and the ears towards their respective objects. In the context of Self, this देव is not a separate divine conscious being, but is the very witness Consciousness within (साक्षी). दीव्यति इति देवः - that which illumines is देव. So देव is the Consciousness within (Self) that illuminates all the objects.
इष् has three possibilities -
गतौ (go), दिवादिः (4th) - इष्ण्यति
इच्छायाम् (desire), तुदादिः (6th) - इच्छति
आभीक्ष्ण्ये (repeat), क्र्यादिः (9th) - इष्णाति
The most appropriate fit in this context is of the meaning इच्छायाम्.
इषितम् is छान्दसप्रयोग. If धातु ‘इष्’ is considered, then the word इषितम् should be इष्टम्. If उदित् version ‘इषुँ’ is considered, then the word इषितम् optionally can also be एषितम् (उदित्-धातु can be सेट् or अनिट्). The same holds for इषिता, which should be either इष्टा or एषिता.
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
च्छान्दसः
(आचार्य आह - यत्) श्रोत्रस्य श्रोत्रम् (भवति), (यत्) मनसः मनः (भवति), यत् वाचः वाचम् (भवति), सः उ प्राणस्य प्राणः चक्षुषः चक्षुः (भवति। श्रोत्राद्यात्मभावम्) अतिमुच्य (ब्रह्मात्मेति विदित्वा) धीराः अस्मात् लोकात् प्रेत्य अमृताः भवन्ति।
लौकिकः
(आचार्य आह - यस्मात्) श्रोत्रस्य श्रोत्रम् (भवति), (यस्मात्) मनसः मनः (भवति), यस्मात् वाचः वाचम्/वाक् (भवति), (तस्मात्) सः उ प्राणस्य प्राणः/प्राणम् चक्षुषः चक्षुः/चक्षुम् (भवति। श्रोत्राद्यात्मभावम्) अतिमुच्य (ब्रह्मात्मेति विदित्वा) धीराः अस्मात् लोकात् प्रेत्य अमृताः भवन्ति।
श्रोत्रस्य = of the ear, श्रोत्रम् = ear, मनसः = of the mind, मनः = mind, यत् = that which, वाचः = of the speech, ह वाचम् = speech, सः = that, उ प्राणस्य = of the breath, प्राणः = breath, चक्षुषः = of the eye, चक्षुः = eye, अतिमुच्य = having freed/renounced, धीराः = the wise, प्रेत्य = having gone, अस्मात् लोकात् = from this world, अमृताः = immortals, भवन्ति = become
That which is the ear of the ear, mind of the mind, speech of the speech, breath of the breath, eye of the eye, it is that. Therefore, the wise, having freed (from identification with these organs) and having gone beyond this world (of subject-object experiences), become immortals (जीवन्मुक्ताः) OR Therefore, the wise, having renounced (desires) and after having gone from this world (dying), become immortals (विदेहमुक्ताः).
श्रोत्रस्य - श्रोत्र, नपु, ष, एक
श्रोत्रम् - श्रोत्र, नपु, प्र, एक
मनसः - मनस्, नपु, ष्, एक
मनः - मनस्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
वाचः - वाच्, स्त्री, ष, एक
ह - निपात
वाचम् - वाच्, स्त्री, द्वि, एक (वाक् - वाच्, स्त्री, प्र, एक)
सः - तद्, पु, प्र, एक
उ - निपात
प्राणस्य - प्राण, पु, ष, एक
प्राणः - प्राण, पु, प्र, एक
चक्षुषः - चक्षुस्, नपु, ष, एक
चक्षुः - चक्षुस्, नपु, प्र, एक
अतिमुच्य - अव्ययम्, कृदन्तरूपाणि - अति + मुच् + ल्यप् - मुचॢँ मोक्षणे मोचने - तुदादिः - अनिट्
धीराः - धीर, पु, प्र, बहु
प्रेत्य - अव्ययम्, प्र + इ + ल्यप्
अस्मात् - अस्मद्, पं, एक
लोकात् - लोक, पं, एक
अमृताः - अमृत, पु, प्र, बहु
भवन्ति - भू, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, बहु, धातुरूपाणि - भू सत्तायाम् - भ्वादिः
एवं पृष्टवते योग्यायाह गुरुः। शृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति। श्रोत्रस्य श्रोत्रं शृणोत्यनेनेति श्रोत्रम् , शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियम् , तस्य श्रोत्रं सः यस्त्वया पृष्टः ‘चक्षुःश्रोत्रं क उ देवो युनक्ति’ (के. उ. १ । १) इति । असावेवंविशिष्टः श्रोत्रादीनि नियुङ्क्त इति वक्तव्ये, नन्वेतदननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति। नैष दोषः, तस्यान्यथा विशेषानवगमात्। यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादिनियोक्ता अवगम्येत दात्रादिप्रयोक्तृवत्, तदेदमननुरूपं प्रतिवचनं स्यात्। न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिवदधिगम्यते। श्रोत्रादीनामेव तु संहतानां व्यापारेणालोचनसङ्कल्पाध्यवसायलक्षणेन फलावसानलिङ्गेनावगम्यते — अस्ति हि श्रोत्रादिभिरसंहतः, यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापः गृहादिवदिति। संहतानां परार्थत्वादवगम्यते श्रोत्रादीनां प्रयोक्ता । तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि। कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः? न ह्यत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः, यथा प्रकाशस्य प्रकाशान्तरेण। नैष दोष। अयमत्र पदार्थः — श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थं दृष्टम्। तत्तु स्वविषयव्यञ्जनसामर्थ्यं श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति। अतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते। तथा च श्रुत्यन्तराणि — ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । १०) ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इत्यादीनि । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । ’ (भ. गी. १५ । १२) ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति च गीतासु । काठके च ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (क. उ. २ । २ । १३) इति। श्रोत्राद्येव सर्वस्यात्मभूतं चेतनामिति प्रसिद्धम् ; तदिह निवर्त्यते । अस्ति किमपि विद्वद्बुद्धिगम्यं सर्वान्तरतमं कूटस्थमजमजरममृतमभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्यनिमित्तम् इति प्रतिवचनं शब्दार्थश्चोपपद्यत एव । तथा मनसः अन्तःकरणस्य मनः । न ह्यन्तःकरणम् अन्तरेण चैतन्यज्योतिषो दीधितिं स्वविषयसङ्कल्पाध्यवसायादिसमर्थं स्यात्। तस्मान्मनसोऽपि मन इति। इह बुद्धिमनसी एकीकृत्य निर्देशो मनस इति। यद्वाचो ह वाचम् ; यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते — यस्माच्छ्रोत्रस्य श्रोत्रम् , यस्मान्मनसो मन इत्येवम् । वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात् । वाचो ह वाचमित्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्द्वितीयैव न क्रियते? न ; बहुनामनुरोधस्य युक्तत्वात्। वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्वयानुरोधेन ; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात्। पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम्। स यस्त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः, तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्मनानधिष्ठितस्य प्राणनमुपपद्यते, ‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति’ (क. उ. २ । २ । ३) इत्यादिश्रुतिभ्यः । इहापि च वक्ष्यते ‘येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ८) इति । श्रोत्रादीन्द्रियप्रस्तावे घ्राणस्येव प्राणस्य न तु युक्तं ग्रहणम् । सत्यमेवम् । प्राणग्रहणेनैव तु घ्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिः, तद्ब्रह्मेति प्रकरणार्थो विवक्षितः। तथा चक्षुषश्चक्षुः रूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामर्थ्यं तदात्मचैतन्याधिष्ठितस्यैव। अतश्चक्षुषश्चक्षुः। प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म ‘ज्ञात्वा’ इत्यध्याह्रियते ; अमृता भवन्ति इति फलश्रुतेश्च। ज्ञानाद्ध्यमृतत्वं प्राप्यते। ज्ञात्वा अतिमुच्य इति सामर्थ्यात् श्रोत्रादिकरणकलापमुज्झित्वा — श्रोत्रादौ ह्यात्मभावं कृत्वा, तदुपाधिः सन् , तदात्मना जायते म्रियते संसरति च। अतः श्रोत्रादेः श्रोत्रादिलक्षणं ब्रह्मात्मेति विदित्वा, अतिमुच्य श्रोत्राद्यात्मभावं परित्यज्य — ये श्रोत्राद्यात्मभावं परित्यजन्ति, ते धीराः धीमन्तः। न हि विशिष्टधीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्युक्तम् । प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्रमित्रकलत्रबन्धुषु ममाहम्भावसंव्यवहारलक्षणात्, त्यक्तसर्वैषणा भूत्वेत्यर्थः। अमृताः अमरणधर्माणः भवन्ति। ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. २८) ‘पराञ्चि खानि व्यतृणत् . . . आवृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) ‘यदा सर्वे प्रमुच्यन्ते . . . अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) इत्यादिश्रुतिभ्यः। अथवा, अतिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वात् अस्माल्लोकात्प्रेत्य अस्माच्छरीरादपेत्य मृत्वेत्यर्थः॥
एवं = in this manner, पृष्टवते योग्याय = to the worthy questioner, आह = said, गुरुः = the teacher, शृणु = listen, यत् त्वम् पृच्छसि = that which you asked, मन आदिकरणजातस्य = of the mind and other organs, कः देवः = which effulgent being, स्वविषयं प्रति = towards its respective object, प्रेरयिता = directs, कथं वा प्रेरयति = or how he directs, इति= thus, श्रोत्रस्य श्रोत्रम् शृणोति अनेन इति श्रोत्रम् = that which by one hears is the ear, शब्दस्य श्रवणं = the listening of sounds, प्रति करणं = the instrument for, शब्दाभिव्यञ्जकं = the revealer of the sounds, श्रोत्रम् इन्द्रियम् = the ear sense organ, तस्य श्रोत्रं = ear of that, सः = he, यः = who, त्वया पृष्टः = was asked by you, ‘चक्षुःश्रोत्रं क उ देवो युनक्ति’ (के. उ. १ । १) इति = thus ‘which effulgent being directs ears and eyes’, असौ = that, एवम् विशिष्टः = endowed with such attributes, श्रोत्रादीनि = the ear etc., नियुङ्क्ते = directs, इति = thus, वक्तव्ये = should have been said, ननु एतत् अननुरूपं = is not this inappropriate, प्रतिवचनं = answer, श्रोत्रस्य श्रोत्रम् इति = ear of the ear, नैष दोषः = there is no defect in this, तस्यान्यथा विशेषानवगमात् = the characteristics of that in any other way cannot be known, यदि हि = because if, श्रोत्रादिव्यापारव्यतिरिक्तेन = by different from the function of ear etc, स्वव्यापारेण विशिष्टः = endowed by its own activity, श्रोत्रादिनियोक्ता अवगम्येत = known as the director of ear etc., दात्रादिप्रयोक्तृवत् = like a wielder of the sickle, तदा इदम् अननुरूपं प्रतिवचनं स्यात् = then this answer will be inappropriate, न = no, तु = but, इह = here, श्रोत्रादीनां प्रयोक्ता = the director of ear etc., स्वव्यापारविशिष्टः = endowed with its own activity, लवित्रादिवत् = like the wielder of the harvester, अधिगम्यते = is apprehended, संहतानां श्रोत्रादीनाम् = of the assemblage of ear etc., एव = indeed, तु = but, व्यापारेण-आलोचनसङ्कल्प-अध्यवसायलक्षणेन = by the activity of characteristic of thinking, volition, determination, फल-अवसानलिङ्गेन = by the indicator in the form of culmination of rise of knowledge, अवगम्यते = can be apprehended, अस्ति = is, हि = indeed, श्रोत्रादिभिः = with the ear etc., असंहतः = uncombined, यत् प्रयोजनप्रयुक्तः = for whose purpose, श्रोत्रादिकलापः = the assemblage of ear etc. गृहादिवत् इति = like the house etc., संहतानां परार्थत्वात् = due to the assemblage being for something else, अवगम्यते = is understood, श्रोत्रादीनां = of ear etc., प्रयोक्ता = the director, तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि = therefore, this answer of “ear of the ear” is appropriate, कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः = again here what is the meaning of the words “ear of the ear, etc.”? न = no, ह्यत्र = because here, श्रोत्रस्य श्रोत्रान्तरेण = of another ear different from the ear, अर्थः purpose, यथा = just as, प्रकाशस्य प्रकाशान्तरेण = of another light different from light, नैष दोष = there is no flaw in this, अयमत्र पदार्थः = this is the meaning of the words here, श्रोत्रं = the ear, तावत्स्वविषयव्यञ्जनसमर्थं = capability to reveal its own object, दृष्टम् = is seen, तत्तु स्वविषयव्यञ्जनसामर्थ्यं श्रोत्रस्य = but that capability of the ear to reveal its object, चैतन्ये = consciousness, ह्यात्मज्योतिषि = the light of Self, नित्ये = eternal, असंहते = unassembled, सर्वान्तरे = present in all, सति = when, भवति = is there, न असति इति = not when it is not there, अतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते = therefore, “the ear of ear” etc. is appropriate, तथा च = and so also, श्रुत्यन्तराणि = in shrutis, ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) = ‘In the light (consciousness) of the Self alone they’, ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । १०) = By its resplendence, all this shines’, ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) = ‘Kindled by whose light, the sun burns’, इत्यादीनि = etc., ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । ’ (भ. गी. १५ । १२) = just as the resplendence of the sun makes the entire world shine’, ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) = ‘The knower of the inert (Self) illumines the entire inert, O Bharata!’ इति च गीतासु = in Gita, काठके च = and in Kathaka, ‘नित्योनित्यानां चेतनश्चेतनानाम्’ (क. उ. २ । २ । १३) इति = ‘The eternal among the impermanent, the sentience of the sentient ones’, etc. श्रोत्राद्येव = the ear etc. alone, सर्वस्यात्मभूतं = the Self of all, चेतनाम् = conscious, इति प्रसिद्धम् = is well known, तदिह निवर्त्यते = that is refuted here, अस्ति = is there, किमपि = something, विद्वद्बुद्धिगम्यम् = known to the intellect of wise, सर्वान्तरतमम् = the innermost of all, कूटस्थम् = unchangeable, अजम् = unborn, अजरम् = non-decaying, अमृतम् = immortal, अभयम् = fearless, श्रोत्रादेरपि श्रोत्रादि = ‘the ear of the ear’ etc., तत्सामर्थ्यनिमित्तम् = the cause of their functionality, इति प्रतिवचनं = this answer, शब्दार्थः = the meaning of the words, च = and उपपद्यते एव = appropriate indeed, तथा = similarly, अन्तःकरणस्य मनसः = of the inner instrument mind, मनः = the mind, न = not, हि = because, अन्तःकरणम् = the inner instrument, अन्तरेण = without, चैतन्यज्योतिषः = by the light of Consciousness, दीधितिं = radiance, स्वविषय-सङ्कल्प-अध्यवसायादिसमर्थं = capable to think, determine, etc. w.r.t its object, स्यात्= may, तस्मान्मनसोऽपि मन इति = therefore, “mind of the mind”, also, इह बुद्धिमनसी एकीकृत्य निर्देशो मनसः इति = here, by the word “मनस्”, intellect and mind together is indicated, यद्वाचो ह वाचम् = ‘the speech of the speech’, यत् = ‘यत्’, शब्दः = the word, यस्मादर्थे = in the meaning of ‘because’, श्रोत्रादिभिः सर्वैः सम्बध्यते = should be connected with all, ear etc., यस्माच्छ्रोत्रस्य श्रोत्रम् = because ‘ear of the ear’, यस्मान्मनसो मनः = because ‘mind of the mind’, इत्येवम् = and so on, वाचो ह वाचमिति = ‘the speech of the speech’, द्वितीया = accusative, प्रथमात्वेन = to nominative, विपरिणम्यते = should be modified, प्राणस्य प्राणः = ‘vital air of the vital air’, इति दर्शनात् = as seen from, वाचो ह वाचम् = ‘the speech of the speech’ इति एतत् = this, अनुरोधेन = in line with, प्राणस्य प्राणमिति = ‘the vital air of the vital air’, कस्मात् = why, द्वितीया = accusative, एव न क्रियते = not do, न = no, बहुनाम् अनुरोधस्य = conforming with the many, युक्तत्वात् = due to being appropriate, वाचम् इति = thus ‘वाचम्’, अस्य = of this, वाक् = ‘वाक्’, इति एतावत् = in this way, वक्तव्यं = should be said, स उ प्राणस्य प्राणः = ‘he is vital air of the vital air’, इति शब्दद्वयानुरोधेन = in conformity with two words, एवं = in this way, हि = because, बहूनामनुरोधो = conformity to majority, युक्तः कृतः = done appropriately, स्यात् = would be, पृष्टं च वस्तु = the asked being the essence, प्रथमयैव = with nominative alone, निर्देष्टुं युक्तम् = addressed appropriately, सः यः = that which, त्वया पृष्टः = asked by you, प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः = ‘vital air of the vital air’, of the particular function called ‘life’, तत्कृतं = accomplished by that, हि = because, प्राणस्य प्राणनसामर्थ्यम् = the capacity of vital air to sustain life, न = not, हि = because, आत्मना अनधिष्ठितस्य = of that not presided by the Self, प्राणनम् = the function of sustaining life, उपपद्यते = is possible, ‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) = ‘Who will indeed inhale and who will exhale, if bliss in the Supreme Space (heart) is not there?’, ‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति’ (क. उ. २ । २ । ३) = ‘That by which the inhaling and exhaling of air happens’, इत्यादिश्रुतिभ्यः = etc. in the shrutis, इहापि च = and here also, वक्ष्यते = it will be said, ‘येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ८) = ‘That by which the vital air smells, you know that to be Brahman’, श्रोत्रादीन्द्रियप्रस्तावे = in the context of sense organs like ear etc., घ्राणस्येव = of smelling alone, प्राणस्य = of the word ‘प्राण’, न = isn’t, तु = but, युक्तं = appropriate, ग्रहणम् = the implication, सत्यमेवम् - that is correct, प्राणग्रहणेन = by the comprehension of the word ‘प्राण’, एव = indeed, तु = but, घ्राणस्य ग्रहणं = the implication of smell, कृतमेव = is done indeed, मन्यते = considers, श्रुतिः = the shruti, सर्वस्यैव करणकलापस्य = of all the organs, यदर्थप्रयुक्ता = for whose purpose, प्रवृत्तिः = activity, तद्ब्रह्मेति = that is Brahman, प्रकरणार्थो = meaining of this section, विवक्षितः = intended, तथा = in the same way, चक्षुषश्चक्षुः = the eye of the eye, रूपप्रकाशकस्य = the revealer of the form, चक्षुषो यद्रूपग्रहणसामर्थ्यं = that capability of the eye to reveal the form, तदात्मचैतन्याधिष्ठितस्यैव = is due to presiding of the consciousness of the Self alone, अतश्चक्षुषश्चक्षुः = therefore, ‘eye of the eye’, प्रष्टुः = the questioner, पृष्टस्यार्थस्य = the answer of the asked question, ज्ञातुमिष्टत्वात् = due to desiring to know, श्रोत्रादेः श्रोत्रादिलक्षणं = the charactersitics of ear etc. of the ear etc., यथोक्तं = just as said, ब्रह्म = Brahman, ‘ज्ञात्वा’ = having known, इत्यध्याह्रियते = this has to be supplied, अमृता भवन्ति = become immortal, इति फलश्रुतेः = from the result, च = and, ज्ञानात् हि अमृतत्वं प्राप्यते = because from knowledge alone, immortality is attained, ज्ञात्वा = having known, अतिमुच्य = having freed, इति सामर्थ्यात् = due to the capability, श्रोत्रादिकरणकलापम् = assemblage of organs such as ear, etc., उज्झित्वा = having given up, श्रोत्रादौ = in ear etc., हि आत्मभावम् = because the I-notion, कृत्वा = having done, तदुपाधिः सन् = being that limiting adjunct, तदात्मना = then oneself, जायते = born, म्रियते = dies, संसरति च = and transmigrates, अतः = therefore, श्रोत्रादेः = of ear etc., श्रोत्रादिलक्षणं = defined as ear etc., ब्रह्मात्मेति = the Atman is Brahman, विदित्वा = having known, अतिमुच्य श्रोत्राद्यात्मभावं परित्यज्य = अतिमुच्य is having given up the I-notion in ear etc., ये श्रोत्राद्यात्मभावं परित्यजन्ति = who renounce the I-notion in ear etc., ते धीराः धीमन्तः = those wise are endowed with wisdom, न = not, हि = because, विशिष्टधीमत्त्वमन्तरेण = by other than extraordinary wisdom, श्रोत्राद्यात्मभावः = the I-notion in ear, etc., शक्यः परित्युक्तम् = is possible to be given up, प्रेत्य व्यावृत्य अस्मात् लोकात् = from this world, पुत्रमित्रकलत्रबन्धुषु = sons, friends, wife, relatives, etc., ममाहम्भावसंव्यवहारलक्षणात् = the notion of I and mine from all empirical dealings, त्यक्तसर्वैषणाः = those who have renounced all desires, भूत्वेत्यर्थः = having become, is the meaning, अमृताः = immortals, अमरणधर्माणः = those who are free of death and all changes, भवन्ति = become, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. २८) = ‘not by actions, progeny or wealth, but by renunciation alone immortality is attained’, ‘पराञ्चि खानि व्यतृणत् … आवृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) = ‘The Creator destroyed the outgoing sense organs. Therefore, one sees outwards but not the inner Self. Some rare discriminating person, desiring immortality, sees the inner Self, with all the sense organs under control.’, ‘यदा सर्वे प्रमुच्यन्ते . . . अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) = ‘When all desires which are clung to this heart fall off, then the mortal becomes immortal and attains Brahman here’, इत्यादिश्रुतिभ्यः = etc. from shrutis,
अथवा = or, अतिमुच्य इति अनेन = by this ‘अतिमुच्य’, एव = indeed, एषणात्यागस्य = of renunciation of desires, सिद्धत्वात् = due to the implication, अस्मात् लोकात् प्रेत्य = ‘अस्मात् लोकात् प्रेत्य’, अस्मात् = from this, शरीरात् अपेत्य = freed from this body, मृत्वा = having died, इति अर्थः = is the meaning.
In this manner, to the worthy questioner, the teacher said, “Listen about that effulgent being which you asked which directs the mind and other organs towards its respective object or how he directs”.
श्रोत्रस्य श्रोत्रम् That by which one hears is the ear - the instrument for the listening of sounds, the sense organ of hearing which is the revealer of sounds. He, who was asked by you: ‘which effulgent being directs ears and eyes’, is Ear of that (ear).
पूर्वपक्षी - That (being), endowed with such attributes, directs the ear etc. should have been said. Is not this an inappropriate answer: “ear of the ear”?
सिद्धन्ती - There is no defect in this (answer). The characteristics of that (being) cannot be known in any other way because if the director of ear etc. is known as endowed with its own activity and as being different from the function of ear etc., like a wielder of the sickle, then this answer will be inappropriate.
But here, the director of ear etc. endowed with its own activity, like the wielder of the harvester, is not apprehended. But He can be apprehended uncombined with the ear etc., by the logical necessity that the activity of the assemblage of the ear etc., with characteristic of thinking, volition, determination is indeed for the purpose of someone else like a house is. Due to the fact that an assemblage is for someone else, the director of the ear can be understood. Therefore, the answer ‘ear of the ear’ is appropriate.
पूर्वपक्षी - Again here what is the meaning of the words “ear of the ear, etc.”? Because here, there is no purpose of another ear different from the ear just as of another light different from light.
सिद्धन्ती - There is no flaw in this. This is the meaning of the words here. The capability of the ear to reveal its own object is seen, but that capability of the ear to reveal its object, is only when the eternal, unassembled, consciousness, the light of Self, which is present in all, is there, and not when it is not there. Therefore, “the ear of ear” etc. is appropriate. And so also, in shrutis, ‘In the light (consciousness) of the Self alone they’ (बृ. उ. ४ । ३ । ६), ‘By its resplendence, all this shines’ (मु. उ. २ । २ । १०), ‘Kindled by whose light, the sun burns’ (तै. ब्रा. ३ । १२ । ९ । ७), etc. ‘Just as the resplendence of the sun makes the entire world shine’ (भ. गी. १५ । १२), ‘The knower of the inert (Self) illumines the entire inert, O Bharata!’ (भ. गी. १३ । ३३), in Gita. And in Kathaka: ‘The eternal among the impermanent, the sentience of the sentient ones’ (क. उ. २ । २ । १३), etc.
It is a well known (misconception) that the ear etc. alone is the Self of all and (that they) are conscious - that (notion) is refuted here. There is something known to the intellect of wise, which is the innermost of all, unchangeable, unborn, non-decaying, immortal, fearless - therefore this answer, ‘the ear of the ear’ etc., with the meaning of these words and the cause of their functionality is appropriate indeed.
Similarly, ‘the mind of the inner instrument mind’. Because, the inner instrument will not be capable of thinking, determining, etc. w.r.t. its object without the radiance of the light of Consciousness. Therefore, ‘mind of the mind’ also (is appropriate). Here, by the word “मनस्”, intellect and mind together are indicated.
‘The speech of the speech’: The word ‘यत्’ is in the meaning of ‘because’ - this (interpretation) should be connected with all: ear etc. - because ‘ear of the ear’, because ‘mind of the mind’, and so on.
‘The speech of the speech’, should be modified from accusative to nominative, as seen from ‘vital air of the vital air’.
पूर्वपक्षी - In line with this ‘the speech of the speech’, why not use ‘the vital air of the vital air’ as an accusative case?
सिद्धन्ती - No, due to conforming with many being appropriate. Because in conformity with the two words (सः and प्राणः being in nominative case) in ‘स उ प्राणस्य प्राणः’, in this way, वाचम् of this (expression) should be said ‘वाक्’. In this manner, conformity to the majority is appropriately done. And the (substance which is) asked being the essence, it is addressed appropriately with nominative alone.
That, which is asked by you, is the ‘vital air of the vital air’ of the particular function of sustaining life because the capacity of vital air to sustain life is accomplished by that (Self). Because, it is not indeed possible for anything not presided by the Self (as substratum to have) the function of sustaining life. ‘Who will indeed inhale and who will exhale, if bliss in the Supreme Space (heart) is not there?’ (तै. उ. २ । ७ । १) , ‘That by which the inhaling and exhaling of air happens’ (क. उ. २ । २ । ३), etc. in the shrutis. And here also, it will be said: ‘That by which the vital air smells, you know that to be Brahman’ (के. उ. १ । ८).
पूर्वपक्षी - But isn’t it appropriate (to have) the implication of smelling alone by the word ‘प्राण’ in the context of sense organs like ear etc. ?
सिद्धान्ती - That is correct. By the comprehension of the word ‘प्राण’, indeed the implication of smell is done. But the shruti considers the intended meaning of the section: that, for whose purpose is the activity of all the organs, is Brahman.
In the same way, ‘the eye of the eye’. The revealer of the form, that capability of the eye to reveal the form is due to presiding over by the Consciousness, the Self, alone, therefore, ‘eye of the eye’.
Due to the questioner desiring to know the answer of the asked question, this (expression), ‘having known Brahman of the characteristics of the ear etc. of the ear etc.’, has to be supplied. And (this expression is also necessary) from the (stated) result ‘they become immortal’ because from knowledge alone, immortality is attained.
Having known (means) being freed because of that capability of having given up the assemblage of organs such as ear, etc. Having ‘I-notion’ in ear etc., (thereby) being that limiting adjunct, then with that limiting adjunct as oneself, one takes birth, dies and transmigrates.
Therefore, having known Atman is Brahman, defined as ear etc. of the ear, (they become immortal). अतिमुच्य is having given up the I-notion in ear etc. Those who renounce the I-notion in ear etc., those wise are endowed with wisdom, because by other than an extraordinary wisdom, it is not possible to give up the I-notion in ear etc. Having turned away from this world with the notion of I and mine from all empirical dealings in sons, friends, wife, relatives, etc., those who have renounced all desires, having become immortals is the meaning, i.e. those who have become free of death and all changes.
‘Not by actions, progeny or wealth, but by renunciation alone immortality is attained’ (कै. उ. २), ‘The Creator destroyed the outgoing sense organs. Therefore, one sees outwards, but not the inner Self. Some rare discriminating person, desiring immortality, sees the inner Self, with all the sense organs under control’ (क. उ. २ । १ । १), ‘When all desires which are clung to this heart fall off, then the mortal becomes immortal and attains Brahman here’ (क. उ. २ । ३ । १४), etc. from shrutis.
Or by this (word) ‘अतिमुच्य’ indeed, due to the implication of renunciation of desires, ‘अस्मात् लोकात् प्रेत्य’ means freed from this body i.e. having died - this is the meaning.
‘श्रोत्रस्य श्रोत्रम्’ इत्यादिप्रतिवचनं निर्विशेषस्य निमित्तत्वार्थम् । विक्रियादिविशेषरहितस्यात्मनो मनआदिप्रवृत्तौ निमित्तत्वमित्येतत् ‘श्रोत्रस्य श्रोत्रम्’ इत्यादिप्रतिवचनस्यार्थः, अनुगमात् । अनुगतानि ह्यस्मिन्नर्थेऽक्षराणि । कथम् ? शृणोत्यनेनेति श्रोत्रम् । तस्य शब्दावभासकत्वं श्रोत्रत्वम् । शब्दोपलब्धृरूपतयावभासकत्वं न स्वतः श्रोत्रस्य ; अचिद्रूपत्वात् , आत्मनश्च चिद्रूपत्वात् । यच्छ्रोत्रस्योपलब्धृत्वेनावभासकत्वं तदात्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युच्यते । यथा क्षत्रस्य क्षत्रम् , यथा वा उदकस्यौष्ण्यमग्निनिमित्तमिति दग्धुरप्युदकस्य दग्धाग्निरुच्यते उदकमपि ह्यग्निसंयोगादग्निरुच्यते, तद्वदनित्यं यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वमग्नाविवौष्ण्यं स नित्योपलब्धिस्वरूपत्वात् दग्धेवोपलब्धोच्यते । श्रोत्रादिषु श्रोतृत्वाद्युपलब्धिरनित्या, नित्या चात्मनि । अतः श्रोत्रस्य श्रोत्रमित्याद्यक्षराणामर्थानुगमादुपपद्यते निर्विशेषस्योपलब्धिस्वरूपस्यात्मनो मनआदिप्रवृत्तिनिमित्तत्वमिति । मनआदिष्वेवं यथोक्तम् । वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयम् । सर्वत्रैवं हि द्रष्टव्यम् । कथम् ? पृष्टत्वात् स्वरूपनिर्देशः । प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया । अतो वाचो ह वाचं प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् । यदेतच्छ्रोत्राद्युपलब्धिनिमित्तं श्रोत्रस्य श्रोत्रमित्यादिलक्षणं तत् नित्योपलब्धिस्वरूपं निर्विशेषमात्मतत्त्वं बुद्ध्वा अतिमुच्य अनवबोधनिमित्ताध्यारोपिताद्बुद्ध्यादिलक्षणात्संसारान्मोक्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्मात् लोकात् शरीरात् प्रेत्य वियुज्य अन्यस्मिन्नप्रतिसन्धीयमाने निर्निमित्तत्वादमृता भवन्ति । सति ह्यज्ञाने कर्माणि शरीरान्तरं प्रतिसन्दधते । आत्मावबोधे तु सर्वकर्मारम्भनिमित्ताज्ञानविपरीतविद्याग्निविप्लुष्टत्वात्कर्मणामिति अनारम्भेऽमृता एव भवन्ति । शरीरादिसन्तानाविच्छेदप्रतिसन्धानाद्यपेक्षया अध्यारोपितमृत्युवियोगात्पूर्वमप्यमृताः सन्तो नित्यात्मस्वरूपत्वादमृता भवन्तीत्युपचर्यते ॥
‘श्रोत्रस्य श्रोत्रम्’ इत्यादिप्रतिवचनं = the answer: ‘the ear of the ear’ etc., निर्विशेषस्य = of the undifferentiated, निमित्तत्वार्थम् = for the purpose of it being a cause, विक्रियादि = devoid of activities, विशेषरहितस्य आत्मनः = of Atman devoid of any characteristics, मनआदिप्रवृत्तौ = in the activities of the mind etc., निमित्तत्वम् = it being a cause (prompter), इति एतत् ‘श्रोत्रस्य श्रोत्रम्’ = this ‘ear of the ear’, इत्यादिप्रतिवचनस्यार्थः = in this way the meaning of the answer, अनुगमात् = to be understood, अनुगतानि हि अस्मिन् अर्थे अक्षराणि = the words in this are meant to be that way, कथम् = how, शृणोति = hears, अनेन = by this, इति श्रोत्रम् = the ear, तस्य = of that, शब्द-अवभासकत्वं = the illuminaton of sounds, श्रोत्रत्वम् = hearing, शब्द-उपलब्धृरूपतया-अवभासकत्वं = the illumination of sounds in the form of perception, न स्वतः = not of its own, श्रोत्रस्य = of the ear, अचिद्रूपत्वात् = because it is unconscious, आत्मनश्च चिद्रूपत्वात्= but because the Self’s conscious nature, यत् श्रोत्रस्य उपलब्धृत्वेन अवभासकत्वं = which by the perceptiveness of the ear’s illumination the sounds, तत् = that, आत्मनिमित्तत्वात् = because of the Self being the cause (prompter), श्रोत्रस्य श्रोत्रमित्युच्यते = ‘the ear of the ear’ is said, यथा = just as, क्षत्रस्य क्षत्रम् = warrior of a warrior clan, यथा वा = or just as, उदकस्य औष्ण्यम् = the heat of the water, अग्निनिमित्तम् = is caused by the fire, इति दग्धुः अपि = also the heat, उदकस्य = of the water, दग्धाग्निः उच्यते = burning fire is said, उदकम् = the water, अपि हि = even as, अग्निसंयोगात् = in association with fire, अग्निः उच्यते = is called fire, तद्वत् = like that, अनित्यं = impermanent, यत्संयोगात् = due to association with which, उपलब्धृत्वं = the perceptiveness, तत् = that, करणं = instrument, श्रोत्रादि = ear etc., उदकस्य इव = like of water, दग्धृत्वम् = the heating nature, अनित्यं = impermanent, हि तत्र तत् = so also that, यत्र = where, तु = indeed, नित्यम् = permanent, उपलब्धृत्वम् = the presence, अग्नौ इव = like in the fire, औष्ण्यं = the heat, सः = that, नित्य-उपलब्धिस्वरूपत्वात् = due to permanent nature of perceptiveness, दग्धा इव = like the fire, उपलब्धा = the perceiver, उच्यते = is said, श्रोत्रादिषु = in ear etc., श्रोतृत्वादि = the hearing etc., उपलब्धिः = perception, अनित्या = impermanent, नित्या = permanent, च आत्मनि = in the Self, अतः = therefore, श्रोत्रस्य श्रोत्रम् = ear of the ear, इति आदि अक्षराणाम् = etc. of the words, अर्थानुगमात् = meaning to be understood, उपपद्यते निर्विशेषस्य उपलब्धिस्वरूपस्य आत्मनः = of the Self which is indescribable permanent nature of knowledge, मन-आदिप्रवृत्तिनिमित्तत्वम् इति = is the cause for the activities of mind, etc., मन-आदिषु एवं यथोक्तम् = in this way for mind and others also as said, वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयम् = ‘speech of the speech’, ‘vital air of the vital air’, are of two cases, सर्वत्रैवं हि द्रष्टव्यम् = it should be seen this way everywhere, कथम्? = why (how), पृष्टत्वात् स्वरूपनिर्देशः = because the question was asked about that which is indicated, प्रथमयैव च निर्देश = indicator is given in the nominative case, तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया = and that being the object to be known, the object is given in the accusative case, अतो वाचो ह वाचं प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् = from this, therefore, ‘speech of the speech’, ‘vital air of the vital air’ both noun-cases are (applicable) everywhere, यत् एतत् = that which, श्रोत्रादि उपलब्धिनिमित्तं = cause of the perception of the ears, etc., श्रोत्रस्य श्रोत्रम् इत्यादिलक्षणं = characterised by ‘ear of the ear’, तत् नित्योपलब्धिस्वरूपं = of the nature of eternal, निर्विशेषम् = undifferentiated, आत्मतत्त्वं = the Self, बुद्ध्वाः = the wise, अतिमुच्य = having freed, अनवबोध-निमित्त-आध्यारोपितात् = from the superimposition caused by ignorance, बुद्ध्यादि = the intellect etc., लक्षणात् संसारात् = of the nature of transmigration, मोक्षणं कृत्वा = having attained freedom, धीराः धीमन्तः = the wise with wisdom, प्रेत्य अस्मात् लोकात् = having gone from this world, शरीरात् प्रेत्य वियुज्य = having gone from the body, having given up, अन्यस्मिन् अप्रतिसन्धीयमाने = not identifying with another (body), निर्निमित्तत्वात् = due to the no (other) reason thereof, अमृताः भवन्ति = become immortal, हि = because, सति अज्ञाने = when in ignorance, कर्माणि = actions, शरीरान्तरं = another body, प्रतिसन्दधते = take up, आत्मा अवबोधे = when knowledge of Self, तु = but, सर्व-कर्म-आरम्भ-निमित्त-अज्ञान-विपरीत-विद्या-अग्नि-विप्लुष्टत्वात् = due to the burning of ignorance, which is antithesis to knowledge and the cause of beginning of all actions, कर्मणाम् इति अनारम्भे = no initiation of actions, अमृताः एव भवन्ति = become immortal indeed, शरीरादि-सन्तान-आविच्छेद-प्रतिसन्धानात् अपेक्षया = with the expectation of ‘let this chain of identification with various bodies not be cut asundered’, अध्यारोपितमृत्युवियोगात् = freed from the death superimposed upon themselves, पूर्वम् अपि अमृताः सन्तः = being immortal before also, नित्यात्मस्वरूपत्वात् = due to being of the nature of Self, अमृताः भवन्ति = become immortal, इति उपचर्यते = is said figuratively
The answer: ‘the ear of the ear’ etc. of the undifferentiated (Self) is for the purpose of (it being a) cause (or prompter for the ear to be an ear etc.). The Self, devoid of actions, is the cause (prompter) in the activities of the mind etc. - in this way the meaning of the answer ‘ear of the ear’ has to be understood. The words in this (answer) are meant in that way.
How? That by which one hears is the ear. The illumination of sounds by that (ear) is hearing. The illumination of the sounds by the ears in the form of perception is not of its own, because it is unconscious, but of the Self because it is conscious. The illumination of sounds by the ear is because of the Self being the cause (prompter). That perceptiveness of the ear’s illumination of sounds is because of the promptive nature of the Self, which is said as ‘ear of the ear’. Just as a person of warrior clan is called a warrior or just as the heat of the water caused by the fire with the heated water is called burning fire and the water in association with fire is called fire, like that, that (Self) due to association with which, the impermanent (entity) like ear etc. (have) perceptiveness as an instrument. Like the impermanent heating nature of the water, so also that (perceptiveness of the instrument is impermanent).
Like the heat (which is ever present) in the fire, in that where the permanent perceptiveness is there due to its nature being ever perceiving, that is indeed called the perceiver. The perception of hearing etc. in the ear etc. is impermanent while it is permanent in the Self. Therefore, the meaning of the words, ‘ear of the ear’ etc. is to be understood as that Self which is undifferentiated, with permanent nature of knowledge, is the cause (prompter) for the activities of mind, etc. In this way, for the mind and others also it is just as stated earlier.
‘Speech (accusative case) of the speech’, ‘vital air (nominative case) of the vital air’, are of two cases - this should be seen this way everywhere. Why? Because the question was asked about the nature of that which is indicated (Self), and the indicator is given only with the nominative case. And of that due to it being an object to be known should be an object and so the accusative case. Therefore, ‘speech of the speech’, ‘vital air of the vital air’ both noun-cases are (applicable) everywhere.
This, the Self, which is the cause of the perception of the ears, etc. characterised by ‘ear of the ear’, of the nature of ever perceiving, undifferentiated, the wise having freed from the superimposition caused by ignorance, i.e., transmigration characterised by the intellect etc., having attained freedom, the wise with wisdom, having given up the body (disidentification with it or died) and gone from this world, not identifying with another body with no other reason thereof (for taking another body), become immortal.
Because when in ignorance, (those doing) actions take up another body (after death), but when knowledge of the Self (dawns) with no initiation for actions due to burning of ignorance, which is antithesis to knowledge and the cause of beginning of all actions, (they) become immortal indeed.
Those with the expectation of ‘let this chain of identification with various bodies not be cut asunder’, due to being freed from death superimposed upon themselves, although being immortal before (Self-realisation) due to their being the nature of Self, they become immortal (after Self-realisation) is said figuratively.
NOTES:
Why give the answer to the question in this enigmatic way: “ear of the ear” etc.?
Self is described through the activities of the assemblage. It is distinct from assemblage. It enables it to function. It functions for the Self. Self is नित्य, चैतन्य, असंहत, सर्वान्तरः.
Why not state that the prompter of the ear is ‘such and such’ just as one would say about the wielder of a sickle? One cannot describe the Self that way, because:
The Self, being attributeless and not comprehensible by sense organs and mind, has no specific characteristics which can be stated to define it unlike as one would be able to do about a wielder of a sickle using characteristics such as: गुण (quality), क्रिया (action), जाति (class), सम्बन्ध (relation to something else), रूढी (popular implication).
The wielder of the sickle and the sickle itself can exist independent of each other while the the Self as the prompter of कार्यकरणसङ्घात is its very essence.
The wielder of the sickle has to perform action to make the sickle function while the कार्यकरणसङ्घात functions merely in the presence of the Self without its any active role.
Why not state that the Self is that true unchanging ‘I’ within all beings that illumines all objects in a straightforward way? If stated so to the student who is ignorant of the Self, then due to identification of oneself with impermanent inert entities such as body, sense organs, organs of action or mind, the student will consider the Self to be one of these inert entities.
So the answer given by the teacher of the Self as ‘ear of the ear, etc.’ is appropriate to the ignorant student who will avoid confounding the Self to be any inert entity belonging to कार्यकरणसङ्घात and at the same time will probe further to get the correct understanding of the attributeless Self through the functions of कार्यकरणसङ्घात.
The Self is ‘ear of the ear’ etc. - this implies that the capability of the ear etc. able to hear etc. i.e. the perception of the objects by their respective sense organs and mind is due to the Self.
In this answer, the teacher resorts to शाखाचन्द्रन्याय - a maxim wherein the moon, which is not distinctly visible being behind a tree branch, is shown by pointing to that clearly visible branch of a tree to facilitate the diversion of viewer’s attention from the tree branch to the sliver of moon that is visible in the midst of that branch. In the same way, to explain the nature of a subtle, internal and pervasive entity such as the Self one uses a grosser, external and less pervasive entity such as कार्यकरणसङ्घात whose functionality is associated with the Self. Thus by analysing the various implications of this answer ‘ear of the ear’ etc., one can arrive at स्वरूप-लक्षण (intrinsic characteristics) of the Self from तटस्थ-लक्षण i.e. characteristics described using associated extraneous entities such as कार्यकरणसङ्घात, as follows:
तटस्थ-लक्षण-1: The Self is different from कार्यकरणसङ्घात
If the Self were a part of the inert assemblage कार्यकरणसङ्घात, then there must be another conscious sentient entity that drives this “inert Self” and we will end up with an infinite regression unnecessarily. Also it is seen that an inert assemblage functions always for a sentient entity different from it, just as the utility of the inert house is for its sentient owner. Therefore, the Self is not inert and hence it is not a composite entity.
स्वरूप-लक्षण-1: The Self is not an inert composite entity.
तटस्थ-लक्षण-2: The Self directs कार्यकरणसङ्घात
Does the Self have its own activity to drive the कार्यकरणसङ्घात like a wielder of the sickle? No. If the Self has its own activity then it will become another inert entity having attributes. The mere presence of the Self (सन्निधि-मात्र) makes the कार्यकरणसङ्घात function. Thus, the Self is attributeless and therefore, actionless.
स्वरूप-लक्षण-2: The Self is attributeless and therefore, actionless.
तटस्थ-लक्षण-3: The Self lends sentience to कार्यकरणसङ्घात
The capability of कार्यकरणसङ्घात to function is only in the presence of the Self, therefore कार्यकरणसङ्घात appears to be sentient as sentience is rendered to it by the Self. The sentience seen in the living beings is a reflection of Consciousness. The Self is that Consciousness, and therefore, immaterial.
स्वरूप-लक्षण-3: The Self is Consciousness, and therefore, immaterial.
तटस्थ-लक्षण-4: कार्यकरणसङ्घात functions only due to sentience rendered to it by the Self
कार्यकरणसङ्घात is insentient and ceases to exist when devoid of sentience (life) rendered to it by the Self. The Self is that principle which makes an inert entity to be that very inert entity (तत्त्व). Thus the very existence of कार्यकरणसङ्घात is supported by the Self because fundamentally, the Self gives कार्यकरणसङ्घात a notion that ‘it exists’. Therefore, कार्यकरणसङ्घात has its very substratum as the Self which is the Existence principle and upon which कार्यकरणसङ्घात appears with all its special attributes.
स्वरूप-लक्षण-4: The Self is Existence.
तटस्थ-लक्षण-5: The Self is unaffected by कार्यकरणसङ्घात
कार्यकरणसङ्घात is dependent on the Self for its functionality while the Self is not affected by कार्यकरणसङ्घात as the ontological status of both are different. All beings function under the sunlight depending on it but the sun is unaffected by the events happening in its sunlight. In the same way, the Self cannot be acted upon by the inert and therefore, the Self is independent.
स्वरूप-लक्षण-5: The Self is independent.
तटस्थ-लक्षण-6: The Self directs various multiple कार्यकरणसङ्घात
The numerous कार्यकरणसङ्घात derive their functionality due to the Self. If the Self were multiple and different for each कार्यकरणसङ्घात as their driver, then each such Self as a director of a कार्यकरणसङ्घात will be finite and thereby an inert entity with attributes. Therefore, the Self is non-dual or undifferentiated. And as the Self is non-composite and directs disparate कार्यकरणसङ्घात it has to be all pervasive and therefore, infinite.
स्वरूप-लक्षण-6: The Self is non-dual or undifferentiated, infinite and all pervasive.
तटस्थ-लक्षण-7: The Self continues to direct various other कार्यकरणसङ्घात even when a particular कार्यकरणसङ्घात perishes.
Even when a particular कार्यकरणसङ्घात perishes, the Self continues to direct other कार्यकरणसङ्घात. Thereby, the Self is eternal while कार्यकरणसङ्घात is impermanent. That which is eternal is not subjected to change, because a change implies impermanence and so the Self is changeless.
स्वरूप-लक्षण-7: The Self is changeless and eternal.
श्री-शङ्कराचार्य in his पद-भाष्य argues that the accusative case speech (वाचम्) should be changed to nominative case speech (वाक्):
In conformity with the majority of terms in the phrase: ‘He is the vital air of vital air’ (स उ प्राणस्य प्राणः), where two terms ‘He’ (सः) and ‘vital air’ (प्राणः) appear in nominative case.
The substance about which is asked being the essence, the answer is addressed appropriately by using the nominative case of that substance alone.
But in his वाक्य-भाष्य, श्री-शङ्कराचार्य states the usage of both the nominative and accusative cases are appropriate for the following reasons:
Prompter of action: Because the question was asked about the nature of that which is indicated (the Self), and the indicator (कर्ता) is given only in the nominative case.
Object to be known: That Self, due to it being an object to be known, should be an object (कर्म) and so the accusative case is also appropriate.
Therefore, both noun-cases of nominative and accusative are (applicable) everywhere.
By the word प्राण - both the breathing in and smelling are implied.
The realisation that Self is the prompter for assemblage to function should give arise to the final realisation that Brahman, which is the reality, is the Self. A person of such realisation is called धीरः (which can be विवेकी in other contexts). Such a person can then be either attain जीवन्मुक्ति or विदेहमुक्ति based on the interpretation as follows:
The wise, having freed (from identification with these organs) and having gone beyond this world (of subject-object experiences), become immortals. This is the state of a जीवन्मुक्त - Self-realisation while the physical body is still alive.
धीराः - the wise
अतिमुच्य - ‘having disidentified with कार्यकरणसङ्घात’, i.e. having no I-notion in it,
अस्मात् लोकात् प्रेत्य - ‘having turned away from this world with the notion of ‘I and mine’ in all empirical dealings such as sons, friends, wife, relatives, etc., i.e. those who have renounced all desires’
अमृताः भवन्ति - ‘they will become immortal’ because having realised the identity with the eternal Self.
The wise, having renounced (desires) and after having gone from this world (dying), become immortals. This is the state of a विदेहमुक्त - Self-realisation after death of the physical body.
धीराः - the wise
अतिमुच्य - ‘having renounced the desires’, i.e. no craving for any object (living or nonliving) of this world or hereafter,
अस्मात् लोकात् प्रेत्य - ‘having gone away from this world’, i.e. giving up the physical body after death,
अमृताः भवन्ति - ‘they will become immortal’ because there is no reason to be identified with another body (rebirth) due to lack of desires.
So the result of Self-Knowledge is no more rebirth (identification with another body) as the individuality itself that demands the requirement of a body for fulfilment of desires and also to undergo the results of its past actions is absent.
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥४॥
तत्र चक्षुः न गच्छति, (तत्र) वाक् न गच्छति, (तत्र) मनः न उ गच्छति, (वयम् तत्) न विद्मः, (वयम्) यथा एतत् अन्सुशिष्यात् इति न विजानीमः।
तत् विदितात् अन्यत् एव (अस्ति), (च) अथः (तत्) अविदितात् अधि (अस्ति), इति (वयम्) पूर्वेषाम् (वचनम्) शुश्रुम, ये तत् (ब्रह्म) नः व्याचचक्षिरे।
न = does not, तत्र = there, चक्षुः = the eye, गच्छति = go, न = does not, वाक् = speech, गच्छति = go, न = does not, उ मनः = mind, न विद्मः = do not know, न विजानीमः = we are not aware of, यथा = process एतत् = this, अनुशिष्यात् = should be taught, अन्यत् = different, एव = indeed, तत् = that, विदितात् = from the known, अथः = then, अविदितात् = from the unknown, अधि = different (above), इति = thus, शुश्रुम = heard, पूर्वेषाम् = of the ancient teachers, ये = those who, नः = to us, तत् = that, व्याचचक्षिरे = explained
There the eye does not go, the speech does not go or the mind. We do not know (Brahman as such and such with attributes and therefore), we are not aware of the process of how this should be taught.
That (Brahman) is indeed different from the known (perceivable and manifested) and then different from the unknown (unmanifested and unperceivable). Thus, we heard the (words) of the ancient teachers which explained that (Brahman) to us.
न - अव्ययम्
तत्र - अव्ययम्
चक्षुः - चक्षुस्, नपु, प्र, एक
गच्छति - परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - गमॢँ (गम्) गतौ - अदादिः
वाक् - वाच्, स्त्री, प्र, एक
उ - निपात
मनः - मनस्, नपु, प्र, एक
विद्मः - विद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, उ-पु, बहु, धातुरूपाणि - विदँ ज्ञाने - अदादिः
विजानीमः - वि + ज्ञा, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
यथा - अव्ययम्
एतत् - एतद्, नपु, प्र, एक
अनुशिष्यात् - अनु + शिष्, परस्मैपदम्, कर्तरि प्रयोगः, आशीर्लिङ् लकारः, प्र-पु, एक, धातुरूपाणि - शिषँ हिंसार्थः - भ्वादिः
अन्यत् - अन्य, नपु, प्र, एक
एव - अव्ययम्
तत् - तद्, नपु, प्र, एक
विदितात् - विदितम्, नपु, पं, एक, कृदन्तरूपाणि - विद् + क्त - विदँ ज्ञाने - अदादिः - सेट्
अथः - अव्ययम्
अविदितात् - अविदितम्, नपु, पं, एक, कृदन्तरूपाणि - अ + विद् + क्त - विदँ ज्ञाने - अदादिः - सेट्
अधि - अव्ययम्
इति - अव्ययम्
शुश्रुम - श्रु, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, उ-पु, बहु, धातुरूपाणि - श्रु श्रवणे - भ्वादिः
पूर्वेषाम् - पूर्व, पु, ष, बहु
ये - यद्, पु, प्र, बहु
नः - अस्मद्, द्वि, बहु
तत् - तद्, नपु, प्र, एक
व्याचचक्षिरे - वि + आङ् + चक्ष्, आत्मनेपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, बहु, धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः
यस्माच्छ्रोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रह्म, अतः न तत्र तस्मिन्ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमनासम्भवात् । तथा न वाक् गच्छति । वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रकाशयति यदा, तदाभिधेयं प्रति वाग्गच्छतीत्युच्यते । तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्यात्मा ब्रह्म । अतो न वाग्गच्छति । यथाग्निर्दाहकः प्रकाशकश्चापि सन् न ह्यात्मानं प्रकाशयति दहति वा, तद्वत् । नो मनः मनश्चान्यस्य सङ्कल्पयितृ अध्यवसातृ च सत् नात्मानं सङ्कल्पयत्यध्यवस्यति च, तस्यापि ब्रह्मात्मेति । इन्द्रियमनोभ्यां हि वस्तुनो विज्ञानम् । तदगोचरत्वात् न विद्मः तद्ब्रह्म ईदृशमिति । अतो न विजानीमः यथा येन प्रकारेण एतत् ब्रह्म अनुशिष्यात् उपदिशेच्छिष्यायेत्यभिप्रायः । यद्धि करणगोचरः, तदन्यस्मै उपदेष्टुं शक्यं जातिगुणक्रियाविशेषणैः । न तज्जात्यादिविशेषणवद्ब्रह्म । तस्माद्विषमं शिष्यानुपदेशेन प्रत्याययितुमिति उपदेशे तदर्थग्रहणे च यत्नातिशयकर्तव्यतां दर्शयति ॥
‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) इति अत्यन्तमेवोपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थमागममाह — अन्यदेव तद्विदितादथो अविदितादधीति । अन्यदेव पृथगेव तत् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमविषयश्च तेषाम् । तत् विदितात् अन्यदेव हि । विदितं नाम यद्विदिक्रिययातिशयेनाप्तं विदिक्रियाकर्मभूतम् । क्वचित्किञ्चित्कस्यचिद्विदितं स्यादिति सर्वमेव व्याकृतं विदितमेव ; तस्मादन्यदेवेत्यर्थः । अविदितमज्ञातं तर्हीति प्राप्ते आह — अथो अपि अविदितात् विदितविपरीतादव्याकृतादविद्यालक्षणाद्व्याकृतबीजात् । अधि इति उपर्यर्थे ; लक्षणया अन्यदित्यर्थः । यद्धि यस्मादधि उपरि भवति, तत्तस्मादन्यदिति प्रसिद्धम् । यद्विदितं तदल्पं मर्त्यं दुःखात्मकं चेति हेयम् । तस्माद्विदितादन्यद्ब्रह्मेत्युक्ते त्वहेयत्वमुक्तं स्यात् । तथा अविदितादधीत्युक्तेऽनुपादेयत्वमुक्तं स्यात् । कार्यार्थं हि कारणमन्यदन्येनोपादीयते । अतश्च न वेदितुरन्यस्मै प्रयोजनायान्यदुपादेयं भवतीत्येवं विदिताविदिताभ्यामन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनोऽनन्यत्वात् ब्रह्मविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदिताविदिताभ्यामन्यत्वं वस्तुनः सम्भवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः ; ‘अयमात्मा ब्रह्म’ (बृ. उ. ४ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिश्रुत्यन्तरेभ्यश्चेति । एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्याचार्योपदेशपरम्परया प्राप्तत्वमाह — इति शुश्रुमेत्यादि । ब्रह्म चैवमाचार्योपदेशपरम्परयैवाधिगन्तव्यं न तर्कतः प्रवचनमेधाबहुश्रुततपोयज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम् ; ये आचार्याः नः अस्मभ्यं तत् ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः ॥
यस्मात् = because, श्रोत्रादेः अपि = of the ears etc. also, श्रोत्रादि = the ear etc., आत्मभूतं = being the Self of all, ब्रह्म = Brahman, अतः = therefore, न = doesn’t, तत्र तस्मिन्ब्रह्मणि = there, in that Brahman, चक्षुः = eye, गच्छति = go, स्वात्मनि गमन-असम्भवात् = due to impossibility of going into oneself, तथा = so also, न = doesn’t, वाक् = speech, गच्छति = go, वाचा = by speech, हि शब्दः = word, उच्चार्यमाणः = uttering, अभिधेयं = the indicated, प्रकाशयति = reveals, यदा = when, तदा = then, अभिधेयम् = the indicated, प्रति = towards, वाक् = speech, गच्छति = goes, इति उच्यते = is thus said, तस्य च शब्दस्य = and of that word, तत् = that, निर्वर्तकस्य च करणस्य = and of that instrument that utters it, आत्मा = Self, ब्रह्म = Brahman, अतः = therefore, न = doesn’t, वाक् = speech, गच्छति = go, यथा = just as, अग्निः = fire, दाहकः = burner, प्रकाशकः = illuminator, च = and, अपि = even, सन् = being, न = not, हि = indeed, आत्मानं = oneself, प्रकाशयति = illuminates, दहति = burns, वा = or, तद्वत् = like that, नो मनः = नो मनः, मनः = mind, च = and, अन्यस्य = of other, सङ्कल्पयितृ = one who thinks, अध्यवसातृ = one who determines, च सत् = being, न = not, आत्मानं = oneself, सङ्कल्पयति = thinks, अध्यवस्यति = determines, च = and, तस्य अपि = of that also, ब्रह्मात्मा इति = the Self is Brhaman, इन्द्रियमनोभ्यां = by senses and mind, हि = because, वस्तुनः = of things, विज्ञानम् = knowledge, तत् = that, अगोचरत्वात् = due to being imperceptible, न = do not, विद्मः = we know, तत् = that, ब्रह्म = Brahman, ईदृशम् इति = like this, अतः = therefore, न = do not, विजानीमः = we know, यथा = just as, येन प्रकारेण = by what ways, एतत् = this, ब्रह्म = Brahman, अनुशिष्यात् उपदिशेत् = should be taught, शिश्याय = to the disciple, इति अभिप्रायः = this is the import, यत् = which, हि = because, करणगोचरः = perceptible by senses and mind, तत् = that, अन्यस्मै = to another, उपदेष्टुं = to teach, शक्यं = possible, जातिगुणक्रियाविशेषणैः = by the characteristics of class, attributes and actions, न = not, तत् = that, जात्यादि-विशेषणवत् = like the characteristics of class etc. ब्रह्म = Brahman, तस्मात् = therefore, विषमं = great difficulty, शिष्यानुपदेशेन = by instruction of the disciple, प्रत्याययितुमिति = to convince, उपदेशे = in the teaching, तदर्थग्रहणे = in the comprehension, च = and, यत्नातिशयकर्तव्यतां = the requirement of great effort, दर्शयति = displays, ‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) = ‘we don’t know Brahman and do not know the process how to teach it’, इति अत्यन्तम् = extremely, एव उपदेशप्रकारप्रति = towards the teaching process, आख्याने प्राप्ते = obtaining description, तत् = that, अपवादः = exception, अयम् = this, उच्यते = will be said, सत्यम् = true, एवं = in this way, प्रत्यक्षादिभिः प्रमाणैः = by the means of direct perception, etc., न = not, परः = the Highest, प्रत्याययितुं = to convince, शक्यः = possible, आगमेन = by scripture, तु = but, शक्यते = possible, एव = alone, प्रत्याययितुम् = to convince, इति तत् उपदेशार्थम् = for teaching that, आगमम् = the scripture, आह = says, — अन्यत् एव तत् विदितात् अथो अविदितात् अधीति = ‘other than known and again above the unknown’, अन्यत् एव पृथक् एव = other indeed, different indeed, तत् यत् = that which, प्रकृतं = expressed, श्रोत्रादीनां श्रोत्रादि = ear etc. of the ear etc., इति उक्तमविषयः = the topic in discussion, च = and, तेषाम् = their, तत् = that, विदितात् = from known, अन्यत् = different, एव हि = indeed, विदितं = known, नाम = is that, यत् = which, विदिक्रिययातिशयेन = within the action of knowing, आप्तं = obtained, विदिक्रियाकर्मभूतम् = object of the action “to know”. क्वचित् = somewhere, किञ्चित् = to some extent, कस्यचित् = by someone, विदितं स्यात् = would be known, इति सर्वम् = all, एव व्याकृतं = manifested, विदितम् = known, एव = certainly, तस्मात् = from that, अन्यत् = different, एव इति अर्थः = is the meaning, अविदितम् अज्ञातं = unknown, तर्हि = if, इति प्राप्ते = unknown, आह = says, अथो = again, अपि अविदितात् विदितविपरीतात् = from the unknown, from that which is opposite to the known, अव्याकृतात् अविद्यालक्षणात् = from that which is unmanifested with a characteristic of ignorance, व्याकृतबीजात् = from the seed of the manifested, अधि इति उपर्यर्थे = ‘अधि’ means ‘above’, लक्षणया = by implication, अन्यत् = different, इति अर्थः = is the meaning, यत् = which, हि यस्मात् = because, अधि उपरि = above, भवति = is, तत् = that, तस्मात् अन्यत् = different from that, इति प्रसिद्धम् = is well-known, यत् = which, विदितं = is known, तदल्पं = that is finite, मर्त्यं = mortal, दुःखात्मकं = endowed with misery, च इति हेयम् = and thus to be rejected, तस्मात् = therefore, विदितात् अन्यत् = different from known, ब्रह्म = Brahman, इति उक्ते = when said, तु = indeed, अहेयत्वम् = not rejectable, उक्तं = said, स्यात् = implies, तथा = similarly, अविदितात् अधि = different from unknown, इति उक्ते = when said, अनुपादेयत्वम् = is not obtainable, उक्तं = said, स्यात् = is, कार्यार्थं = for the sake of the effect, हि = because, कारणम् = cause, अन्यत् = something different, अन्येन = by someone, उपादीयते = is taken up, अतः च = and therefore, न = does not, वेदितुः = from the knower, अन्यस्मै प्रयोजनाय = for a different purpose, अन्यत् = different, उपादेयं = needs to be taken up, भवति = becomes, इति एवं विदिताविदिताभ्याम् अन्यत् = this in this way ‘different from the known and unknown’, इति हेयोपादेयप्रतिषेधेन = by denying Brahman as something to be rejected or obtained, स्वात्मनः अनन्यत्वात् = of its nature being not different from the Self, ब्रह्मविषया जिज्ञासा = the inquiry into the topic of Brahman, शिष्यस्य = of the disciple, निर्वर्तिता स्यात् = is quashed, न हि = because, स्वात्मनः = other than the Self, विदिताविदिताभ्याम् अन्यत्वं = of the nature different from known and unknown, अन्यस्य वस्तुनः = of any other object, सम्भवति = is feasible, इति आत्मा ब्रह्म = the Self is Brahman, इति एषः वाक्यार्थः = this is the meaning of the statement, ‘अयमात्मा ब्रह्म’ (बृ. उ. ४ । ४ । ५) = ‘this Self is Brahman’, ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) = ‘this Self is untouched by sin’, ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) = ‘Brahman which is direct and self-evident, the Self within all’, इत्यादि = etc., श्रुत्यन्तरेभ्यः = within shrutis, च = and, इति एवं = in this manner, सर्वात्मनः = of the Self of all, सर्वविशेषरहितस्य = devoid of all qualities, चिन्मात्रज्योतिषः = of the light of consciousness, ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्य = of the meaning of the statement of the revealing the of nature of Brahman, आचार्योपदेशपरम्परया प्राप्तत्वम् = obtained by the lineage of teachers, आह = says, इति शुश्रुम इत्यादि = ‘this we have heard’, ब्रह्म च = And Brahman, एवम् = in this way, आचार्योपदेशपरम्परया एव अधिगन्तव्यं = should be known by the teachings of the teacher coming through tradition, न तर्कतः = not by logic, प्रवचन-मेधा-बहु-श्रुत-तपो-यज्ञादिभ्यः च = and not by speech, intelligence, studying many scriptures, austerities, इति एवं शुश्रुम श्रुतवन्तः वयं = in this way, we heard, पूर्वेषाम् आचार्याणां वचनम् = the words of the ancient teachers, ये आचार्याः = those teachers who, नः अस्मभ्यं = to us, तत् ब्रह्म = that Brahman, व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः = cleaarly stated, तेषाम् = of those, इत्यर्थः = this is the meaning
Because Brahman is the ear etc. of the ears etc., i.e. being the Self of all, therefore, into that Brahman, the eye doesn’t go, due to the impossibility of going into oneself. So also, the speech doesn’t go. The uttering of a word, when it reveals the indicated, then it said that the speech goes towards the indicated. And Brahman is the Self of that word and of that instrument that utters it, therefore, the speech doesn’t go (there). Just as, the fire, even though being the burner and the illuminator, indeed doesn’t burn and illuminate oneself, likewise. And the mind, being the one who thinks and wills of others, but does not think or determine of oneself. Of that mind also, Brahman is the Self. Because, knowledge of things are (obtained) by senses and mind, that (Brahman), due to being imperceptible (by senses and mind), we do not know that ‘Brahman is like this’. Therefore, we do not know by what way this Brahman should be taught to the disciple - this is the import. Because that which is perceptible by senses and mind, it is possible to teach that to another by the characteristics of class, attributes and actions, but not that Brahman (which does not possess) the characteristics like the class etc. Therefore, (Upanishad) displays the great difficulty and the requirement of great effort to convince the disciple in the comprehension of the teaching by instruction.
From the description ‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) ‘we don’t know Brahman and we do not know the process how to teach it’, an extreme (impossibility) of the teaching process may be concluded, to which an exception will be said. True, in this way, by the means of direct perception, etc., to comprehend the Highest is impossible. But by scripture alone it is possible to comprehend (Brahman). For teaching that, the scripture says ‘अन्यत् एव तत् विदितात् अथो अविदितात् अधीति ‘it is indeed other from the known and again beyond the unknown’. The word ‘other’ is to be understood as ‘different’. That which, is expressed as the ear etc. of the ear etc., and the topic in discussion, that is different from the known. Known is that which is obtained by the action of knowing, the object of the action ‘to know’. All that is manifested would to some extent be known to someone somewhere. Therefore (Brahman) is different from the known - that is the meaning.
If then it is understood (that Brahman is) unknown, (teacher) says again, it is different from the unknown, which is opposite to the known that is unmanifested with a characteristic of ignorance. The word अधि means ‘above’ and by implication it is ‘different’ - this is the meaning. Because that which is above, is different - this is well known. That which is known is finite, mortal, endowed with misery, and thus has to be rejected. Therefore, when it is said Brahman is different from known, then it means it is not rejectable. Similarly, when it is said that it is different from unknown, then it means that it is not obtainable (as an object by any action). Because for the sake of the effect, something is taken by someone different from oneself as a cause. And therefore, nothing different from the knower needs to be taken up. In this way, by denying Brahman as something to be rejected or obtained (as an object by action) through the statement ‘different from the known and unknown’, the disciple’s inquiry into the topic of Brahman (as different from the Self) is quashed because (Brahman) is not different from the Self. Because other than the Self, the nature of being different from known and unknown is not feasible for any other object. Thus ‘Self is Brahman’ is the meaning here. ‘अयमात्मा ब्रह्म’ (बृ. उ. ४ । ४ । ५) ‘this Self is Brahman’, ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘this Self is untouched by sin’, ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘Brahman which is direct and self-evident, the Self within all’, etc., within shrutis.
And in this manner, (teacher) says, ‘this we have heard’ - the meaning of the statement revealing the nature of Brahman as the Self of all, devoid of all qualities, of the light of consciousness, obtained by the teachings from the lineage of teachers.
And Brahman, in this way, should be known only by the teachings of the teacher coming through tradition, not by logic, and not by speech, intelligence, studying many scriptures, austerities. In this way, we heard the words of the ancient teachers, those teachers who clearly stated Brahman to us - this is the meaning.
न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । ‘श्रोत्रस्य श्रोत्रम्’ इत्येवमादिनोक्तेऽप्यात्मतत्त्वे अप्रतिपन्नत्वात्सूक्ष्मत्वहेतोर्वस्तुनः पुनः पुनः पर्यनुयुयुक्षाकारणमाह — न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि, वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वात् , न विज्ञानमुत्पादयन्ति । सुखादिवत्तर्हि गृह्येतान्तःकरणेन अत आह — नो मनः, न सुखादिवन्मनसो विषयस्तत् , इन्द्रियाविषयत्वात् । न विद्मो न विजानीमः अन्तःकरणेन, यथा एतत् ब्रह्म मनआदिकरणजातम् अनुशिष्यात् अनुशासनं कुर्यात् प्रवृत्तिनिमित्तं यथा भवेत् , तथा अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह — न शक्यते दर्शयितुम् । कस्मात् ? न तत्र चक्षुर्गच्छतीत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्यादिति । यथैतत् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्यानितोऽन्येन विधिनेत्यभिप्रायः ॥
सर्वथापि ब्रह्म बोधयेत्युक्त आचार्य आह ‘अन्यदेव तद्विदितादथो अविदितादधि’ इत्यागमम् । विदिताविदिताभ्यामन्यत् यो हि ज्ञाता स एव सः, सर्वात्मकत्वात् । अतः सर्वात्मनो ज्ञातुर्ज्ञात्रन्तराभावाद्विदितादन्यत्वम् । ‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ (श्वे. उ. ३ । १९) इति च मन्त्रवर्णात् । ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च वाजसनेयके । अपि च व्यक्तमेव विदितं तस्मादन्यदित्यभिप्रायः । यद्विदितं व्यक्तं तदन्यविषयत्वादल्पं सविरोधं ततोऽनित्यम् अत एवानेकत्वादशुद्धम् अत एव तद्विलक्षणं ब्रह्मेति सिद्धम्। अस्तु तर्ह्यविदितम्। न, विज्ञानानपेक्षत्वात् । यद्ध्यविदितं तद्विज्ञानापेक्षम् । अविदितविज्ञानाय हि लोकप्रवृत्तिः । इदं तु विज्ञानानपेक्षम् । कस्मात्? विज्ञानस्वरूपत्वात्। न हि यस्य यत्स्वरूपं तत्तेनान्यतोऽपेक्ष्यते। न च स्वत एव वापेक्षा, अनपेक्षमेव सिद्धत्वात्। न हि प्रदीपः स्वरूपाभिव्यक्तौ प्रकाशान्तरमन्यतोऽपेक्षते, स्वतो वा। यद्ध्यनपेक्षं तत्स्वत एव सिद्धम् , प्रकाशात्मकत्वात्। प्रदीपस्यान्योऽपेक्षितोऽप्यनर्थकः स्यात् , प्रकाशे विशेषाभावात् । न हि प्रदीपस्य स्वरूपाभिव्यक्तौ प्रदीपप्रकाशोऽर्थवान्। न चैवमात्मनोऽन्यत्र विज्ञानमस्ति, येन स्वरूपविज्ञानेऽप्यपेक्ष्येत । विरोध इति चेत्, न; अन्यत्वात्। स्वरूपविज्ञाने विज्ञानस्वरूपत्वाद्विज्ञानान्तरं नापेक्षत इत्येतदसत्। दृश्यते हि विपरीतज्ञानमात्मनि सम्यग्ज्ञानं च — न जानाम्यात्मानमिति च, श्रुतेश्च । ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इति च सर्वत्र श्रुतिष्वात्मविज्ञाने विज्ञानान्तरापेक्षत्वं दृश्यते । तस्मात्प्रत्यक्षश्रुतिविरोध इति चेत्, न। कस्मात्? अन्यो हि स आत्मा बुद्ध्यादिकार्यकरणसङ्घाताभिमानसन्तानाविच्छेदलक्षणोऽविवेकात्मको बुद्ध्याद्यवभासप्रधानश्चक्षुरादिकरणो नित्यचित्स्वरूपात्मान्तःसारो यत्रानित्यं विज्ञानमवभासते। बौद्धप्रत्ययानामाविर्भावतिरोभावधर्मकत्वात्तद्धर्मतयैव विलक्षणमपि चावभासते। अन्तःकरणस्य मनसोऽपि मनोऽन्तर्गतत्वात् सर्वान्तरश्रुतेः। अन्तर्गतेन नित्यविज्ञानस्वरूपेण आकाशवदप्रचलितात्मना अन्तर्गर्भभूतेन स बाह्यो बुद्ध्यात्मा तद्विलक्षणः, अर्चिर्भिरिवाग्नेः प्रत्ययैराविर्भावतिरोभावधर्मकैर्विज्ञानाभासरूपैरनित्यैः अनित्यविज्ञान आत्मा सुखी दुःखी इत्यभ्युपगतो लौकिकैः, अतोऽन्यो नित्यविज्ञानस्वरूपादात्मनः। तत्र हि विज्ञानापेक्षा विपरीतज्ञानत्वं चोपपद्यते, न पुनर्नित्यविज्ञाने । ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति बोधोपदेशो नोपपद्यत इति चेत् , ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) इत्येवमादीनि च, नित्यबोधात्मकत्वात्। न ह्यादित्योऽन्येन प्रकाश्यते; अतस्तदर्थबोधोपदेशोऽनर्थक एवेति चेत्, न; लोकाध्यारोपापोहार्थत्वात् । सर्वात्मनि हि नित्यविज्ञाने बुद्ध्याद्यनित्यधर्मा लोकैरध्यारोपिता आत्माविवेकतः; तदपोहार्थो बोधोपदेशो बोधात्मनः। तत्र च बोधाबोधौ समञ्जसौ । अन्यनिमित्तत्वादुदक इवौष्ण्यमग्निनिमित्तम्। रात्र्यहनी इवादित्यनिमित्ते लोके नित्यावौष्ण्यप्रकाशावग्न्यादित्ययोरन्यत्र भावाभावयोर्निमित्तत्वादनित्याविवोपचर्येते। धक्ष्यत्यग्निः प्रकाशयिष्यति सविता इति तद्वत्। एवं च सुखदुःखबन्धमोक्षाद्यध्यारोपो लोकस्य तदपेक्ष्य ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत्’ इत्यात्मावबोधोपदेशिन्यः श्रुतयः केवलमध्यारोपापोहार्थाः। यथा सवितासौ प्रकाशयत्यात्मानम् इति तद्वत् बोधाबोधकर्तृत्वं च नित्यबोधात्मनि। तस्मादन्यदविदितात्। अधिशब्दश्चान्यार्थे। यद्वा यद्धि यस्याधि तत्ततोऽन्यत्सामर्थ्यात्, यथाधि भृत्यादीनां राजा । अव्यक्तमेवाविदितं ततोऽन्यदित्यर्थः । विदितमविदितं च व्यक्ताव्यक्ते कार्यकारणत्वेन विकल्पिते, ताभ्यामन्यद्ब्रह्म विज्ञानस्वरूपं सर्वविशेषप्रत्यस्तमितमित्ययं समुदायार्थः। अत एवात्मत्वान्न हेय उपादेयो वा । अन्यद्ध्यन्येन हेयमुपादेयं वा’ न तेनैव तद्यस्य कस्यचिद्घेयमुपादेयं वा भवति । आत्मा च ब्रह्म सर्वान्तरत्वादविषयः। अतोऽन्यस्यापि न हेयमुपादेयं व। अन्याभावाच्च। इति शुश्रुम पूर्वेषामित्यागमोपदेशः। व्याचचक्षिरे इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थम् । ये नः तत् ब्रह्म उक्तवन्तः ते तमेवागमं ब्रह्मप्रतिपादकं व्याख्यातवन्तः, न पुनः स्वबुद्धिप्रभवेण तर्केणोक्तवन्त इति तस्यैव द्रढिम्ने आगमपारम्पर्याविच्छेदं दर्शयति विद्यास्तुतये। तर्कस्त्वनवस्थितो भ्रान्तोऽपि भवतीति ॥
न तत्र चक्षुः गच्छति इति उक्ते = ‘the eye does not go there’, in this statement, अपि पर्यनुयोगे = when asked again, हेतुः = the reason, अप्रतिपत्तेः = for want of understanding, ‘श्रोत्रस्य श्रोत्रम्’ इति एवम् आदिना उक्ते अपि = also by the statements such as ‘ear of the ear’ etc., आत्मतत्त्वे अप्रतिपन्नत्वात् = due to the nature of the Self not able to be understood, सूक्ष्मत्वहेतोः वस्तुनः = of the object whose nature is subtle, पुनः पुनः = again and again, पर्यनुयुयुक्षाकारणम् = reason of the desire for repetition, आह = say, न तत्र चक्षुः गच्छति इति = ‘the eye does not go there’, तत्र = in this matter (of Self), श्रोत्रादि आत्मभूते = the Self of ear, etc., चक्षुः आदीनि = eyes, etc., वाक्चक्षुषोः सर्वेन्द्रिय-उपलक्षणार्थत्वात् = due to speech and eyes being the indicators for all sense organs, न विज्ञानम् उत्पादयन्ति = cannot produce knowledge, सुखादिवत् = like happiness, तर्हि = but then, गृह्येतान्तःकरणेन = comprehensible by the mind, अतः आह = therefore, says, न उ मनः = no mind, न = not, सुखादिवत् = like happiness, मनसः विषयः = object of the mind, तत् = that, इन्द्रियाविषयत्वात् = due to it not being an object of the senses, न विद्मः = we do not know, न विजानीमः = we don’t understand, अन्तःकरणेन = by mind, यथा = how, एतत् ब्रह्म = this Brahman, मनआदिकरणजातम् = the assemblage of mind etc., अनुशिष्यात् अनुशासनं कुर्यात् = should be taught, should do teaching, प्रवृत्तिनिमित्तं = the cause for their action, यथा = how, भवेत् = becomes, तथा अविषयत्वात् = due to it being not an object, न विद्मः = we do not know, न विजानीमः = we don’t understand, अथवा श्रोत्रादीनां = of the ears, etc., श्रोत्रादिलक्षणं = characteristics of the ears, etc., ब्रह्म = Brahman, विशेषेण = by the quality, दर्शयेत् = show, युक्तः आचार्यः = able teacher, आह = says, न शक्यते दर्शयितुम् = it is not possible to show, कस्मात् = why?, न तत्र चक्षुः गच्छति इत्यादि पूर्ववत् सर्वम् = ‘the eye does not go there’ etc., as explained before, अत्र = here, तु विशेषः यथा एतत् अनुशिष्यात् इति = special meaning of ‘how it should be taught’, यथा एतत् = how this, अनुशिष्यात् प्रतिपादयेत् = should teach, अन्यः अपि = any other also, शिष्यान् = to students, इतः = this, अन्येन विधिना = by any other means, इति अभिप्रायः = this is the opinion, सर्वथापि = in whatever way, ब्रह्म बोधयेत् = please teach Brahman, युक्तः आचार्यः आह = the able teacher says, ‘अन्यदेव तद्विदितादथो अविदितादधि’ = ‘it is different from the known and different from the unknown’, इति आगमम् = as per the tradition, विदिताविदिताभ्याम् अन्यत् = different from the known and unknown, यः हि ज्ञाता = one who is the knower, सः एव सः = he indeed is that, सर्वात्मकत्वात् = due to it being the Self of all, अतः सर्वात्मनः ज्ञातुः = therefore, than the knower of the Self of all, ज्ञात्रन्तराभावात् = due to there being not anything different from the knower, विदितात् = from the known, अन्यत्वम् = difference, ‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ (श्वे. उ. ३ । १९) इति च मन्त्रवर्णात् = from the mantra description ‘he knows that which should be known and there is no knower of him’, ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च वाजसनेयके = in Vajasaneya, ‘by whom can the Supreme be known’, अपि च व्यक्तम् एव विदितं = the manifested alone is known, तस्मात् अन्यत् इति = different from that, अभिप्रायः = this is the message, यत् विदितं व्यक्तं = which is known is manifested, तत् = that, अन्यविषयत्वात् = due to being an object of others, अल्पं = finite, सविरोधं ततः = therefore, अनित्यम् = impermanent, अतः = therefore, एव अनेकत्वात् = due to being manifold, अशुद्धम् = impure, अतः = therefore, एव = indeed, तत् = that, विलक्षणं = different, ब्रह्म = Brahman, इति सिद्धम् = establsihed, अस्तु तर्हि अविदितम् = then it should be unknown, न = no, विज्ञानानपेक्षत्वात् = due to non-requirement of such knowledge, यत् = which, हि = because, अविदितं = unknown, तत् = that, विज्ञानापेक्षम् = requirement of knowledge, अविदितविज्ञानाय हि = because to know the unknown, लोकप्रवृत्तिः = requirement of action in this world, इदं तु = but this, विज्ञानानपेक्षम् = has no requirement of knowledge, कस्मात् = why, विज्ञानस्वरूपत्वात् = it being the nature of Knowledge, न = does not, हि = because, यस्य = of which, यत् = which is, स्वरूपं = nature, तत् = that, तेन अन्यतः = by another, अपेक्ष्यते = require, न च = and not, स्वतः = by oneself, एव वा आपेक्षा = requirement, अनपेक्षम् = non-requirement, एव सिद्धत्वात् = due to it having attained already, न = not, हि = because प्रदीपः = lamp, स्वरूपाभिव्यक्तौ = in expression of its nature, प्रकाशान्तरम् अन्यतः अपेक्षते = requires another light something different from itself, स्वतः = oneself, वा = or, यत् हि अनपेक्षं = which is non-requirement, तत् = that, स्वतः एव सिद्धम् = established by itself, प्रकाशात्मकत्वात् = due to its nature being of illumination, प्रदीपस्य अन्यः अपेक्षितः = the requirement of another lamp, अपि अनर्थकः स्यात् = is useless, प्रकाशे विशेषाभावात् = because in light there is no differences, न हि = not, प्रदीपस्य = of another light, स्वरूपाभिव्यक्तौ = in the illumination of its nature, प्रदीपप्रकाशः = the light of the lamp, अर्थवान् = meaningful, न च = and not, एवम् = similarly, आत्मनः = of the Self, अन्यत्र = other (elsewhere), विज्ञानम् = knowledge, अस्ति = is, येन = by which, स्वरूपविज्ञाने = its own nature of knowledge, अपि अपेक्ष्येत = required, विरोधः = contradiction, इति चेत् = if, न = not, अन्यत्वात् = due to being other, स्वरूपविज्ञाने = in Self-knowledge, विज्ञानस्वरूपत्वात् = nature being of knowledge, विज्ञानान्तरं = another knowledge, न अपेक्षतः = not required, इति एतत् असत् = this is untrue, दृश्यते हि = because it is seen, विपरीतज्ञानम् = incorrect knowledge, आत्मनि = in the Self, सम्यग्ज्ञानं = right knowledge, च = and, न जानामि आत्मानम् = I do not know the Self, इति च = and, श्रुतेः च = and also in shrutis, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) = ‘you are that’, ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) = ‘the Self should be known’, ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) = ‘this Self having known’, इति च सर्वत्र श्रुतिषु = in all shrutis, आत्मविज्ञाने = in Self-knowledge, विज्ञानान्तरापेक्षत्वं = the requirement of another knowledge, दृश्यते = is seen, तस्मात् = therefore, प्रत्यक्षश्रुतिविरोधः = contradiction to shrutis, इति चेत् = if, न = no, कस्मात् = why, अन्यः = other, हि = because, सः आत्मा = that Self, बुद्ध्यादिकार्यकरणसङ्घात-अभिमानसन्तानाविच्छेदलक्षणः = than the one with characteristic of identification with the assemblage of intellect etc. is not destroyed, अविवेकात्मकः = with no discernment, बुद्ध्यादि = intellect etc., अवभासप्रधानः = predominatly a reflection, चक्षुरादिकरणः = instruments such as eye, etc., नित्यचित्स्वरूपात्मान्तः सारः = the inner essence of eternal consciousness, यत्र = where, अनित्यं = the non-eternal, विज्ञानम् = knowledge, अवभासते = shines, बौद्धप्रत्ययानाम् = thoughts of the intellect, आविर्भावतिरोभावधर्मकत्वात् = due to being the nature of rising and falling, तत् = that, धर्मतया = by that characteristic, एव विलक्षणम् = different alone, अपि च = and also, अवभासते = shines, अन्तःकरणस्य मनसः = the inner instrument mind’s, अपि = also, मनः = the mind, अन्तर्गतत्वात् = because of being the innermost, सर्वान्तरश्रुतेः = as shrutis proclaim, ‘the Self of all’, अन्तर्गतेन नित्यविज्ञानस्वरूपेण अन्तर्गर्भभूतेन प्रचलितात्मना = by the innermost, of the nature of eternal knowledge, the innermost womb, the unmoving Self, आकाशवत् = pervasive like the space, सः = that, बाह्यः = external, बुद्ध्यात्मा = self in intellect, तत् = that, विलक्षणः = different, अर्चिर्भिः = by the sparks, इव = like, अग्नेः = of the fire, प्रत्ययैः आविर्भावतिरोभावधर्मकैः विज्ञानाभासरूपैः अनित्यैः = by the impermanent thoughts reflective of knowledge with characteristics of rising and falling, अनित्यविज्ञानः आत्मा = the Self, सुखी दुःखी = happy-sad, इति अभ्युपगतः = considered, लौकिकैः = by the common people, अतः = therefore, अन्यः = different, नित्यविज्ञानस्वरूपात् आत्मनः = from the Self of the nature of eternal knowledge, तत्र हि = there alone, विज्ञानापेक्षा = requirement of knowledge, विपरीतज्ञानत्वं = the opposite knowledge, च = and, उपपद्यते = is obtained, न पुनः नित्यविज्ञाने = not in the eternal knowledge, ‘तत्त्वमसि’( छा. उ. ६ । ८ । ७) = ‘you are that’, इति बोधोपदेशः = teaching of knowledge, न उपपद्यते = not tenable, इति चेत् = if so, ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) = ‘know the Self’, इति एवम् = in this manner, आदीनि च = and etc., नित्यबोधात्मकत्वात् = due to the nature of being eternal knowledge, न हि आदित्यः अन्येन प्रकाश्यते = the sun does not shine by any other, अतः तत् अर्थबोधोपदेशः = therefore in the topic of that, teaching knowledge, अनर्थकः = useless, एव = indeed, इति चेत् = if so, न = no, लोक-अध्यारोपापोहार्थत्वात् = for the removal of superimposition of the people, सर्वात्मनि = upon the Self of all, हि = because, नित्यविज्ञाने = of the nature of eternal knowledge, बुद्धि आदि = intellect etc., अनित्यधर्माः = non-eternal entities, लोकैः = by the people. अध्यारोपिताः = superimposed, आत्माविवेकतः = due to non-discernment of the Self, तदपोहार्थो = for removal of that, बोधोपदेशः = teaching of knowledge, बोधात्मनः = Self-knowledge, तत्र च = and there, बोधाबोधौ = ignorance and knowledge, समञ्जसौ = are together, अन्यनिमित्तत्वात् = because their cause is another, उदकः = water, इव = like, उष्ण्यम् = heat, अग्निनिमित्तम् = the cause is fire, रात्र्यहनी = day and night, इव = like, आदित्यनिमित्ते = cause is the sun, लोके = in this world, नित्यौ = permanent, उष्ण्यप्रकाशौ = heat and light, अग्न्यादित्ययोः = of fire and sun, अन्यत्र = elsewhere, भावाभावयोः = presence and absence, निमित्तत्वात् = due to the cause, अनित्त्यौ = temporary, इव = like, उपचर्येते = consider, धक्ष्यत्यग्निः = ‘fire will burn’, प्रकाशयिष्यति सविता = ‘sun will shine’, इति तद्वत् = like that, एवं च = and in this way, सुखदुःखबन्धमोक्षादि = happiness-sorrow and bondage-freedom, अध्यारोपः = superimposition, लोकस्य = of the world, तत् = that, अपेक्ष्य = required, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) = ‘thou art that’, ‘आत्मानमेवावेत्’ = ‘the Self needs to be realised’, इति आत्म-अवबोधोपदेशिन्यः = teachings for the understanding of the Self, श्रुतयः = of shrutis, केवलम् = alone, अध्यारोपापोहार्थाः = for the removal of superimposition, यथा = just as, सवितासौ = this sun, प्रकाशयति = shines, आत्मानम् = itself, इति तद्वत् = in the same way, बोधाबोधकर्तृत्वं = the doership of knowledge and ignorance, च नित्यबोधात्मनि = on the Self that is of the nature of knowledge, तस्मात् = therefore, अन्यत् = different, अविदितात् = from unknown, अधिशब्दः च अन्यार्थे = the word अधि is in the meaning of different, यत् वा यत् हि यस्य अधि = or that which is above something, तत् ततः अन्यत् सामर्थ्यात् = that is other than it, यथा = just as, अधि = different, भृत्यादीनां = from the servants etc., राजा = the king, अव्यक्तम् = the unmanifest एव = alone, अविदितं = unknown, ततः = from that, अन्यत् = other, इति अर्थः = is the meaning, विदितम् अविदितम् च = known and unknown, व्यक्ताव्यक्ते = manifest and unmanifest, कार्यकारणत्वेन = by the nature of cause and effect, विकल्पिते = consider, ताभ्याम् अन्यत् = other than these two, ब्रह्म = Brahman, विज्ञानस्वरूपं = of the nature of knowledge, सर्वविशेषप्रत्यस्तमितम् = devoid of all qualities, इति अयं समुदायार्थः = this is the meaning of this statement, अतः = therefore, एव आत्मत्वात् = due to it being the Self, न हेयः उपादेयः वा = it cannot be rejected or taken in, अन्यत् = other, हि = because, अन्येन = by another, हेयम् उपादेयं वा’ = can be given up or taken in, न तेन = by itself, एव = indeed, तत् = that, यस्य = of something, कस्यचित् = how, हेयम् उपादेयं वा = giving up or taking in, भवति = is, आत्मा च ब्रह्म = and the Self is Brahman, सर्वान्तरत्वात् = being the innermost of all, अविषयः = not an object, अतः = therefore, अन्यस्य = of another, अपि न = not, हेयम् उपादेयं वा = given up or taken in, अन्याभावात् च = and there is no other, इति शुश्रुम पूर्वेषाम् इति = ‘this we heard from previous (teachers)’, आगमोपदेशः = this is the traditional teaching, व्याचचक्षिरे इति अस्वातन्त्र्यं तर्कप्रतिषेधार्थम् = ‘clearly stated’ means it precludes independent reasoning, ये नः = to us, तत् ब्रह्म = that Brahman, उक्तवन्तः = teachers, ते = those, तम् एव आगमं = that traditional teaching alone, ब्रह्मप्रतिपादकं = explaining Brahman, व्याख्यातवन्तः, न पुनः स्वबुद्धिप्रभवेण तर्केण = not by reasoning through one’s own intellect, उक्तवन्तः = teachers, आगमपारम्पर्याविच्छेदं = the unbroken traditional teaching, दर्शयति = shows, विद्यास्तुतये = in praising the knowledge, तर्कः = logic, तु अनवस्थितः = out-of-place, भ्रान्तः = delusion, अपि भवति इति = also is
When asked again for want of understanding (by the student), this statement is said (by the teacher): ‘the eye does not go there’. Also due to the nature of the Self, which is subtle, not able to be understood by the statements such as ‘ear of the ear’ etc., the teacher, (having been asked) again and again (by the student) with a desire for repetition, says: ‘the eye does not go there’.
In this matter of the Self, which is the Self of ear, etc., the eyes etc. cannot produce knowledge, due to the speech and eyes being indicators for all sense organs.
पूर्वपक्षी - But then is it (the Self) comprehensible by the mind etc. like happiness?
सिद्धान्ती - Therefore, (the teacher) says: No, the mind (cannot comprehend the Self, as) it is not like happiness which is an object of the mind. That (Self), due to it not being an object of the senses, we do not understand it or we do not know how this Brahman (Self), which is the cause for the action of the assemblage of the mind, etc., should be taught by mind due to it not being an object of any sense-organ. Or (the student requests the teacher to show) Brahman of the ears, etc. by the quality of the characteristics of the ears etc. The able teacher says it is not possible to show.
पूर्वपक्षी - Why?
सिद्धान्ती - ‘the eye does not go there’ etc. as explained before. Here, the special meaning of ‘how it should be taught’ is ‘(we do not know) how any other (teacher) could teach this Brahman to the students by any other means’ - this is the opinion.
(The student says) ‘Please teach Brahman in whatever way possible’. The able teacher says, ‘it is different from the known and different from the unknown’ - this (Brahman being) different from the known and unknown is as per the tradition. One who is the knower (of Brahman), he indeed is That, for it being the Self of all. Due to there being not anything different from the knower, (there is no other knower) than the knower which is the Self of all. Hence it is different from the known. From the mantra description ‘स वेत्ति वेद्यं न च तस्यास्ति वेत्ता’ (श्वे. उ. ३ । १९) ‘he knows that which should be known and there is no knower of him’, in Vajasaneya: ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) ‘by whom can the Supreme be known’.
The manifested alone is known, (and this Brahman is) different from that - this is the message. That which is manifested is known, and due to it being an object of others, it is finite, self-destructive and therefore, impermanent. Therefore, due to being manifold, it is impure and therefore, indeed, that Brahman is different (from known), is established.
पूर्वपक्षी - Then it should be unknown.
सिद्धान्ती - No, due to non-requirement of such knowledge. That which is unknown, has a requirement of knowledge, because to know the unknown, there is a requirement of action in this world. But this has no requirement of knowledge. Why? It being the nature of Knowledge. Because, that which is nature of a thing, it does not require another (to attain its nature) and by itself it doesn’t need (to attain it) due to it having attained it already leading to non-requirement (of attaining its nature). In the expression of a lamp’s nature, there is no requirement of another light different from itself. That which is a non-requirement is established in itself. The requirement of another light is useless, due to its nature being illumination, Because in light there is no difference, it is not meaningful to (require) another light in illumination of the nature of the light of the lamp. Similarly, no other knowledge, other than that of the Self is required by which Self’s own nature of knowledge (is known). If this is a contradiction (to be not known and also does not require knowledge to know it), because its nature is of knowledge and so another knowledge different from it is not required.
पूर्वपक्षी - This is untrue because it is seen that both correct and incorrect knowledge are in the Self, such as “I do not know the Self” and in shrutis: तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘you are that’, ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) ‘the Self should be known’, ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) ‘this Self having known’. And in all shrutis, the requirement of another knowledge is seen in the case of Self-knowledge. Therefore, (what you stated) is in contradiction to shrutis.
सिद्धान्ती - No.
पूर्वपक्षी - Why?
सिद्धान्ती - Because, that Self is other than the one with the characteristic of whose identification with the assemblage of intellect etc. is not destroyed, who is with no discernment, whose inner essence is the eternal consciousness, where the non-eternal knowledge shines, which is predominantly a reflection (of Consciousness) in intellect (चिदाभास) etc., and with instruments such as eyes, etc.
Due to the rising and falling nature of the thoughts of the intellect, that Self is different from it (the reflected consciousness in the intellect, चिदाभास) due to this characteristic alone. (The Self) shines as ‘the mind of the inner instrument mind’ also because of it being the innermost as shrutis proclaim it as the “Self of all”.
That Self (characterised) by the nature of eternal knowledge, the innermost womb, pervasive like the space, is different from and external to the self in the intellect characterised by the impermanent thoughts reflective of knowledge with characteristics of rising and falling. (This non-eternal self) is considered the Self (and hence Self is taken) to be happy-sad etc. by the common people just as the (rising and falling) sparks are taken as the (unmoving) fire. Therefore, this (self in the intellect) is different from the Self of eternal knowledge. There (self in the intellect) alone the requirement of knowledge and the (presence of) opposite knowledge is feasible, but not in the Self of the nature of eternal knowledge.
पूर्वपक्षी - But then the teaching of knowledge ‘तत्त्वमसि’ ( छा. उ. ६ । ८ । ७) ‘you are that’ and ‘आत्मानमेवावेत्’ (बृ. उ. १ । ४ । १०) ‘know the Self’, etc. in this manner is not tenable due to its nature of eternal knowledge. The sun does not shine by any other, so also in the topic of that (the Self), teaching knowledge is useless indeed. If said so?
सिद्धान्ती - No. Because, (these statements are) for the removal of superimposition of the people. The non-eternal entities like intellect etc. are superimposed upon the Self of all, which is the nature of eternal knowledge, by the non-discerning people. For the removal of that (superimposition), the teaching of knowledge, of that (Self) whose nature is knowledge, is being given.
Moreover, in that knowledge, both knowledge and ignorance are together, because their cause is another like the cause for heat in water is fire, cause for day and night in this world is the sun. The permanent qualities of heat and light of the fire and sun, respectively, due to their presence and absence elsewhere, are seen to be impermanent in statements like, “the fire will burn”, “the sun will shine” etc. So also, the teachings of understanding the Self in the shrutis, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘thou art that’, ‘आत्मानमेवावेत्’ ‘the Self needs to be realised’, are required only for the removal of the superimposition of sorrow-happiness, bondage-freedom, etc. of the world.
Just as this sun shines itself (and a doership of shining is attributed to it), in the same way, the doership of knowledge and ignorance, (is imposed) on the Self, which is of the nature of knowledge. Therefore, it is different from unknown. The word अधि is in the meaning of different or that which is above something, that is, ‘other than it’, just as the king is different from the servants etc. The unmanifest alone is unknown, and it is different from that - is the meaning.
Known and unknown, i.e. manifest and unmanifest are considered to be the effect and the cause, respectively. Brahman, which is the nature of knowledge, devoid of qualities, is other than these two - this is the meaning of the statement. Therefore, due to it being the Self, it cannot be rejected or taken in because only another can be given up or taken in. The giving up or taking in of oneself cannot be done by anything. The Self is Brahman, being the innermost of all, not an object (of senses), therefore it cannot be giving up or taking in. And there is nothing other than it.
‘इति शुश्रुम पूर्वेषाम्’ ‘this we heard from previous (teachers)’ - this is the traditional teaching. ‘Clearly stated’ means it precludes independent reasoning. Those teachers, who taught us that Brahman, taught only that traditional teaching explaining Brahman, but not by reasoning through one’s own intellect. The teachers teaching the unbroken traditional teaching shows the praising of the knowledge, because logic is out-of-place and also is delusion.
NOTES
This statement ‘the eye does not go there’ is said (by the teacher) when asked again by the student for want of understanding due to the subtle nature of the Self which is not understood by statements given earlier such as ‘ear of the ear’ etc.
न तत्र चक्षुर्गच्छति Because Brahman is the ‘ear of the ears’ etc., i.e. the Self of all senses and mind, therefore, into that Brahman, the senses and mind cannot go, i.e. they cannot perceive Brahman as an object. One cannot perceive oneself, just as the fire which is a burner and illuminator cannot burn and illumine itself (कर्तृकर्मविरोध - the same entity cannot be both a subject and an object at the same time).
.
न विद्मः - ‘we don’t know Brahman’ - we cannot perceive it directly by the senses and mind as an object.
न विजानीमो यथैतदनुशिष्यात् ‘we do not know the process how to teach it’ implying ‘we do not know how any other teacher could teach this Brahman to the students by any other means’ - that which is perceptible by senses and mind, it is possible to teach that to another by the characteristics such as class (जाति), attributes (गुण), actions (क्रिया), connection with something known (सम्बन्ध) and popular convention (रूढी), but not Brahman which lacks such characteristics. Therefore, one cannot say, ‘Brahman is like this’.
From ‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) ‘we don’t know Brahman and we do not know the process how to teach it’, it may be concluded that it is impossible to know and teach Brahman. While one cannot perceive Brahman directly by the senses and mind, but scriptures can teach it and also the process to attain its realisation as the Self through statements: ‘अन्यत् एव तत् विदितात् अथो अविदितात् अधीति ‘it is indeed different from the known and again beyond the unknown’.
‘अन्यत् एव तत् विदितात्’ ‘it is indeed different from the known’ - known is that which is obtained by the action of knowing, all that is manifested would to some extent be known to someone somewhere. Brahman is different from the known i.e. different from the manifested which is perceptible by senses and mind. Therefore, Brahman is different from the manifested gross and subtle body and all its corresponding objects and experiences. Whatever is known, it is limited, changeful and hence sorrow-ridden, therefore must not be sought for (given up - हेयम्). Brahman being different from known, cannot be given up - implying that it is our nature.
अथो अविदितात् अधीति ‘and again beyond the unknown’ - if then it is understood that Brahman is unknown, which is opposite to the known, i.e. it is unmanifested with a characteristic of ignorance, it is said that Brahman is different from the unknown also. An unknown object can be potentially known through the action of knowing, but Brahman is not an object that can be obtained by any action. Therefore, Brahman is different from the unmanifested causal body or māyā and its corresponding objects and experiences. One takes up something only when there is something that needs to be obtained. Since Brahman is not unknown, then nothing needs to be taken up (उपादेयम्) for Brahman to be obtained - again implying that it is our nature.
Brahman is different from the known and unknown objects implying Brahman is different from all objects and hence it can be that either Brahman does not even exist (erroneous conclusion of a so-called atheist or rationalist) or Brahman is the subject itself (the conclusion from Vedantic perspective).
Moreover we know that the Self as knower, i.e. illuminator, is not perceptible as an object by senses and mind (different from विदित) and also cannot be known through any action (different from अविदित). Therefore, through this statement: ‘Brahman is indeed different from the known and again beyond the unknown’ the notion that Brahman is different from the Self is rejected. Hence अन्यत् एव तत् विदितात् अथो अविदितात् अधीति is a महाव्क्य that shows ब्रह्मात्मैक्य. Because, that Brahman, which is the nature of any entity as the Self, does not require another entity to attain its nature and by itself it doesn’t need to attain itself due to it having attained it already as its own nature. In the expression of a lamp’s nature, there is no requirement of another light different from itself. If this is a contradiction that Brahman is not known, yet does not require knowledge to know it, because the nature of Brahman is consciousness which illuminates and experiences all entities as the Self and so another consciousness different from it is not required.
इति शुश्रुम पूर्वेषाम् ‘this we have heard from the ancient teachers’ - this traditional teaching of the Self as Brahman, devoid of any attributes, is obtained from the lineage of teachers as given in the scriptures.
व्याचचक्षिरे ‘clearly stated’ - this traditional teaching of Brahman as given in the scriptures and taught by the lineage of teachers is not dependent on their own reasoning.
Brahman, in this way, should be known only by the teachings of the teacher coming through tradition, not by logic, and not by speech, intelligence, studying many scriptures, performing austerities, etc.. Thus Self-knowledge is praised so that the student pays more attention on such an important difficult topic of knowing the Self.
बृहदारन्यकोपनिषद् - ३.७.१७-२०
यो वाचि तिष्ठन्वाचोऽन्तरः, यं वाङ् न वेद, यस्य वाक् शरीरम्, यो वाचमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥१७॥
He who inhabits the organ of speech but is within it, whom the organ of speech does not know, whose body is the organ of speech, and who controls the organ of speech from within, is the Internal Ruler, your own immortal self.
यश्चक्शुषि तिष्ठंश्चक्शुषोऽन्तरः, यं चक्शुर्न वेद, यस्य चक्शुः शरीरम्, यश्चक्शुरन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ १८ ॥
He who inhabits the eye but is within it, whom the eye does not know, whose body is the eye, and who controls the eye from within, is the Internal Ruler, your own immortal self.
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरः, यं श्रोत्रं न वेद, यस्य श्रोत्रं शरीरम्, यः श्रोत्रमन्तरो यमयति, स एष त आत्मान्तर्याम्यमृतः ॥ १९ ॥
He who inhabits the ear but is within it, whom the ear does not know, whose body is the ear, and who controls the ear from within, is the Internal Ruler, your own immortal self.
यो मनसि तिष्ठन्मनसो'न्तरः, यं मनो न वेद, यस्य मनः शरीरम्, यो मनो'न्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २०॥
He who inhabits the mind (Manas) but is within it, whom the mind does not know, whose body is the mind, and who controls the mind from within, is the Internal Ruler, your own immortal self.
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥
च्छान्दसः
यत् वाचा अनभ्युदितम् (भवति), येन वाक् अभुद्यते, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनः) उपासते, इदम् (तत् ब्रह्म) न (अस्ति)
लौकिकः
यत् वाचा अनभ्युदितम् (भवति), येन वाक् अभुद्यते, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनाः) उपासन्ते इदम् (तत् ब्रह्म) न (अस्ति)
यत् = which, वाचा = by speech, अनभ्युदितम् = unexpressed, येन = by which, वाक् = the speech, अभ्युद्यते = expresses, तत् = that, एव = alone, ब्रह्म = Brahman, त्वम् = you, विद्धि = know, न = not, इदम् = this, यत् = which, इदम् = this, उपासते = worships
By speech which is unexpressed, by which the speech expresses - you know that alone is Brahman. This which (a person) worships (as an object different from the Self), this is not (that Brahman).
यत् - यद्, नपु, प्र, एक
वाचा - वाच्, स्त्री, तृ, एक
अनभ्युदितम् - अनभ्युदितम् (अन् + अभि + उदितम्), नपु, प्र, एक, कृदन्तरूपाणि - अन् + अभि + वद् + क्त - वदँ (वद्) व्यक्तायां वाचि - भ्वादिः - सेट्
येन - यद्, नपु, तृ, एक
वाक् - वाच्, स्त्री, प्र, एक
अभ्युद्यते = अभि + उदिते (वद्), आत्मनेपदम्, कर्मणि प्रयोगः, लट् लकारः, धातुरूपाणि - वदँ व्यक्तायां वाचि - भ्वादिः
तत् - तद्, नपु, प्र, एक
एव - अव्ययम्
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
त्वम् - युष्मद्, प्र, एक
विद्धि - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
न - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
उपासते - उप + असते (अस्), आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - असँ गतिदीप्त्यादानेषु - भ्वादिः
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्यनेन वाक्येन आत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता — कथं न्वात्मा ब्रह्म। आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्गं वा प्राप्तुमिच्छति। तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति, न त्वात्मा ; लोकप्रत्ययविरोधात्। यथान्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते। तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत्, ततोऽन्य उपासक इति। तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह — मैवं शङ्किष्ठाः। यत् चैतन्यमात्रसत्ताकम्, वाचा — वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणम्, वर्णाश्चार्थसङ्केतपरिच्छिन्ना एतावन्त एवंक्रमप्रयुक्ता इति ; एवं तदभिव्यङ्ग्यः शब्दः पदं वागित्युच्यते ; ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २ । ३ । ६) इति श्रुतेः । मितममितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या — अनभ्युदितम् अप्रकाशितमनभ्युक्तम्। येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत्। यत् ‘वाचो ह वाक्’ (के. उ. १ । २) इत्युक्तम्, ‘वदन्वाक्’ (बृ. उ. १ । ४ । ७) ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३ । ७ । १०) इत्यादि च वाजसनेयके । ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् ‘सा वाग्यया स्वप्ने भाषते’ (?) इति। सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्यज्योतिःस्वरूपा, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २६) इति श्रुतेः। तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि विजानीहि त्वम्। यैर्वागाद्युपाधिभिः ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १ । २) ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) इत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एवशब्दार्थः। नेदं ब्रह्म यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते ध्यायन्ति। तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं वा ॥
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) = ‘it is different from the known and again different from the unknown’, इति अनेन वाक्येन = by this statement, आत्मा ब्रह्म इति = the Self is Brahman, प्रतिपादिते = when presented, श्रोतुः = of the listener, आशङ्का जाता = a doubt arises, कथं नु आत्मा ब्रह्म = how is this Brahman the Self?, आत्मा = the Self, हि = because, नामाधिकृतः = well-known to undertake, कर्मणि = in action, उपासने = in meditation, च = and, संसारी = the worldly person, कर्मोपासनं = by action and meditation, वा = or, साधनम् = as means, अनुष्ठाय = having practiced, ब्रह्मादिदेवान् = Brahma and other deities, स्वर्गं = heaven, वा = or, प्राप्तुम् = to attain, इच्छति = desires, तत् = that, तस्मात् = therefore, अन्यः = another, उपास्यः = the object of meditation, विष्णुः = Vishnu, ईश्वरः = Shiva, इन्द्रः = Indra, प्राणः = Hiranyagarbha (Brahma), वा = or, ब्रह्म = Brahman, भवितुम् = to become, अर्हति = is worthy, न तु आत्मा = but not the Self, लोकप्रत्ययविरोधात् = due to it being contrary to popular belief, यथा = just as, अन्ये तार्किकाः = other logicians, ईश्वरात् = than the Lord, अन्यः = is other, आत्मा = the Self, इति आचक्षते = say, तथा = so also, कर्मिणः = the ritualists, अमुं यज अमुं यज = “Worship that, worship that”, इति अन्याः एव देवताः = indeed other deities, उपासते = worship, तस्मात् = therefore, युक्तं = reasonable,यत् विदितम् = that which is known, उपास्यं = worshipped, तत् ब्रह्म भवेत् = that is Brahman, ततः = from that, अन्यः = different, उपासकः = worshipper, इति ताम् एताम् = that this, आशङ्कां = doubt, शिष्यलिङ्गेन = by the gesture of the student, उपलक्ष्य = having interpreted, तत् = that, वाक्यात् = from statement, वा = or, आह = says, मा एवं शङ्किष्ठाः = do not doubt in this manner, यत् = which, चैतन्यमात्रसत्ताकम् = is of the nature of consciousness, वाचा = by speech, वाक् = speech, इति जिह्वामूलादिषु = at the root of the tongue etc., अष्टसु स्थानेषु = in eight locations, विषक्तम् = associated, आग्नेयं = of the fire, वर्णानाम् = of letters, अभिव्यञ्जकं करणम् = instrument for expression, वर्णाः = letters, च = and, अर्थसङ्केतपरिच्छिन्नाः = conveying a specific meaning, एतावन्तः = so many, एवं क्रमप्रयुक्ताः = in sequence, इति एवं = in this way, तत् अभिव्यङ्ग्यः = that expressed, शब्दः = sound, पदं = word, वाक् = speech, इति उच्यते = said, ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २ । ३ । ६) = ‘the letter अ indeed is all speech, manifesting as स्पर्शाः, अन्तःस्थाः, ऊष्माः in many and various forms’ इति श्रुतेः = as per shruits, मितम् = regulated, अमितं = unregulated, स्वरः = musical, सत्यानृते = truth and lies, एषः विकारः = this modification, यस्याः = whose, तया वाचा = by that speech, पदत्वेन परिच्छिन्नया = limited by words, करणगुणवत्या = the organ of speech has its support, अनभ्युदितम् अप्रकाशितनम् अनभ्युक्तम् = not uttered, येन ब्रह्मणा = by which Brahman, विवक्षितेऽर्थे = intended meaning, सकरणा वाक् = with instrument speech, अभ्युद्यते = uttered, चैतन्यज्योतिषा = by the light of Consciousness, प्रकाश्यते प्रयुज्यते = illumines, reveals, इत्येतत् = this is the meaning, यत् = which, ‘वाचो ह वाक्’ (के. उ. १ । २) = ‘speech of the speech’, इत्युक्तम् = said, ‘वदन्वाक्’ (बृ. उ. १ । ४ । ७)= ‘speaking speech’, ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३ । ७ । १०)= ‘one who controls the speech from within’, इत्यादि = etc., च = and, वाजसनेयके = in Vajasaneya, ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ = ‘that speech which is found in men is established in words. Does any brahmana know it?’, इति प्रश्नमुत्पाद्य = having created question, प्रतिवचनमुक्तम् = the answer is said, ‘सा वाग्यया स्वप्ने भाषते’ (?) इति = ‘that speech by which one speaks in dreams’, सा = that, हि = indeed, वक्तुर्वक्तिः = the power of speech of the speaker, नित्या = eternal, वाक् = speech, चैतन्यज्योतिःस्वरूपा = that is of the nature of consciousness, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २६) = ‘the speaker’s power of speech is not lost’, इति श्रुतेः = in shrutis, तत् एव = that alone, आत्मस्वरूपं = of the nature of Self, ब्रह्म = Brahman, निरतिशयं = nothing exceeding, भूमाख्यं = called भूमा, बृहत्त्वात् = due to being very big (infinite), ब्रह्म = Brahman, इति विद्धि विजानीहि = may you know, त्वम् = you, यैः = by which, वाक् = speech, आद्युपाधिभिः = by other instruments, ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १ । २) = ‘speech of the speech’, ‘eye of the eye’, ‘ear of the ear’, ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ = ‘the doer, the enjoyer, the knower, the controller, the governor’, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) = ‘Brahman is knowledge and bliss’, इति एवम् = in this way, आदयः संव्यवहाराः = transactions, etc., असंव्यवहार्ये = in not verbal transactions, निर्विशेषे परे साम्ये ब्रह्मणि = in attributeless, supreme, homogeneous, Brahman, प्रवर्तन्ते = occur, तान् व्युदस्य = excluding those, आत्मानम् = the Self, एव निर्विशेषं ब्रह्म = attributeless Brahman alone, विद्धि = you know, इति एवशब्दार्थः = this is the meaning of the word एव, न इदं ब्रह्म = this is not Brahman, यत् = which, इदम् = this, इति उपाधिभेदविशिष्टम् = characterised by differentiation in limiting adjuncts, अनात्मा = non-Self, ईश्वरादिः = Ishvara etc., उपासते ध्यायन्ति = meditate, तत् एव = that alone, ब्रह्म = Brahman, त्वं = you, विद्धि = know, इति उक्ते = when said, अपि = also, न इदं ब्रह्म = this is not Brahman, इति अनात्मनः = non-Self, अब्रह्मत्वं = state of being non-Brahman, पुनः = again, उच्यते = said, नियमार्थम् = for the sake of a rule, अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं = for the sake of exclusion of any other thought about Brahman, वा = or
When ‘the Self is Brahman’ is presented by this statement: ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘it is different from the known and again different from the unknown’, a doubt arises in the listener, ‘how is this Brahman the Self?’. Because the self is well-known to undertake action and meditation. And being subjected to birth and death, it desires to attain Brahma (creator) or heaven by performing rites and meditation as means. Therefore, another object of meditation like Vishnu, Shiva, Indra or Brahma is worthy to be Brahman, but not the Self due to it being contrary to the popular belief. Just as the other logicians say the Self is different from the Lord, so also the ritualists say, “Worship that, worship that” and worship other deities alone. Therefore, it is reasonable that that which is known and worshipped is Brahman and the worshipper is different from that. Having interpreted this doubt of the student either from facial gestures or from a statement from him, the teacher says: ‘do not doubt in this manner’.
That which is of the nature of consciousness, वाचा = by speech,
Speech is that instrument for expression of letters, whose presiding deity is fire, which is associated with the eight locations such as at the root of the tongue etc., conveying a specific meaning in so many words in a proper sequence. In this way, that expressed sound is said word. As per shrutis: ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २ । ३ । ६) ‘the letter अ indeed is all speech, manifesting as स्पर्शाः, अन्तःस्थाः, ऊष्माः in many and various forms’. By speech which has these modifications: the regulated (poetry in Rik), the unregulated (prose in Yaju), the musical (song in Sama), truth and lies, limited by words, with the organ of speech as its support, by which Brahman is not illumined and not explained - this is the intended meaning. (That by which) the speech and its organs utter, and by the light of Consciousness (those uttered words) are illumined and revealed - this is the meaning.
That which is said as ‘वाचो ह वाक्’ (के. उ. १ । २) ‘‘speech of the speech’, and ‘वदन्वाक्’ (बृ. उ. १ । ४ । ७) ‘speaking speech’, ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३ । ७ । १०) ‘one who controls the speech from within’, etc. in Vajasaneya. Having created question: ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ ‘that speech which is found in men is established in words. Does any brahmana know it?’, the answer is said, ‘सा वाग्यया स्वप्ने भाषते’ ‘that speech by which one speaks in dreams’, that indeed, the power of speech of the speaker, the eternal speech that is of the nature of consciousness, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २६) ‘the speaker’s power of speech is not lost’ given in shrutis.
May you know through the conditions of speech etc., the nature of the Self as that Brahman alone, called भूमा due to it being very big (infinite), that which is not exceeded by anything. The implication of the word एव is that: Know the Self as attributeless Brahman, devoid of those (limiting adjuncts such as speech) which are given empirical and non-empirical statements in shrutis with regard to the attributeless, supreme, homogeneous, Brahman, : ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १ । २) ‘speech of the speech’, ‘eye of the eye’, ‘ear of the ear’, ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘the doer, the enjoyer, the knower, the controller, the governor’, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) ‘Brahman is knowledge and bliss’.
This is not Brahman, which people meditate as this, characterised by differentiation in limiting adjuncts as non-Self, Ishvara etc. Even though ‘Know that alone as Brahman’ is said, ‘this is not Brahman’ is said again as non-Self, due to it not being Brahman, is not Brahman for the sake of a rule or for the sake of exclusion of any other thought about Brahman.
यद्वाचेति मन्त्रानुवादो दृढप्रतीतेः । ‘अन्यदेव तद्विदितात्’ इति योऽयमागमार्थो ब्राह्मणोक्तः अस्यैव द्रढिम्ने इमे मन्त्राः ‘यद्वाचा’ इत्यादयः पठ्यन्ते । यत् ब्रह्म वाचा शब्देन अनभ्युदितम् अनभ्युक्तम् , अप्रकाशितमित्येतत् । येन वागभ्युद्यत इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्य अभिधेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च ‘केनेषितां वाचमिमां वदन्ति’ (के. उ. १ । १) ‘यद्वाचो ह वाचम्’ (के. उ. १ । २) इति । तदेव ब्रह्म त्वं विद्धि इत्यविषयत्वेन ब्रह्मण आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं वाक्प्रकाशनिमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्येवावस्थापयत्याम्नायः तदेव ब्रह्म त्वं विद्धि इति ; यत्नत उपरमयति नेदमित्युपास्यप्रतिषेधाच्च ॥
यत् वाचा इति = ‘which by speech’, मन्त्रानुवादः = the meaning of the teaching, दृढप्रतीतेः = to make more firm, ‘अन्यदेव तद्विदितात्’ इति = ‘different from the known’, यः = which, अयम् आगमार्थः = this traditional teaching, ब्राह्मणोक्तः = said in (this) Brahmana, अस्य एव द्रढिम्ने = of its reaffirmation, इमे मन्त्राः = these mantras, ‘यत् वाचा’ इति आदयः = ‘that which by speech’ etc., पठ्यन्ते = are taught, यत् ब्रह्म = that which is Brahman, वाचा शब्देन = by speech, words, अनभ्युदितम् अनभ्युक्तम् = not expressed, not uttered, अप्रकाशितम् = not revealed, इति एतत् this, येन = by which, वाक् = speech, अभ्युद्यते = utters, इति वाक्प्रकाशहेतुत्वोक्तिः = cause of the revealer of the speech, येन प्रकाश्यते = by which reveals, इति वाचः = of the speech, अभिधानस्य = of the uttered, अभिधेयप्रकाशकत्वस्य = of the one about which is uttered, हेतुत्वम् = the cause, उच्यते = is said, ब्रह्मणः = of Brahman, उक्तं च = and said, ‘केनेषितां वाचमिमां वदन्ति’ (के. उ. १ । १) = ‘willed by whom they speak the speech, ‘यद्वाचो ह वाचम्’ (के. उ. १ । २) इति = ‘which is speech of the speech’, ‘तदेव ब्रह्म त्वं विद्धि’ = ‘you know that alone is Brahman’, इति अविषयत्वेन = by its not being an object, ब्रह्मणे आत्मनि एव स्थापनार्थः = for establishing Brahman in the mind, आम्नायः = the teaching, ‘यत् वाचा अनभ्युदितं’ = ‘which by speech is not uttered’, वाक्प्रकाशनिमित्तं = the cause of the revealer of the speech, च = and, इति ब्रह्मणः अविषयत्वेन = by Brahman's state of not being an object, वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मनि = in one’s own Self, एव = alone, अवस्थापयति = establishes, आम्नायः = teaching, ‘तत् एव ब्रह्म त्वं विद्धि’ इति = ‘that alone is Brahman you know’, यत्नते उपरमयति = suppresses the effort, ‘न इदम्’ इति = ‘not this’, उपास्यप्रतिषेधात् = avoiding that which is worshipped, च = and
‘यत् वाचा’ इति ‘which by speech’, etc., is to make the meaning of the teaching more firm. These mantras, ‘यत् वाचा’ इति आदयः’ ‘that which by speech’ etc., are taught for the reaffirmation of the traditional teaching ‘अन्यदेव तद्विदितात्’ इति ‘different from the known’ which is said in (this) Brahmana.
That which is Brahman, is not expressed, not uttered, not revealed by speech or words. ‘By which speech utters’ - this is the cause of the revealer of the speech. Brahman is said to be the causality for revealing of speech, the words and of the object indicated by the words. And said, ‘केनेषितां वाचमिमां वदन्ति’ (के. उ. १ । १) ‘willed by whom they speak the speech, ‘यद्वाचो ह वाचम्’ (के. उ. १ । २) इति ‘which is speech of the speech’, ‘तदेव ब्रह्म त्वं विद्धि’ ‘you know that alone is Brahman’, the teachings are for establishing Brahman in the mind as not being an object. ‘यत् वाचा अनभ्युदितं’ ‘which by speech is not uttered’ establishes Brahman in one’s own Self alone as the cause of the revealer of the speech by its state of not being an object. ‘तत् एव ब्रह्म त्वं विद्धि’ इति ‘that alone is Brahman you know’ - - this teaching suppresses the effort (in knowing Brahman as an object different from the Self). And ‘न इदम्’ ‘not this’, is for avoiding it as something to be worshipped (as an object different from the Self).
NOTES:
When ‘the Self is Brahman’ is presented by this statement: ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘it is different from the known and again different from the unknown’, a doubt arises in the listener, ‘how is this Brahman the Self?’. Because the self is well-known to undertake action and meditation. And being subjected to birth and death, it desires to attain Brahma (creator) or heaven by performing rites and meditation as means. Therefore, another object of meditation like Vishnu, Shiva, Indra or Brahma is worthy to be Brahman, but not the Self due to it being contrary to the popular belief. Just as the other logicians say the Self is different from the Lord, so also the ritualists say, “Worship that, worship that” and worship other deities alone. Therefore, it is reasonable that that which is known and worshipped is Brahman and the worshipper is different from that. Having interpreted this doubt of the student either from facial gestures or from a statement from him, the teacher says: ‘do not doubt in this manner’.
The mantras from 5-9 are for reaffirmation of the teaching given earlier: ‘Brahman is different from the known and also different from the unknown’. Brahman, which is the Self, the Consciousness, enables the sense organs to function while itself not being an object of their perception.
Also the teacher cautions the student not to consider any external entity i.e. anything different from the Self, including Ishvara, as Brahman. Worshipping Ishvara with no selfish motives as different from the Self by invoking Ishvara in a symbol (प्रतीक and प्रतिमा) such as done in saguna-brahmopasana is for gaining chittashuddhi through karma and chittaekagrata through upasana. This worship then must transcend to nirguna-brahmopasana (ahangrahopsana) where the symbol for worship becomes one’s own individuality. This complete self-effacement leads to Brahmajnana eventually where it is seen that the essence of Ishvara, the worshipped, and I, the worshipper, is the same Brahman.
Vedas follow the method of adhyaropa apavada to help the sadhaka in the journey towards moksha. Adhyaropa is a deliberate introduction of superimposition of attributes on the Self for the purpose of understanding and apavada is the negation of these superimposed attributes to know the Self in its true essence. The Vedas introduce Ishvara to be worshipped with no selfish motives for gaining chittashuddhi through karma and chittaikagrata through upasana. In this stage, one does not use any analysis to understand Ishvara, but takes whatever the scriptures say with faith and pour one’s full heart on to it to feel the living presence of Ishvara in the aalambana used for upasana. The same Vedas for an advanced sadhaka who has attained a certain level of sadhana-chatushtaya through chittashuddhi and chittaikagrata, will then recommend to listen, reflect and abide in the attributeless Brahman by negating the very attributes of Ishvara that they have introduced initially. In this stage, the sadhaka analyses all experiences and entities including Ishvara, jiva, etc. to negate all that is changeful to arrive at the unchanging aspect or essence of everything, Brahman. This way they establish the jiveshvara-aikya - i.e. sameness of the essence in Ishvara and jiva.
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥
च्छान्दसः
यत् (लोकः) मनसा न मनुते, येन मनः मतम् (भवति इति ब्रह्मविदः) आहुः, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनः) उपासते, इदम् (तत् ब्रह्म) न (अस्ति)
लौकिकः
यत् (लोकः) मनसा न मनुते, येन मनः मतम् (भवति इति ब्रह्मविदः) आहुः, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनाः) उपासन्ते, इदम् (तत् ब्रह्म) न (अस्ति)
यत् = which, मनसा = by the mind, न = not, मनुते = thinks, येन = by which, आहुः = say, मनः = the mind, मतम् = thinks, तत् = that, एव = alone, ब्रह्म = Brahman, त्वम् = you, विद्धि = know, न = not, इदम् = this, यत् = which, इदम् = this, उपासते =worships
Which (a person) does not think by the mind, by which, (the knowers of Brahman) say, the mind thinks - you know that alone is Brahman. This which (a person) worships (as an object different from the Self), this is not (that Brahman).
यत् - यद्, नपु, प्र, एक
मनसा - मनस्, नपु, तृ, एक
मनुते - मन्, आत्मने पदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - मनँ (मन्) ज्ञाने - दिवादिः
येन - यद्, नपु, तृ, एक
आहुः - ब्रू, परस्मै पदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
मनः - मनस्, नपु, प्र, एक
मतम् - मतम्, नपु, प्र, एक, कृदन्तरूपाणि - मन् + क्त - मनँ (मन्) ज्ञाने - दिवादिः - अनिट्
तत् - तद्, नपु, प्र, एक
एव - अव्ययम्
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
त्वम् - युष्मद्, प्र, एक
विद्धि - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
न - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
उपासते - उप + असते (अस्), आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - असँ गतिदीप्त्यादानेषु - भ्वादिः
यन्मनसा न मनुते । मन इत्यन्तःकरणं बुद्धिमनसोरेकत्वेन गृह्यते । मनुतेऽनेनेति मनः सर्वकरणसाधारणम् , सर्वविषयव्यापकत्वात् । ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति श्रुतेः कामादिवृत्तिमन्मनः । तेन मनसा यत् चैतन्यज्योतिर्मनसोऽवभासकं न मनुते न सङ्कल्पयति नापि निश्चिनोति लोकः, मनसोऽवभासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेवेति स्वात्मनि न प्रवर्ततेऽन्तःकरणम् । अन्तःस्थेन हि चैतन्यज्योतिषावभासितस्य मनसो मननसामर्थ्यम् ; तेन सवृत्तिकं मनः येन ब्रह्मणा मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्रह्मविदः । तस्मात् तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्रह्म विद्धि । नेदमित्यादि पूर्ववत् ॥
‘यन्मनसा न मनुते’ ‘which is not thought by mind’, मनः इति = the word मन, अन्तःकरणं = inner instrument, बुद्धिमनसोः = the mind and intellect, एकत्वेन = together, गृह्यते = meant, मनुते अनेन = by which one thinks, इति मनः = is mind, सर्वकरणसाधारणम् = common to all organs, सर्वविषयव्यापकत्वात् = due to it being pervasive with all sense objects, ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) = ‘desire, volition, deliberation, faith, lack of faith, steadfastness, lack of steadfastness, shame, intelligence, fear, etc. all is mind’, इति श्रुतेः = of shrutis, कामादिवृत्तिमत् = endowed with modifications of desire, etc. मनः = mind, तेन मनसा = by that mind, यत् = which, चैतन्यज्योतिः = the light of consciousness, मनसः अवभासकं = illuminator of the mind, न मनुते = does not think, न सङ्कल्पयति = does not will, न अपि निश्चिनोति = also does not determine, लोकः = a person, मनसः अवभासकत्वेन नियन्तृत्वात् = by the virtue of being the illuminator of mind, सर्वविषयं प्रति = towards all objects, प्रत्यक् एव = inner indeed, इति स्वात्मनि = own Self, न प्रवर्तते = not act, अन्तःकरणम् = the inner instrument, अन्तःस्थेन हि चैतन्यज्योतिषा = by the light of consciousness, अवभासितस्य मनसः = of the illuminated mind, मननसामर्थ्यम् = the capacity to think, तेन = by that, सवृत्तिकं मनः = the mind with its modifications, येन ब्रह्मणा = by which Brahman, मतं विषयीकृतं = objectified, व्याप्तम् = spread, आहुः कथयन्ति ब्रह्मविदः = say, the knowers of Brahman say, तस्मात् = therefore, तत् एव मनसः = that alone of the mind, आत्मानं प्रत्यक्चेतयितारं ब्रह्म = the Self, the innermost illuminator Brahman, विद्धि = you know, न इदम् = not this, इत्यादि पूर्ववत् = etc. like as said earlier
‘यन्मनसा न मनुते’ ‘which is not thought by mind’. By the word मन, the inner instrument, both the mind and intellect together is meant. Mind is that by which one thinks. It is common to all organs due to it being pervasive with all sense objects. ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) ‘desire, volition, deliberation, faith, lack of faith, steadfastness, lack of steadfastness, shame, intelligence, fear, etc. all is mind’, of shrutis, mind is endowed with modifications of desire, etc.
That, the light of consciousness, the illuminator of the mind, which a person does not think or will and also not determine, by the virtue of being the illuminator of mind, being inner with respect to all objects, the inner instrument cannot act on its own self. The mind’s capacity to think is by the light of consciousness. The mind with its modifications is pervaded by that which the knowers of Brahman say is Brahman. Therefore, you know that Self of the mind, the innermost illuminator Brahman, and ‘not this’ etc. like as said earlier.
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥
च्छान्दसः
यत् (लोकः) चक्षुषा न पश्यति, येन (लोकः) चक्षूँषि पश्यति, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनः) उपासते, इदम् (तत् ब्रह्म) न (अस्ति)
लौकिकः
यत् (लोकः) चक्षुषा न पश्यति, येन (लोकः) चक्षूँषि पश्यति, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनाः) उपासन्ते, इदम् (तत् ब्रह्म) न (अस्ति)
यत् = which, चक्षुषा = by the eye, न = not, पश्यति = sees, येन = by which, चक्षूँषि = the activities of the eye, पश्यति = sees, तत् = that, एव = alone, ब्रह्म = Brahman, त्वम् = you, विद्धि = know, न = not, इदम् = this, यत् = which, इदम् = this, उपासते = worships
Which (a person) does not see by the eye, by which (the person) sees the activities of the eye - you know that alone is Brahman. This which (a person) worships (as an object different from the Self), this is not (that Brahman).
यत् - यद्, नपु, प्र, एक
चक्षुषा - चक्षुस्, नपु, तृ, एक
पश्यति - दृश्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - दृशिँर् प्रेक्षणे - भ्वादिः
येन - यद्, नपु, तृ, एक
आहुः - ब्रू, परस्मै पदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
चक्षूँषि - चक्षुस्, नपु, प्र, बहु (चक्षुषी - चक्षुस्, नपु, प्र, द्वि)
पश्यति - दृश्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - दृशिँर् प्रेक्षणे - भ्वादिः (पश्यतः - दृश्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, द्वि)
मतम् - मतम्, नपु, प्र, एक, कृदन्तरूपाणि - मन् + क्त - मनँ (मन्) ज्ञाने - दिवादिः - अनिट्
तत् - तद्, नपु, प्र, एक
एव - अव्ययम्
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
त्वम् - युष्मद्, प्र, एक
विद्धि - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
न - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
उपासते - उप + असते (अस्), आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - असँ गतिदीप्त्यादानेषु - भ्वादिः
यत् चक्षुषा न पश्यति न विषयीकरोति अन्तःकरणवृत्तिसंयुक्तेन लोकः, येन चक्षूंषि अन्तःकरणवृत्तिभेदभिन्नाश्चक्षुर्वृत्तीः पश्यति चैतन्यात्मज्योतिषा विषयीकरोति व्याप्नोति । तदेवेत्यादि पूर्ववत् ॥
यत् = which, चक्षुषा = by the eyes, न पश्यति = not see, न विषयीकरोति = not become an object, अन्तःकरणवृत्तिसंयुक्तेन = associated with the modifications of the mind, लोकः = a person, येन = by which, चक्षूंषि अन्तःकरणवृत्तिभेदभिन्नाः = differentiated from the diverse modifications of the mind, चक्षुः = the eye, वृत्तीः = the functions, पश्यति = sees, चैतन्यात्मज्योतिषा = by the light of the Self, the Consciousness, विषयीकरोति व्याप्नोति = objectifies, perceives, तत् एव इत्यादि = that alone etc. पूर्ववत् = as earlier
That which a person does not see by the eyes, which does not become an object associated with the modifications of the mind. That, the light of the Self, the Consciousness, by which the eye sees i.e. objectifies or perceives differentiated from the diverse modifications of the mind. That alone etc. as (stated) earlier.
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥
च्छान्दसः
यत् (लोकः) श्रोत्रेण न श्रुणोति, येन इदम् श्रुतम् श्रोत्रम् (श्रुणोति), तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनः) उपासते, इदम् (तत् ब्रह्म) न (अस्ति)
लौकिकः
यत् (लोकः) श्रोत्रेण न श्रुणोति, येन इदम् श्रुतम् श्रोत्रम् (श्रुणोति), तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनाः) उपासन्ते, इदम् (तत् ब्रह्म) न (अस्ति)
यत् = which, श्रोत्रेण = by the ear, न = not, शृणोति = hears, येन = by which, श्रोत्रम् = the ear, इदम् = this, श्रुतम् = well-known, तत् = that, एव = alone, ब्रह्म = Brahman, त्वम् = you, विद्धि = know, न = not, इदम् = this, यत् = that which, इदम् = this, उपासते = worships
Which (a person) does not hear by the ear, by which this well-known ear (hears) - you know that alone is Brahman. This which (a person) worships (as an object different from the Self), this is not (that Brahman).
यत् - यद्, नपु, प्र, एक
श्रोत्रेण - श्रोत्र, नपु, तृ, एक
शृणोति - श्रु, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - श्रु श्रवणे - भ्वादिः
येन - यद्, नपु, तृ, एक
श्रोत्रम् - श्रोत्र, नपु, प्र, एक
श्रुतम् - श्रुतम्, नपु, प्र, एक, कृदन्तरूपाणि - श्रु + क्त - श्रु श्रवणे - भ्वादिः - अनिट्
तत् - तद्, नपु, प्र, एक
एव - अव्ययम्
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
त्वम् - युष्मद्, प्र, एक
विद्धि - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
न - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
उपासते - उप + असते (अस्), आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - असँ गतिदीप्त्यादानेषु - भ्वादिः
यत् श्रोत्रेण न शृणोति दिग्देवताधिष्ठितेन आकाशकार्येण मनोवृत्तिसंयुक्तेन न विषयीकरोति लोकः, येन श्रोत्रम् इदं श्रुतं यत्प्रसिद्धं चैतन्यात्मज्योतिषा विषयीकृतम् । तदेवेत्यादि पूर्ववत् ॥
यत् = which, श्रोत्रेण = by the ears, न शृणोति = does not hear, दिग्देवताधिष्ठितेन = presided over by the deity of the directions, आकाशकार्येण = the effect of आकाश, मनोवृत्तिसंयुक्तेन = associated with the modifications of the mind, न विषयीकरोति = does not become an object, लोकः = a person, येन = by which, श्रोत्रम् इदं = this ear, श्रुतं यत्प्रसिद्धं = heard, well-known, चैतन्यात्मज्योतिषा = by the light of the Self, the Consciousness, विषयीकृतम् = objectified, तत् एव इत्यादि = that alone etc. पूर्ववत् = as earlier
That which, a person does not hear by the ears, does not become an object (for the ears which are:) presided over by the deity of the directions, the effect of आकाश, associated with the modifications of the mind. This well-known ear, by which, the light of the Self, the Consciousness, is objectified - that alone etc. as (stated) earlier.
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥९॥
च्छान्दसः
यत् (लोकः) प्राणेन न प्राणिति, येन प्राणः प्रणीयते, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनः) उपासते, इदम् (तत् ब्रह्म) न (अस्ति)
लौकिकः
यत् (लोकः) प्राणेन न प्राणिति, येन प्राणः प्रणीयते, तत् एव ब्रह्म (अस्ति इति) त्वम् विद्धि, यत् इदम् (जनाः) उपासन्ते, इदम् (तत् ब्रह्म) न (अस्ति)
यत् = which, प्राणेन = by smell, न = not, प्राणिति = smells, येन = by which, प्राणः = the smell, प्रणीयते = smell, तत् = that, एव = alone, ब्रह्म = Brahman, त्वम् = you, विद्धि = know, न = not, इदम् = this, यत् = which, इदम् = this, उपासते = worships
Which is not smelled by the smell, by which the smell smells - you know that alone is Brahman. This which (a person) worships (as an object different from the Self), this is not (that Brahman).
यत् - यद्, नपु, प्र, एक
प्राणेन - प्राण, पु, तृ, एक
प्राणिति - प्र + अनिति, परस्मैपदम्, कर्तरि प्रयोगः,लट् लकारः, प्र-पु, एक, धातुरूपाणि - अनँ (अन्) च प्राणने - अदादिः
येन - यद्, नपु, तृ, एक
प्राणः - प्राण, पु, प्र, एक
प्रणीयते - प्र + नीयते (नी), आत्मने पदम्, कर्मणि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - णीञ् (नी) प्रापणे - भ्वादिः
तत् - तद्, नपु, प्र, एक
एव - अव्ययम्
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
त्वम् - युष्मद्, प्र, एक
विद्धि - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
न - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेनान्तःकरणप्राणवृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति, येन चैतन्यात्मज्योतिषावभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेवेत्यादि सर्वं समानम् ॥
यत् = which, प्राणेन घ्राणेन = by pranas, by smell, पार्थिवेन = by the effect of earth, नासिकापुटान्तरवस्थितेन = by that which is internal in nostril, अन्तःकरणप्राणवृत्तिभ्यां सहितेन = associated with modifications of mind and vital air, यत् = which, न = not, प्राणिति = smells, गन्धवत् = like aroma, न = not, विषयीकरोति = objectifies, येन = by which, चैतन्यात्मज्योतिषा = by the light of Self, the Consciousness, अवभास्यत्वेन = by the illumination, स्वविषयं प्रति = towards its object, प्राणः = the organ of smell, प्रणीयते = impelled, तत् एव = that alone, इत्यादि सर्वं समानम् = etc., all the same as before
(That) which, (a person) by प्राण, by smell, which is: the effect of earth, internal in nostril, associated with modifications of mind and vital air - does not smell, like aroma and doesn’t objectify. By which, by the light of Self, the Consciousness, by the illumination, the organ of smell is impelled towards its object, that alone, etc., all the same as (stated) before.
यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणानामविषयस्तानि च सव्यापाराणि सविषयाणि नित्यविज्ञानस्वरूपावभासतया येनावभास्यन्त इति श्लोकार्थः । ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति स्मृतेः । ‘तस्य भासा’ (मु. उ. २ । २ । १०) इति चाथर्वणे । येन प्राण इति क्रियाशक्तिरप्यात्मविज्ञाननिमित्तेत्येतत् ॥
यत् मनस् इत्यादि समानम् । मनः मतम् इति । येन ब्रह्मणा मनः अपि विषयीकृतं नित्यविज्ञानस्वरूपेण इति एतत् । सर्वकरणानाम् अविषयः तानि च सव्यापाराणि सविषयाणि नित्यविज्ञानस्वरूपावभासतया येन अवभास्यन्ते इति श्लोकार्थः । ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति स्मृतेः । ‘तस्य भासा’ (मु. उ. २ । २ । १०) इति चाथर्वणे । येन प्राण इति क्रियाशक्तिः अपि आत्मविज्ञाननिमित्तेति एतत् ॥
इति प्रथमखण्डभाष्यम् ॥
यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु
मीमाँस्यमेव ते मन्ये विदितम् ॥१॥
(आचार्य आह -) यदि त्वम् (ब्रह्म) सुवेद इति मन्यसे, अस्य ब्रह्मणः यत् रूपम् त्वम् (मनुष्येषु) वेत्थ, अस्य (ब्रह्मणः) यत् (रूपम् त्वम्) देवेषु (वेत्थ), (तत् ब्रह्मणः रूपम्) दहरम् एव अपि नूनम्। अथ नु ते (ब्रह्म) मीमाँस्यम् एव (अस्ति)।
(शिष्य आह - ब्रह्म) विदितम् (इति अहम्) मन्ये।
यदि = if, मन्यसे = think, सुवेद = I know well, इति = thus, दहरम् = limited, एव = alone, अपि = also, (var दभ्रमेवापि) नूनम् = certainly, त्वम् = you, वेत्थ = know, अस्य ब्रह्मणः = of this Brahman, रूपम् = form (expression), यत् = which, त्वम् = you, यत् = which, अस्य = of this, देवेषु = in gods, अथ नु = then, मीमाँस्यम् = worth meditating upon, एव = alone, ते = for you, मन्ये = I think, विदितम् = is known
(Teacher says -) If you think: “I know well”, that expression of Brahman which you know in humans and gods is certainly a limited expression. Then, Brahman indeed is worth meditating upon by you.
(Disciple says - I) think (Brahman) is known.
यदि - अव्ययम्
मन्यसे - आत्मनेपदम्, कर्मणि प्रयोगः, लट् लकारः, म-पु, एक, धातुरूपाणि - मनँ ज्ञाने - दिवादिः
सुवेद - सु + विद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
इति - अव्ययम्
दहरम् - दहर, नपु, प्र, एक
एव - अव्ययम्
अपि - अव्ययम्
नूनम् - अव्ययम्
त्वम् - युष्मद्, प्र, एक
वेत्थ - विद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, म-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
ब्रह्मणः - ब्रह्मन्, नपु, ष, एक
रूपम् - रूप, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
अस्य - इदम्, पु, ष, एक
देवेषु - देव, पु, स, एक
अथ - अव्ययम्
नु - अव्ययम्
मीमाँस्यम् - मीमाँस्यम्, नपु, प्र, एक, कृदन्तरूपाणि - मान् + यत् - मानँ पूजायाम् - भ्वादिः - सेट्
एव - अव्ययम्
ते - युष्मद्, पु, च
मन्ये - मन्, आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, उ-पु, एक, धातुरूपाणि - मनँ ज्ञाने - दिवादिः
विदितम् - विदितम्, नपु, प्र, एक, कृदन्तरूपाणि - विद् + क्त - विदँ ज्ञाने - अदादिः - सेट्
एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्यः अहमेव ब्रह्मेति सुष्ठु वेदाहमिति मा गृह्णीयादित्याशयादाहाचार्यः शिष्यबुद्धिविचालनार्थम् — यदीत्यादि । नन्विष्टैव सु वेदाहम् इति निश्चिता प्रतिपत्तिः । सत्यम् , इष्टा निश्चिता प्रतिपत्तिः ; न हि सु वेदाहमिति । यद्धि वेद्यं वस्तु विषयीभवति, तत्सुष्ठु वेदितुं शक्यम् , दाह्यमिव दग्धुम् अग्नेर्दग्धुः न त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्नप्रतिवचनोक्त्या ‘श्रोत्रस्य श्रोत्रम्’ (के. उ. १ । २) इत्याद्यया । ‘यद्वाचानभ्युदितम्’ (के. उ. १ । ५) इति च विशेषतोऽवधारितम् । ब्रह्मवित्सम्प्रदायनिश्चयश्चोक्तः ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति । उपन्यस्तमुपसंहरिष्यति च ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति । तस्माद्युक्तमेव शिष्यस्य सु वेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्यः, अग्निर्दग्धुरिव दग्धुमग्नेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत्स्याद्ब्रह्म । ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात् सुष्ठु वेदाहं ब्रह्मेति प्रतिपत्तिर्मिथ्यैव । तस्माद्युक्तमेवाहाचार्यो यदीत्यादि । यदि कदाचित् मन्यसे सु वेदेति सुष्ठु वेदाहं ब्रह्मेति । कदाचिद्यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चित्प्रतिपद्यते कश्चिन्नेति साशङ्कमाह यदीत्यादि । दृष्टं च ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुरराड्विरोचनः स्वभावदोषवशादनुपपद्यमानमपि विपरीतमर्थं शरीरमात्मेति प्रतिपन्नः । तथेन्द्रो देवराट् सकृद्द्विस्त्रिरुक्तं चाप्रतिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्तमेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद्गुरोः शृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथावत् कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते । किमु वक्तव्यमतीन्द्रियमात्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सदसद्वादिनस्तार्किकाः सर्वे । तस्माद्विदितं ब्रह्मेति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वात् यदि मन्यसे इत्यादि साशङ्कं वचनं युक्तमेवाचार्यस्य । दभ्रम् अल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च, येनाह दभ्रमेवेत्यादि ? बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि, न स्वतः । स्वतस्तु ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्’ (क. उ. १ । ३ । १५) इति शब्दादिभिः सह रूपाणि प्रतिषिध्यन्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् । अत उच्यते — चैतन्यम् , पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति, तथा श्रोत्रादीनामन्तःकरणस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम् । ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवम् ; तथापि तदन्तःकरणदेहेन्द्रियोपाधिद्वारेणैव विज्ञानादिशब्दैर्निर्दिश्यते, तदनुकारित्वाद्देहादिवृद्धिसङ्कोचच्छेदादिषु नाशेषु च, न स्वतः । स्वतस्तु ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति स्थितं भविष्यति । ‘यदस्य ब्रह्मणो रूपम्’ इति पूर्वेण सम्बन्धः । न केवलमध्यात्मोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ ; यदप्यधिदैवतोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम् , तदपि नूनं दभ्रमेव वेत्थ इति मन्येऽहम् । यदध्यात्मं यदपि देवेषु तदपि चोपाधिपरिच्छिन्नत्वाद्दभ्रत्वान्न निवर्तते । यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म, न तत्सुवेद्यमित्यभिप्रायः । यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म । एवमाचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन् , यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कतश्च निर्धार्य, स्वानुभवं कृत्वा, आचार्यसकाशमुपगम्य, उवाच — मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥
एवं = in this way, हेयोपादेयविपरीतः = opposite to what should be taken in or given up, त्वम् = you, आत्मा ब्रह्म = Self is Brahman, इति प्रत्यायितः = was taught, शिष्यः = the disciple, ‘अहम् एव ब्रह्म’ = ‘I am Brahman indeed, इति ‘सुष्ठु वेद अहम्’ = ‘I know well’, इति मा गृह्णीयात् = not to be understood, इति आशयात् = due to that expectation, आह आचार्यः = the teacher says, शिष्यबुद्धिविचालनार्थम् = for the sake of shaking the understanding of the disciple, यदीत्यादि = ‘if’ etc., ननु = isn’t, इष्टा = desirable, एव = indeed, सुवेद अहम् = ‘I know well’, इति निश्चिता = firm, प्रतिपत्तिः = conviction, सत्यम् = true, इष्टा निश्चिता प्रतिपत्तिः = a firm conviction is desirable, न हि सुवेद अहम् इति = not ‘I know well’, यत् = which, हि = because, वेद्यं = should be known, वस्तु = object, विषयी भवति = becomes objectified, तत् = that, सुष्ठु = well, वेदितुं = to know, शक्यम् = possible, दाह्यम् = inflammable, इव = like, दग्धुम् = to burn, अग्नेः = of the fire, दग्धुः = for burning, न तु = but not, अग्नेः = of the fire, स्वरूपम् एव = nature, सर्वस्य = of all, हि = because, वेदितुः = of the knower, स्वात्मा = own self, ब्रह्म = Brahman, इति सर्ववेदान्तानां = of all Vedanta, सुनिश्चितः = ascertained, अर्थः = meaning, इह च = and here, तत् एव = that alone, प्रतिपादितं = is establised, प्रश्नप्रतिवचनोक्त्या = by saying as answer to the question, ‘श्रोत्रस्य श्रोत्रम्’ (के. उ. १ । २) = ‘ear of the ear’, इति आद्यया = beginning with etc., ‘यद्वाचानभ्युदितम्’ (के. उ. १ । ५) = ‘which is not expressed by speech’, इति च विशेषतः = specifically, अवधारितम् = ascertained, ब्रह्मवित् सम्प्रदायनिश्चयः = conclusion of the knowers of Brahman of lineage, च = and, उक्तः = said, ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति = ‘different from the known and then different from the unknown’, उपन्यस्तम् = topic, उपसंहरिष्यति = concludes, च = and, ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इति = ‘those who know (Brahman as an object), by them (it) is not known (as the Self); those who do not know (Brahman as an object, by them alone it) is known (as the Self)’, तस्मात् = therefore, उक्तम् = has been said, एव शिष्यस्य = of the disciple, सुवेद इति = ‘know well’, बुद्धिं = understanding, निराकर्तुम् = to correct, न = not, हि = because, वेदिता = the knower, वेदितुः = of the knower, वेदितुं = to know, शक्यः = possible, अग्निः = the fire, दग्धुः = or burning, इव = like, दग्धुम् = to burn, अग्नेः = of the fire, न च = and not, अन्यः = other, वेदिता = knower, ब्रह्मणः = of Brahman, अस्ति = is. यस्य = whose, वेद्यम = to be known, अन्यत् = different, स्यात् = may be, ब्रह्म = Brahman, ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) = ‘therefore there is no one different from knower’, इति अन्यः = another, विज्ञाता = knower, प्रतिषिध्यते = percluded, तस्मात् = therefore, सुष्ठु वेद अहं ब्रह्म = ‘I know Brahman well’, इति प्रतिपत्तिः = conviction, मिथ्या = false, एव = indeed, तस्मात् = therefore, उक्तम् = said, एव = indeed, आह = says, आचार्यः = teacher, यत् इति आदि = ‘which’ etc., यदि कदाचित् = if, perhaps, मन्यसे = think, सुवेदेति सुष्ठु वेद अहं ब्रह्म इति = ‘I know Brahman well’, कदाचित् = sometime, यथाश्रुतं = just as heard, दुर्विज्ञेयम् = difficult to know, अपि = even though, क्षीणदोषः = one with reduced faults, सुमेधाः = one with good mind, कश्चित् = someone, प्रतिपद्यते = understands, कश्चित् = someone, न = not, इति साशङ्कम् = along with concern, आह = says, यत् इति आदि = ‘which’ etc., दृष्टं = seen, च = and, ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) = ‘see the Purusha who is in the right eye. This is the Self. This is the immortal fearless Brahman.’, इति उक्ते = said, प्राजापत्यः = of Prajapati, पण्डितः = scholar, अपि = also, असुरराट् = king of demons, विरोचनः = Virocana, स्वभावदोषवशात् = due to one’s own faults, अनुपपद्यमानम् = incorrect, अपि = also, विपरीतम् = opposite, अर्थं = meaning, शरीरम् आत्मा इति = ‘body is the Self’, प्रतिपन्नः = understood, तथा इन्द्रः = Indra, देवराट् = the lord of devas, सकृत्-द्विस्-त्रिः = once-twice-thrice, उक्तम् = said, च = and, अप्रतिपद्यमानः = not understanding, स्वभावदोषक्षयम् = due to decline of the faults, अपेक्ष्य = having expected, चतुर्थे पर्याये = fourth time, प्रथमोक्तम् = as said first, एव = indeed, ब्रह्म = Brahman, प्रतिपन्नवान् = understood, लोके = in the world, अपि = even though, एकस्मात् गुरोः = from one teacher, शृण्वतां = listened, कश्चित् = someone, यथावत् = just as is, प्रतिपद्यते = understands, कश्चित् = someone, यथावत् = just as is, कश्चित् = someone, विपरीतं = opposite way, कश्चित् = someone, न प्रतिपद्यते = not understands, किम् = what, उ वक्तव्यम् = should be said, अतीन्द्रियम् = beyond the senses, आत्मतत्त्वम् = the nature of the Self, अत्र = here, हि = because, विप्रतिपन्नाः = those with incorrect understanding, सदसत् = existence and nescience, वादिनः = proponents, तार्किकाः = logicians, सर्वे = all, तस्मात् = therefore, ‘विदितं ब्रह्म’ = ‘Brahman is known’, इति सुनिश्चितोक्तम् = saying decisively, अपि विषमप्रतिपत्तित्वात् = due to the difficulty in understanding, यदि मन्यसे = think, इत्यादि साशङ्कं = cautious, वचनं = word, युक्तम् = appropriate, एव = indeed, आचार्यस्य = of the teacher, दभ्रम् अल्पम् = limited, एव = indeed, अपि नूनं = certainly, त्वं = you, वेत्थ जानीषे = know, ब्रह्मणः = of Brahman, रूपम् = form, किम् = are there, अनेकानि ब्रह्मणः रूपाणि = various forms of Brahman, महान्ति-अर्भकाणि च = great and small, येन = by which, आह = says, दभ्रम् एव इत्यादि = limited only etc., बाढम् = correct, अनेकानि = various, हि = because, नामरूपोपाधिकृतानि = due to names and forms of upadhis, ब्रह्मणः रूपाणि = forms of Brahman, न स्वतः = not inherent, स्वतः = itself, तु = but, ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्’ (क. उ. १ । ३ । १५) = ‘which is wordless, touchless, formless, tasteless, eternal, nonaromatic’ इति शब्दादिभिः सह = with these words, रूपाणि = the forms, प्रतिषिध्यन्ते = negated, ननु = isn’t, येन एव धर्मेण = by which attribute alone, यत् = which, रूप्यते = defined, तत् एव = that alone, तस्य स्वरूपम् = the nature of that, इति ब्रह्मणः = of Brahman, अपि = also, येन विशेषेण = by which quality, निरूपणं = defined, तत् एव = that alone, तस्य स्वरूपं = that’s nature, स्यात् = is, अतः = therefore, उच्यते = says, चैतन्यम् = consciousness, पृथिव्यादीनाम् = of the earth etc., अन्यतमस्य = of any, सर्वेषां विपरिणतानां = of all the transformations, वा = or, धर्मः = attributes, न भवति = not becoming, तथा श्रोत्रादीनाम् अन्तःकरणस्य च= of the ear etc. and the mind, धर्मः न भवति = is not, इति ब्रह्मणः रूपम् = the form of Brahman, इति ब्रह्म = Brahman, रूप्यते = is defined, चैतन्येन = by consciousness, तथा च उक्तम् = and also it is said, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) = ‘Brahman is consciousness and bliss’, ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) = ‘pure consciousness alone’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) = ‘Brahman is truth, knowledge and infinite’, ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) = ‘Brahman is consciousness, इति च ब्रह्मणो रूपं = the form of Brahman, निर्दिष्टं = has been presented, श्रुतिषु = in shrutis, सत्यम् एवम् = true indeed, तथापि = even then, तत् = that, अन्तःकरणदेहेन्द्रियोपाधिद्वारेण = by the conditionings of mind, body, senses, एव = only, विज्ञानादिशब्दैः = the words such as wisdom, etc., निर्दिश्यते = is presented, तत् = that, अनुकारित्वात् = due to imitating, देहादिवृद्धिसङ्कोचच्छेदादिषु = in the expansion, contraction, division etc. of body etc., नाशेषु = in destructions, च = and, न स्वतः = not itself, स्वतस्तु = but itself, ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) = ‘those who know (Brahman as an object), (it) is not known (by them); those who do not know (Brahman as an object), (it) is known (by them alone)’, इति स्थितं = established, भविष्यति = will be, ‘यदस्य’ = ‘which is of this’, ब्रह्मणो रूपम्’ इति = ‘ form of Brahman’ पूर्वेण सम्बन्धः = by previous connection, न = not, केवलम् = alone, अध्यात्मोपाधिपरिच्छिन्नस्य = of that conditioned by adjunct related to individual, अस्य ब्रह्मणः = of this Brahman, रूपं = form, त्वम् = you, अल्पं = limited, वेत्थ = know, यत् = which, अपि = also, अधिदैवतोपाधिपरिच्छिन्नस्य = of that conditioned by adjunct related to deity, अस्य ब्रह्मणः = of this Brahman, रूपं = form, देवेषु = in gods, वेत्थ = know, त्वम् = you, तत् = that, अपि = also, नूनं = certainly, दभ्रम् = limited, एव = alone, वेत्थ = know, इति मन्ये अहम् = I know, यत् = which, अध्यात्मं = individualistic, यत् = which, अपि = also, देवेषु = in gods, तत् = that, अपि च = and, उपाधिपरिच्छिन्नत्वात् = due to being limited by adjuncts, दभ्रत्वात् = due to being limited, न निवर्तते = not free, यत् तु = but which, विध्वस्तसर्वोपाधिविशेषं = that in which all adjuncts are destroyed, शान्तम् = peaceful, अनन्तम् = infinite, एकम् अद्वैतं = one, non-dual, भूमाख्यं = known as भूमा - infinite, नित्यं = eternal, ब्रह्म = Brahman, न तत् = not that, सुवेद्यम् = is easily knowable, इत्यभिप्रायः = this is the intention, यत् = since, एवम् = this is so, अथ = then, नु तस्मात् = therefore, मन्ये = know, अद्य = today, अपि = also, मीमांस्यं विचार्यम् = worth analysing, एव = alone, ते तव = your, ब्रह्म = Brahman, एवम् = in this way, आचार्योक्तः = when said by teacher, शिष्यः = disciple, एकान्ते = in solitude, उपविष्टः = having sat, समाहितः = having focused, सन् = being, यथा = just, उक्तम् = said, आचार्येण = by teacher, आगममर्थतः विचार्य = having thought from the meaning of scripture, तर्कतः = from logic, च = and, निर्धार्य = having ascertained, स्वानुभवं = one’s own experience, कृत्वा = having made, आचार्यसकाशम् उपगम्य = having gone, उवाच = says, मन्ये = think, अहम् = I, अथ इदानीं = now, विदितं = known, ब्रह्म इति = Brahman
In this way, when the disciple was taught ‘You, the Self, are Brahman, which is opposite to what should be taken in or given up,’ due to the expectation that it should not be understood as ‘I am Brahman indeed, I know well’, for the sake of shaking the understanding of the disciple, the teacher says, ‘if’ etc.
पूर्वपक्षी - Isn’t it desirable indeed, (to have) the firm conviction, ‘I know well’?
सिद्धन्ती - True, a firm conviction is desirable. But not ‘I know well’ because an object which should be known, (when it) becomes objectified, it is possible to know that well like an inflammable (object is available) for burning to the fire that burns it, (but) not the nature of the fire.
Because the ascertained meaning of all Vedanta is that the Brahman is the Self of (every) knower. And here, that alone is established by saying the answer to the question, beginning with ‘श्रोत्रस्य श्रोत्रम्’ (के. उ. १ । २) ‘ear of the ear’, etc., ‘यद्वाचानभ्युदितम्’ (के. उ. १ । ५) ‘which is not expressed by speech’, And specifically, ascertained conclusion of the knowers of Brahman of lineage is said, ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘different from the known and then different from the unknown’. And the topic concludes ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘those who know (Brahman as an object), by them (it) is not known (as the Self); those who do not know (Brahman as an object, by them alone it) is known (as the Self)’.
Therefore, (it is appropriate) to correct the understanding of the disciple when he said, ‘I know well’. Because, it is not possible for the knower to know the knower just as the fire that burns the combustible (object but cannot) burn the fire. And other than Brahman there is no other knower who is to be known to whom it becomes to be known. Another knower (different from Brahman) is precluded: ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘therefore, there is no different knower’, Therefore, the conviction that ‘I know Brahman well’, is false indeed. Therefore, the teacher indeed says ‘which’ etc.
If perhaps you think, ‘I know Brahman well’, because even though (Brahman is) difficult to know, someone with reduced faults and one with a good mind at sometime understands (realises) it just as taught while someone else doesn’t. (The teacher) with concern says, ‘which’ etc. And it was seen, when this was said: ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) ‘see the Purusha who is in the right eye. This is the Self. This is the immortal fearless Brahman.’, Virocana, king of demons, even though a scholar and son of Prajapati, due to his own faults understood it with the opposite and incorrect meaning: ‘body is the Self’. However, Indra, the lord of devas, did not understand even when said once-twice-thrice, but after having expected removal of faults, indeed understood Brahman the fourth time just as said the first time. In the world even though having listened to it from the same teacher, someone understands it as just as it is, while someone else understands it in the opposite way, whereas someone else does not understand it at all.
Here, what (more) should be said about the nature of the Self which is beyond senses (and mind)? Because the logicians, proponents for existence or nescience, have incorrect understanding, therefore, saying decisively ‘Brahman is known’, due to difficulty in understanding (Brahman), the cautious words of the teacher: ‘you know only the limited form of Brahman’, is appropriate indeed.
पूर्वपक्षी - Are there various forms of Brahman, great and small, due to which,(the teacher) says, ‘limited only’ etc.?
सिद्धान्ती - Correct! There are various forms of Brahman due to the names and forms of the adjuncts, but (these forms are) not inherent to (Brahman) itself. The (various) forms of Brahman (from its standpoint) are rejected with these words: ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्’ (क. उ. १ । ३ । १५) ‘which is wordless, touchless, formless, tasteless, eternal, non-aromatic’
पूर्वपक्षी - Isn’t by which attribute a thing is defined, the nature of that is that alone? In the same way, by which quality of Brahman (it is) defined, that alone is that’s nature. Consciousness is not an attribute of the earth etc., or any of the all (their) transformations, of the ear etc., and the mind. Therefore, consciousness is an attribute of Brahman alone. Brahman is defined by consciousness. And also it is said, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) ‘Brahman is consciousness and bliss’, ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) ‘pure consciousness alone’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘Brahman is truth, knowledge and infinite’, ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) ‘Brahman is wisdom’, - in this way the form of Brahman, has been presented in shrutis,
सिद्धान्ती - True indeed! Even then, that (Brahman) by the conditionings of mind, body, senses is only indicated by the words such as wisdom etc., due to (it apparently) imitating, in the expansion, contraction, division and the destruction etc. of body etc., but not from its own standpoint. But itself, ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘Those who know (Brahman as an object), (it) is not known (by them); those who do not know (Brahman as an object), (it) is known (by them alone)’, will be established. By previous connection, ‘यदस्य’ ‘which is of this’ is (construed as) ‘ब्रह्मणो रूपम्’ ‘form of Brahman’.
Not only, you know only the limited form of this Brahman, which is conditioned by adjuncts related to an individual, but also you certainly know only the limited form of this Brahman which is conditioned by adjuncts related to cosmic beings. This is what I consider. Whether individualistic or in gods, that which you know (as the form of Brahman), due to being conditioned by adjuncts, due to it being limited, it is not free. The meaning is that Brahman, which is free of all adjuncts, peaceful, infinite, non-dual, known as भूमा, the infinite, the eternal, that (Brahman) is not easily knowable (as an object). Since this is so, then, therefore, even now Brahman is worth analysing.
In this way, when said by the teacher, the disciple having sat alone, focused, having thought the meaning of scripture and from logic having ascertained which was just as said by the teacher. After having own experience and approaching the teacher, (the disciple) says: ‘I think Brahman is now known’.
यदि मन्यसे सु वेदेति शिष्यबुद्धिविचालना गृहीतस्थिरतायै । विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्यवस्थाप्य ‘तदेव ब्रह्म त्वं विद्धि’ इति स्वाराज्येऽभिषिच्य उपास्यप्रतिषेधेनाथास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वमिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते — पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सु वेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अविषयत्वात्कस्यचिद्ब्रह्मणः । अथवा अल्पमेवास्याध्यात्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः । अथ नु इति हेतुर्मीमांसायाः । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ‘अन्यदेव तद्विदितात्’ इत्युक्तत्वात् , सु वेदेति च मन्यसे ; अतः अल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्यमेव अद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रतिषेधागमार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसङ्गतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्तः एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाह आगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन सङ्गत्यर्थम् । एवं हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चिता’ इति न्यायः प्रदर्शितो भवति ; मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः ॥
‘यदि मन्यसे सुवेदेति’ = ‘if you think you know’, शिष्यबुद्धिविचालना = shaking the understanding of the disciple, गृहीतस्थिरतायै = is for making it steady, विदिताविदिताभ्यां = from the known and the unknown, निवर्त्य = having moved away, बुद्धिं शिष्यस्य = understanding of the disciple, स्वात्मनि अवस्थाप्य = having established in the Self, ‘तदेव ब्रह्म त्वं विद्धि’ इति = ‘that alone is Brahman you know’, स्वाराज्ये अभिषिच्य = having established him on freedom, उपास्यप्रतिषेधेन = by negating the worshipped object as Brahman, अथ = then, अस्य बुद्धिं विचालयति = shakes this understanding. यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वम् इति = if you think I know the nature of Brahman well, ततः = then, अल्पम् एव = only limited, ब्रह्मणः रूपं = form of Brahman, वेत्थ त्वम् = you know, इति नूनं निश्चितं = certainly, मन्यते = thinks, आचार्यः = the teacher, सा पुनर्विचालना = that shaking again, किमर्थेति = for what, उच्यते = says, पूर्वगृहीते वस्तुनि = in the previously obtained meaning of the understanding, स्थिरतायै = for firming, देवेषु = among the gods, अपि = even, सुवेद अहम् = I know well, इति मन्यते = thinks, यः = one who, सः अपि = he also, अस्य ब्रह्मणः रूपं = the form of this Brahman, दभ्रम् एव = limited alone, वेत्ति = knows, नूनम् = certainly, कस्मात् = why so? अविषयत्वात् = due to non-objectifiability, कस्यचित् = by anyone, ब्रह्मणः = of Brahman, अथवा = or, अल्पम् एव = limited indeed, अस्य = of this, अध्यात्मिकं = as oneself, मनुष्येषु = among the humans, देवेषु = and divine beings, च अधिदैविकम् = as pertaining to the divine beings, अस्य ब्रह्मणः = of this Brahman, यत् = which, रूपं = form, तत् = that, इति सम्बन्धः = the meaning, अथ नु = ‘then’, इति हेतुः = the reason, मीमांसायाः = of the analysis, यस्मात् = because, दभ्रम् = limited, एव = indeed, सुविदितं = known well, ब्रह्मणः = of Brahman, रूपम् = form, ‘अन्यदेव तद्विदितात्’ इति = ‘different from the known’, उक्तत्वात् = due to the saying, सुवेद = know well, इति च = and, मन्यसे = you think, अतः = therefore, अल्पम् = limited, एव = indeed, वेत्थ त्वं = you know, ब्रह्मणः रूपं = the form of Brahman, यस्मात् = since, अथ नु = then, तस्मात् = therefore, मीमांस्यम् एव = analysis alone, अद्य अपि = even now, ते तव = you, ब्रह्म विचार्यम् = thinking Brahman, एव यावत् = as long as, विदिताविदितप्रतिषेधागमार्थानुभवः = experienced the scriptural meaning ‘different from known and unknown’, इत्यर्थः = this is the meaning, मन्ये = know, विदितम् = known, इति शिष्यस्य = of the disciple, मीमांसानन्तः = after analysis, उक्तिः = statement, प्रत्ययत्रयसङ्गतेः = triple confirmation, सम्यग्वस्तुनिश्चयाय = for the correct firm understanding, विचालितः शिष्यः = the shaken disciple, आचार्येण = by the teacher, ‘मीमांस्यम् एव ते’ = ‘analysis alone is for you’, इति च उक्तः = and said, एकान्ते = in solitude, समाहितः = focussed, भूत्वा = having become, विचार्य = having analysed, यथा उक्तं = just as said, सुपरिनिश्चितः = ascertained, सत् = being, आह = says, आगमाचार्यात्मानुभवप्रत्ययत्रयस्य = of the confirmation of the scripture, teacher and own experience, एकविषयत्वेन = सङ्गत्यर्थम् = this is the meaning, एवं = in this way, हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्नानिश्चिता’ इति = ‘knowledge which is firmly determined is successful’, न्यायः = logic, प्रदर्शितः = shown, भवति = is, मन्ये विदितम् = ‘known think’, इति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः = the argument that the knowledge must be firm and unshhakeable is conveyed.
The shaking of the understanding of the disciple (with) ‘यदि मन्यसे सुवेदेति’ ‘if you think you know’, is for making (the disciple's understanding) steady. Having moved away the understanding of the disciple (of Brahman) from the known and the unknown, having established (it) in the Self, ‘तदेव ब्रह्म त्वं विद्धि’ इति ‘that alone is Brahman you know’, having established him on freedom by negating the worshipped object as Brahman, then, (the teacher) shakes this understanding (of the disciple). If you think ‘I know the nature of Brahman well’, then, the form of Brahman you know is certainly only limited, so thinks the teacher.
That shaking again is for what? It is said for firming the previously obtained meaning of the understanding. Even among the gods, the one who thinks, ‘I know well’, the form of Brahman he knows is certainly limited. Why so? Due to non-objectifiability of Brahman by anyone. Or it could be interpreted as Brahman which is known among the humans as pertaining to oneself or among the gods as pertaining to gods, that form of Brahman is limited indeed. This is the reason for the analysis, because due to the saying ‘अन्यदेव तद्विदितात्’ इति ‘different from the known’, and you think it is known well by you, that form of Brahman is limited indeed. Therefore, even now inquiry into Brahman is required of you as long as one has no experience of the scriptural teaching ‘different from known and unknown’ - this is the meaning.
The statement of the disciple: ‘known think’ is a triple confirmation. The disciple, whose understanding is shaken by the teacher who said: ‘analysis alone is for you’ for the correct firm understanding, having become focused in solitude, analysed and ascertained just as said by the confirmation of the scripture, teacher and own experience, says:
आगमाचार्यात्मानुभवप्रत्ययत्रयस्य = of the confirmation of the scripture, teacher and own experience, एकविषयत्वेन सङ्गत्यर्थम् ।
In this way, the logic that ‘knowledge which is firmly determined is successful’, is shown. From ‘known think’, the argument that the knowledge must be firm and unshakeable is conveyed.
Notes:
The teacher uses स्थूणा-निखनन-न्याय to make sure that the understanding of the student is correct and firm.
To think that ‘I know Brahman well’ is wrong because the statement implies that Brahman is known as an object through the act of knowing. Brahman is the Self, the knower, so it cannot be known as an object because the knower cannot become an object of knowing just as fire cannot burn itself following the principle of कर्तृ-कर्म-विरोध which dictates that the same entity cannot be the subject and the object at the same time. Also besides Brahman, the Self, there is no other knower to even consider that there could be another knower who could know Brahman.
Then how do we know Brahman? We can only know Brahman as the knower, but not as an object, for which some special qualities are required:
a very good mind - subtle understanding which can appreciate that which is not an object
qualities such as: वरणम् (burning quest to know), एकाग्रता (full focus) - without अनेकाग्रता क्षूण्याग्रता (distracted and lack of focus), श्रवण-मनन (clear understanding).
Both the above requirements are illustrated well in the episode given in Chandogya Upanishad. Indra, the Lord of gods, and Virocana, the Lord of demons, go to Brahma, the Creator, to know Brahman. Both were asked to stay and offer service for 32 years. This is for purification of the mind so that the student will be suitable for receiving the knowledge that will be eventually imparted. After 32 years of service, Brahma instructed both Indra and Virocana: ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म’ (छा. उ. ८ । ७ । ४) ‘see the Purusha who is in the right eye. This is the Self. This is the immortal fearless Brahman. Virocana, a demon who had greater identification with the body, concluded that the body itself is the Self. So erroneously he concluded that living a life of indulgence pursuing the objects of this world to enjoy must be the goal of life and left Brahma. On the other hand, Indra, the Lord of gods who has a more reflective nature, understood that this body cannot be the Self as it changes while the Self does not. So he continued to serve Brahma for another 96 years, receiving three more instructions from him, each after every 32 years, to get more clarity and finally realise Brahman. This episode of Indra-Virocana shows that teaching (sravana-manana) and chitta-shuddhi (purification of mind) can go hand in hand.
Are there various forms of Brahman because the teacher says the various forms of Brahman that you know are limited? The various forms of Brahman are erroneously seen with respect to the limiting adjuncts due to superimposition of attributes of these limiting adjuncts on Brahman. However, from its own standpoint, Brahman has no limitations of any kind - देश-काल-वस्तु-अपरिच्छिन्न, devoid of limitations of space, time and objects.
Why not call Atman is conscious i.e. consciousness is an attribute of Atman? Isn’t the nature of a thing that very thing by which it is limited? Atman is chaitanya for instruction purposes so that one moves away from conditioned consciousness to unconditioned one. Conditionings throw their attributes (dharma) on to their substratum, the Self, and therefore, you can use those very superimposed attributes of the conditionings to shift the focus to the Self. Consciousness is not an attribute of Brahman, but it is used as instruction for avoiding the conclusion that Brahman is inert. In conditionings, there is no connection between the conditioning and the substratum - i.e. the change in conditioning has no effect on the substratum.
The teacher clarifies that if one treats any entity from an individual perspective (अध्यात्मोपाधिपरिच्छिन्न) such as sense-organ, mind, individuality, etc. as Brahman, that is a very limited form of Brahman. So also if one considers any cosmic being like Indra, Agni, Vayu etc. from cosmic perspective (अधिदैवतोपाधिपरिच्छिन्न) to be Brahman, that too is limited. These entities with respect to individual and cosmic serve as good indicators to know Brahman but they are not Brahman in entirety by themselves.
Thus instructed and thoroughly shaken by the teacher cautioning him of not knowing Brahman as an object different from the Self, the disciple goes to reflect on the teachings received. Steps in manana -
एकान्त - solitude. This solitude is with knowledge of the Self otherwise mind is occupied with various other thoughts,
उपविष्ट - sitting, implying withdrawal from the world to avoid distractions
समाहित - focus the mind
यथोक्त - on what as said by the teacher (scripture)
शास्त्रानुसरणतर्क - clarifying the doubts about what has been heard using the logic that follows the shastra
Then the disciple after attaining clarity on the subject through reflection abides in that knowledge to have अनुभव. He then approaches the teacher to state that he thinks he knows Brahman.
Thus the knowledge of the scripture heard from the teacher must be reflected, meditated and then experienced. Only then such knowledge is firm and complete.
नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥२॥
(शिष्य आह -) अहम् (ब्रह्म) सुवेद इति (अहम्) न मन्ये।
(आचार्य आह - तर्हि ब्रह्म त्वया नैव विदितं भवति। )
(शिष्य आह - अहम् ब्रह्म) न उ वेद इति (अहम्) न (मन्ये)। (अहम् ब्रह्म) वेद, (अहम् ब्रह्म न वेद) च।
(आचार्य आह - ननु विप्रतिषिद्धं ‘नाहं मन्ये सुवेदेति, नो न वेदेति, वेद च’। यदि त्वम् ब्रह्म सुवेदेति न मन्यसे, कथं त्वम् ब्रह्म वेद मन्यसे चेति । अथ त्वम् बह्म वेदैवेति मन्यसे, कथं त्वम् ब्रह्म सुवेदेति न मन्यसे। )
(शिष्य आह -) नः यः तत् (मदुक्तम् वचनम्) वेद, (सः) तत् (ब्रह्म) वेद।
(आचार्यः पृच्छति - किं पुनस्तद्वचनम्?)
(शिष्य आह - अहम् ब्रह्म) न उ वेद इति (अहम्) न (मन्ये)। (अहम् ब्रह्म) वेद, (अहम् ब्रह्म न वेद) च।
न मन्ये = I do not think, अहम् = I, सुवेद = know well, इति = thus, न उ = not that, न वेद = I do not know, इति = thus, वेद = know, च = and, यः = one who, नः = of us, तत् = that, वेद = knows, तत् = that, वेद = knows, न उ = not that, न = do not, वेद = know, इति = thus, वेद = know, च = and
(Disciple says -) I don’t think I know well. Not that (I think that I) do not know. (I) know and (I do not know). He who among us, knows (my above statement) knows that (Brahman). Not that (I think that I) do not know. I know and (I do not know).
न - अव्ययम्
अहम् - अस्मद्, प्र, एक
मन्ये - मन्, आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, उ-पु, एक, धातुरूपाणि - मनँ ज्ञाने - दिवादिः
सुवेद - सु + विद्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, उ-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
इति - अव्ययम्
उ - निपात
वेद - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, उ-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
इति - अव्ययम्
च - अव्यय्म्
यः - यद्, पु, प्र, एक
नः - अस्मद्, ष, बहु
तत् - तद्, नपु, प्र, एक
कथमिति, शृणु — न अह मन्ये सु वेदेति, नैवाहं मन्ये सु वेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्ते आह — नो न वेदेति वेद च । वेद चेति च—शब्दात् न वेद च । ननु विप्रतिषिद्धं ‘नाहं मन्ये सु वेदेति, नो न वेदेति, वेद च इति’ । यदि न मन्यसे सु वेदेति, कथं मन्यसे वेद चेति । अथ मन्यसे वेदैवेति, कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सु विज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्वत्रानर्थकरत्वेनैव प्रसिद्धौ । एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल, ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्याचार्योक्तागमसम्प्रदायबलात् उपपत्त्यनुभवबलाच्च ; जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः । कथमित्युच्यते — यः यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद, सः तत् ब्रह्म वेद । किं पुनस्तद्वचनमित्यत आह — नो न वेदेति वेद च इति । यदेव ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्युक्तम् , तदेव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद च इत्यवोचत् आचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहार्थं च । तथा च गर्जितमुपपन्नं भवति ‘यो नस्तद्वेद तद्वेद’ इति ॥
कथम् इति = how, शृणु = listen, न अहम् मन्ये सुवेदेति न एव अहं मन्ये सुवेद ब्रह्म इति = ‘I don’t think I know Brahman well’, न एव तर्हि विदितं त्वया ब्रह्म इति उक्ते = ‘then Brahman is not known by you indeed’, when said, आह = says, नो न वेदेति वेद च = ‘Not that I do not know. I know and’, वेद च इति च = वेद and च, शब्दात् = from word, न वेद च = ‘I do not know’, ननु = isn’t, विप्रतिषिद्धं = contradictory, आह = to say, मन्ये सु वेदेति = ‘I don’t think I know well’, नो न वेदेति वेद च इति = ‘Not that I don’t know and I know’, यदि न मन्यसे सुवेदेति = if you think ‘I don’t know’, कथं मन्यसे वेद चेति = and how you think ‘I know’, अथ मन्यसे वेद एव इति, कथं न मन्यसे सुवेद इति = if you think ‘I know’ then how you think ‘I don’t know well’, एकं वस्तु = one thing, येन = by anyone, ज्ञायते = knows, तेन एव = by that very person, तत् एव वस्तु = that thing indeed, न सुविज्ञायते इति = is not known well, विप्रतिषिद्धं = contradiction, संशयविपर्ययौ = doubts and false knowledge, वर्जयित्वा = after ruling out, न च = and not, ब्रह्म = Brahman, संशयितत्वेन = by doubtfulness, ज्ञेयं = can be known, विपरीतत्वेन = by falsity, वा इति = or, नियन्तुम् = to be said, शक्यम् = possible, संशयविपर्ययौ हि = because doubt and falsity, सर्वत्र = everywhere, अनर्थकरत्वेन = are harmful, एव = indeed, प्रसिद्धौ = well known, एवम् = in this manner, आचार्येण = by teacher, विचाल्यमानः अपि शिष्यः = the shaken disciple, न = not, विचचाल = shaken, ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति = ‘different from the known and then different from the unknown’, आचार्योक्तागमसम्प्रदायबलात् = due to the strength of the teaching of the teacher, उपपति-अनुभवबलात् = due to the strength of understanding and realisation, च = and, जगर्ज = roared, च = and, ब्रह्मविद्यायां = in the knowledge of Brahman, दृढनिश्चयतां = conviction, दर्शयन् = showing, आत्मनः = of his own, कथम् = how, इति उच्यते = says, यः यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये = among us the brahmacharis, तत् मदुक्तं वचनं = those words told by me, तत्त्वतः वेद = knows, सः = he, तत् = that, ब्रह्म = Brahman, वेद = knows, किं = what, पुनः = again, तत् वचनम् इति = those words, अतः = therefore, आह = says, ‘नो न वेदेति वेद च’ इति = ‘not that I do not know and I know’, यदेव ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) = ‘different from the known and different from the unknown’, इत्युक्तम् = as said, तत् = that, एव वस्तु = thing alone, अनुमानानुभवाभ्याम् = through inference and realisation, संयोज्य = having made, निश्चितं = ascertained, वाक्यान्तरेण = by another sentence, ‘नो न वेदेति वेद च’ इति = ‘not that I do not know and I know’, अवोचत्= said, आचार्यबुद्धिसंवादार्थं = for the understanding of the teacher, मन्दबुद्धिग्रहणव्यपोहार्थं = for negating the argument of the dull-minded, च = and, तथा = in this manner, च = and, गर्जितम् = roaring, उपपन्नं = justifiable, भवति = is, ‘यो नस्तद्वेद तद्वेद’ इति = ‘he who among us, verily knows that, knows that’
How? Listen. न एव अहं मन्ये सुवेद ब्रह्म इति ‘I don’t think I know Brahman well’. ‘Then Brahman is not known by you indeed’, when said (by the teacher, the disciple) says, नो न वेदेति वेद च ‘Not that I do not know. I know and’, from (the usage of) words वेद and च, ‘I do not know’ is implied.
आचार्य - Isn’t it contradictory to say, ‘I don’t think I know well’, ‘Not that I don’t know. I know and’? If you don’t think ‘I know (well)’ then how (do) you think ‘I know’? If you think ‘I know’, then how (do) you not think ‘I know well’? That one thing known by someone, and that very thing is not known well by that very same person is a contradiction after ruling out doubts and false knowledge. And it is not possible to say that Brahman can be known by doubtfulness and falsity, because doubtfulness and falsity are indeed harmful everywhere is well known.
In this manner, shaken by the teacher, the unshaken disciple due to the strength of the teaching of the teacher ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘different from the known and then different from the unknown’, and due to the strength of understanding and realisation, roared showing conviction in the knowledge of Brahman saying: Among us the brahmacharis, the one who knows those words told by me, he knows that Brahman.
आचार्य - What again are those words?
Therefore, (the disciple) says (again), ‘not that I do not know and I know’ that which is ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘different from the known and different from the unknown’, as said, by having made inference and realisation, ascertained and said by another sentence: ‘नो न वेदेति वेद च’ इति ‘not that I do not know and I know’, for the understanding of the teacher and for negating the argument of the dull-minded.
And in this manner, the roaring (of disciple): ‘यो नस्तद्वेद तद्वेद’ ‘he who among us, verily knows that, knows that’ is justifiable.
परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्मनिश्चययोस्तुल्यतायै यस्माद्धेतुमाह — नाह मन्ये सु वेदेति । अहेत्यवधारणार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत् सु वेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य यथोक्तार्थमीमांसाफलभूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्प्रत्ययात् । विरुद्धत्वादतो नाह मन्ये सु वेदेति । यस्माच्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह — वेद च । च—शब्दाद्वेद च न वेद च इत्यभिप्रायः, विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणः । तस्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षान्तरनिरासार्थमाम्नाय उक्तार्थानुवादात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्यः, उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इति, उच्यते — उक्तानुवादात् । उक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥
परिनिष्ठितं सफलं विज्ञानं = accompished correct knowledge, प्रतिजानीतः = they both know, आचार्यात्मनिश्चययोः = of his and teacher’s conviction, तुल्यतायै = for parity, यस्मात् = because, हेतुम् = the reason, आह = says, ‘न अह मन्ये सुवेदेति’ = ‘I don’t think I know well’, अह इति = the word अह, अवधारणार्थः = be taken as, निपातः = particle, न एव मन्ये इति = ‘not think’, एतत् = this, यावत् = as long, अपरिनिष्ठितं = incorrect, विज्ञानं = understanding, तावत् = so long, सुवेद सुष्ठु वेद अहं ब्रह्म इति = I know Brahman well, विपरीतः = opposite, मम = my, निश्चयः = conviction, आसीत् = was, सः = that, अपजगाम = given, भवद्भिः = by you, विचालितस्य = of the shaking, यथा = just as, उक्तार्थमीमांसाफलभूतात् = due to fruit of contemplation just as said, स्वब्रह्मत्वनिश्चयरूपात् सम्यक् प्रत्ययात् = due to the idea that I know Brahman very well, विरुद्धत्वात् = due to being contradiction, अतः = therefore, न अह मन्ये सुवेदेति = I don’t think ‘I know well’, यस्मात् = because, च = and, एतत् = this, नैव न वेद नो न वेदेति = ‘Not that I don’t know and I know’, मन्ये इति = I think, अनुवर्तते = follows, अविदितब्रह्मप्रतिषेधात् = due to Brahman being different from unknown, कथं = how, तर्हि = if, मन्यसे = you think, इति उक्तः = when asked, आह = says, वेद च = ‘and know’, च = and, शब्दात् = from word, वेद च =’वेद च’, न वेद च इति = I do not know, अभिप्रायः = implied, विदिताविदिताभ्याम् अन्यत्वात् = due to being different from known and unknown, ब्रह्मणः = of Brahman, तस्मात् = therefore, मया = by me, विदितं ब्रह्म इति = Brahman known, मन्ये इति = I think वाक्यार्थः = meaning of the statement, अथवा = or, वेद च इति = and I know, नित्यविज्ञानब्रह्मस्वरूपतया = by my true nature, Brahman, is eternal knowledge, नो न वेद = not that I don’t know, वेदैव च अहं = indeed I know, स्वरूपविक्रियाभावात् = due to lack of modification of my nature, विशेषविज्ञानं = special knowledge, च = moreover, पराध्यस्तं = superimposed by others, न स्वतः इति = not oneself, परमार्थतः = from its own standpoint, न च वेद इति = and I do not know, यः नः तत् वेद = तत् वेद इति = ‘he who among us, verily knows that statement (“not that I do not know” and “not that I know”) knows that (Brahman)’, पक्षान्तरनिरासार्थमाम्नाय = for excluding other opinions, उक्तार्थानुवादात् = due to repetition of what has been taught, यः = the one who, नः अस्माकं मध्ये = among us, तत् वेद स एव तत् ब्रह्म वेद = ‘knows that I know, he alone knows that Brahman, न अन्यः = no other, उपास्यब्रह्मवित्त्वात् = due to it being an object of meditation, अतः = therefore, अन्यस्य = of another, यथा = just अहं वेद इति = I know, पक्षान्तरे = different opinions, ब्रह्मवित्त्वम् = knowership of Brahman, निरस्यते= excludes, कुतः = from where, अयम् = this, अर्थः = meaning, अवसीयते इति = concluded, उच्यते = said, उक्तानुवादात् । उक्तं = the said, हि = because, अनुवदति = repeated, नो न वेदेति वेद च इति = ‘Not that I don’t know and I know’
(The student) to show parity of his and teacher’s conviction that they both know, therefore shows his accomplished correct knowledge, saying ‘I don’t think I know well’. The word अह is to be taken as a particle.
This (is the meaning - I do) not think (I know Brahman well). As long as I have the incorrect knowledge then so long my conviction was that ‘I know Brahman well’. From the shaking given by you and as a result of the contemplation of what was just said, I found that the idea that I know Brahman very well is a contradiction. Therefore, I don’t think: ‘I know well’. Also, I don’t think ‘I don’t know’ Brahman due to it being different from it (unknown which was the statement given by the teacher). Here the word ‘मन्ये’ must be added after ‘न वेद’.
If asked, how you think? Disciple replied - ‘वेद च’. From this word ‘च’, ‘I know and I do not know’ is implied due to it being different from known and unknown. Therefore, I think Brahman is known by me - this is the meaning of the statement.
Or ‘I know’ - the meaning of this statement is ‘not that I don’t know because my true nature, Brahman, is eternal knowledge. Indeed I know due to lack of modification of my nature. Also particular knowledge is superimposed by others but not by itself, so ‘I do not know’ is from its own standpoint.
‘he who among us, verily knows that statement (“not that I do not know” and “not that I know”) knows that (Brahman)’ - it being translation of the established meaning of the scriptures is for excluding other opinions. The one who knows (that is it is different from the known and different from the unknown), he alone knows Brahman, and no other. Because anyone who knows it in any other way than I do, only knows it as an object of meditation.
‘वेद च’ - these words are for excluding any differing opinions about knowership of Brahman. How is this meaning concluded here, if asked - नो न वेदेति वेद च इति is repeated to confirm that Brahman has to be known exactly this way (different from known and different from unknown).
Notes:
This is a reiteration of the student of the महावाक्य given by the teacher earlier: अन्यदेव तद्विदितादथो अविदितादधि.
The teacher faced a dilemma to teach the student about Brahman not as an object and resorted to the enigmatic statement: अन्यदेव तद्विदितादथो अविदितादधि।. So also the student facing the same challenge of making clear to the teacher that he has realised Brahman as the Self, but not as an object affirms his/her experience with another enigmatic statement: अहम् ब्रह्म सुवेद इति अहम् न मन्ये। अहम् ब्रह्म न उ वेद इति अहम् न मन्ये। अहम् ब्रह्म वेद, अहम् ब्रह्म न वेद च। ‘I don’t think I know Brahman well. Not that I think that I do not know. I know and I do not know’.
The statement ‘I know Brahman well’ is a contradiction because it implies that Brahman, the Self, the subject, is known as an object. Due to कर्तृ-कर्म-विरोध, this statement is untenable. So the student exclaims अहम् ब्रह्म सुवेद इति अहम् न मन्ये ‘I don’t think I know Brahman well’ implying he knows Brahman not as an object.
At the same time, one cannot say Brahman is totally unknown either, as being the Self, it is one’s own true nature. And so the student says अहम् ब्रह्म न उ वेद इति अहम् न मन्ये ‘Not that I think that I do not know Brahman’.
The student then summarises saying अहम् ब्रह्म वेद, अहम् ब्रह्म न वेद च ‘I know Brahman and I do not not know Brahman’ i.e. I know Brahman as the Self, my true nature, and I do not know Brahman as an object known as (or to be known as) different from me.
The student is confident that whoever knows Brahman the way he explained, they have known Brahman.
The conviction of the student has come from three factors:
आगम/श्रवण/श्रुति - the teacher’s advice following scriptures (सम्प्प्रदाय)
युक्ति/मनन - one’s own logical analysis following the sruti
अनुभव/निदिध्यासन/अनुभूति - one’s own experience
The student reiterates again what he has explained earlier and the repetition also indicates this is the end of गुरु-शिष्य-संवाद in this Upanishad.
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥
(श्रुतिराह -) यस्य (ब्रह्म) अमतम् (भवति), तस्य (ब्रह्म) मतम् (भवति)। यस्य (ब्रह्म) मतम् (भवति) सः (ब्रह्म) न वेद। (ये आत्मत्वेनाविषयतया ब्रह्म) विजानताम् (तैः विषयीकृतं व्याप्तम् ब्रह्म) अविज्ञातम् (भवति)। (ये इन्द्रियमनोबुद्ध्यादिविषयात्मतयैव ब्रह्म) अविजानताम् (तैः विषयीकृतं व्याप्तम् ब्रह्म) विज्ञातम् (भवति)।
यस्य = of whom, अमतम् = not known, तस्य = of him, मतम् = known, मतम् = known, यस्य = of whom, न वेद = does not know, सः = He, अविज्ञातम् = not known, विजानताम् = of the ones who know, विज्ञातम् = known, अविजानताम् = of the ones who do not know
(Upanishad says - Brahman) is known to him to whom it is not known (as an object); to whom (It) is known (as an object), he does not know (It). Those who know (Brahman as the Self, by them It) is not known (as an object); those who do not know (Brahman as the Self due to identification with sense-organs, mind, intellect etc., by them It) is known (as an object).
यस्य - यद्, पु, ष, एक
अमतम् - न मतम्, नपु, प्र, एक, कृदन्तरूपाणि - मन् + क्त - मनँ ज्ञाने - दिवादिः - अनिट्
तस्य - तद्, पु, ष, एक
मतम् - मतम्, नपु, प्र, एक, कृदन्तरूपाणि - मन् + क्त - मनँ ज्ञाने - दिवादिः - अनिट्
यस्य - यद्, पु, प्र, एक
न - अव्ययम्
वेद - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
सः - तद्, पु, प्र, एक
अविज्ञातम् - न विज्ञातम्, नपु, प्र, एक, कृदन्तरूपाणि - वि + ज्ञा + क्त - ज्ञा अवबोधने - क्र्यादिः - अनिट्
विजानताम् - विजानत्, पु, ष, बहु, कृदन्त - वि + ज्ञा + शतृँ - ज्ञा अवबोधने - क्र्यादिः - अनिट्
विज्ञातम् - विज्ञातम्, नपु, प्र, एक, कृदन्तरूपाणि - वि + ज्ञा + क्त - ज्ञा अवबोधने - क्र्यादिः - अनिट्
अविजानताम् - अविजानत्, पु, ष, बहु, कृदन्त - अ + वि + ज्ञा + शतृँ - ज्ञा अवबोधने - क्र्यादिः - अनिट्
शिष्याचार्यसंवादात्प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवादनिर्वृत्तमर्थमेव बोधयति — यस्यामतमित्यादिना । यस्य ब्रह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्मेति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग्ब्रह्मेत्यभिप्रायः । यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयः, न वेदैव सः न ब्रह्म विजानाति सः । विद्वदविदुषोर्यर्थोक्तौ पक्षाववधारयति — अविज्ञातं विजानतामिति, अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतां सम्यग्विदितवतामित्येतत् । विज्ञातं विदितं ब्रह्म अविजानताम् असम्यग्दर्शिनाम् , इन्द्रियमनोबुद्धिष्वेवात्मदर्शिनामित्यर्थः ; न त्वत्यन्तमेवाव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातमस्माभिर्ब्रह्मेति मतिर्भवति । इन्द्रियमनोबुद्ध्युपाधिष्वात्मदर्शिनां तु ब्रह्मोपाधिविवेकानुपलम्भात् , बुद्ध्याद्युपाधेश्च विज्ञातत्वात् विदितं ब्रह्मेत्युपपद्यते भ्रान्तिरित्यतः असम्यग्दर्शनं पूर्वपक्षत्वेनोपन्यस्यते — विज्ञातमविजानतामिति । अथवा हेत्वर्थ उत्तरार्धोऽविज्ञातमित्यादिः ॥
शिष्याचार्यसंवादात् = from teacher-student conversation, प्रतिनिवृत्य = moving away, स्वेन रूपेण = in its own way, श्रुतिः = the shruti, समस्तसंवादनिर्वृत्तम् = arrived at from the whole conversation, अर्थम् एव = the conclusion, बोधयति = teaches,यस्य अमतम् इत्यादिना । यस्य = of the one who, ब्रह्मविदः = the knower of Brahman, अमतम् अविज्ञातम् = unknown, अविदितम् = not known, ब्रह्म = Brahman, इति मतम् अभिप्रायः = viewpoint, निश्चयः = conviction, तस्य = of that, मतम् ज्ञातम् = known, सम्यक् = well, ब्रह्म = Brahman, इति अभिप्रायः = meaning, यस्य = of the one who, पुनः = again, मतम् ज्ञातम् = known, विदितम् = is known, मया = by me, ब्रह्म इति = Brahmna, निश्चयः = conviction, न वेद एव सः न ब्रह्म विजानाति सः = he does not know Brahman, विद्वविदुषोः = of the wise and the ignorant, यथा = just as, उक्तौ = said, पक्षौ = views, अवधारयति — अविज्ञातम् विजानताम् इति, अविज्ञातम् अमतम् = unknown, अविदितम् एव ब्रह्म = Brahman is indeed unknown, विजानताम् सम्यक् विदितवताम् = to those who realised well, इति एतत् = this, विज्ञातम् विदितम् = known, ब्रह्म = Brahman, अविजानताम् असम्यक् दर्शिनाम् = to those who have not realised well, इन्द्रियमनोबुद्धिषु एव = in sense organs, mind, intellect etc., आत्मदर्शिनाम् = those who see the Self, इति अर्थः = this is the meaning, न तु = but not, अत्यन्तम् एव = extremely indeed, अव्युत्पन्नबुद्धीनाम् = to those whose intellect is primitive, न = do not, हि = because, तेषाम् = those, विज्ञातम् = is known, अस्माभिः = by us, ब्रह्म = Brahman, इति मतिः भवति = have awareness, इन्द्रियमनोबुद्ध्युपाधिषु आत्मदर्शिनाम् = of those who see the Self in sense organs, mind, intellect, etc., तु = but, ब्रह्म-उपाधिविवेकानुपलम्भात् = due to lack of discernment between limiting adjuncts and Brahman, बुद्ध्यादि = the intellect etc., उपाधेः = of the limiting adjuncts, च = and, विज्ञातत्वात् = due to their knowledge, विदितम् = is known, ब्रह्म इति = Brahman, उपपद्यते = obtsained, भ्रान्तिः इति = delusion, अतः = Therefore, असम्यग्दर्शनम् = incomplete knowledge, पूर्वपक्षत्वेन = by way of refutation, उपन्यस्यते = presented, विज्ञातम् अविजानताम् इति = ‘those who don’t know’, अथवा = or, हेत्वर्थः = for the reason, उत्तरार्धो = latter half, अविज्ञातम् इत्यादिः = ‘do not know’ etc.
The shruti, moving away from the teacher-student conversation, in its own way teaches the conclusion arrived at from the whole conversation. The knower of Brahman to whom (it is) unknown, i.e. whose conviction is that Brahman is not known (as an object), by that person Brahman is known well. And the one whose conviction is that Brahman is known by me (as an object), he does not know Brahman. The two views: of the person of wisdom and of the person of ignorance are affirmed (in the next sentence) - ‘unknown by those who know’ etc.
Brahman is indeed unknown (as an object) to those who realised well, and this Brahman is known (as an object) to those who have not realised well, due to their seeing the Self in sense organs, mind, intellect etc. -- this is the meaning. But not in those whose intellect is extremely primitive indeed because they do not have awareness that ‘Brahman is known by us’. But the delusional notion that ‘Brahman is known’ is obtained by those who see the Self in sense organs, mind, intellect, etc., due to lack of discernment between limiting adjuncts and Brahman and due to familiarity with limiting adjuncts such as intellect etc. Therefore, ‘those who don’t know, know’ is presented as a refutation for incomplete knowledge. Or the ‘do not know’ etc. is the reason for the first half (of the mantra).
यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्याचार्योक्तिप्रत्युक्तिलक्षणया अनुभवयुक्तिप्रधानया आख्यायिकया योऽर्थः सिद्धः स श्रौतेन वचनेनागमप्रधानेन निगमनस्थानीयेन सङ्क्षेपत उच्यते । यदुक्तं विदिताविदिताभ्यामन्यद्वागादीनामगोचरत्वात् मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म, तत्तथैव ज्ञातव्यम् । कस्मात् ? यस्यामतं यस्य विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्य अमतम् अविज्ञातम् अविदितं ब्रह्म इत्यात्मतत्त्वनिश्चयफलावसानावबोधतया विविदिषा निवृत्तेत्यभिप्रायः, तस्य मतं ज्ञातम् ; तेन विदितं ब्रह्म येनाविषयत्वेन आत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञानानन्तरमेव ब्रह्मात्मभावस्यावसितत्वात् सर्वतः कार्यभावो विपर्ययेण मिथ्याज्ञानो भवति । कथम् ? मतं विदितं ज्ञातं मया ब्रह्म इति यस्य विज्ञानम् , स मिथ्यादर्शी विपरीतविज्ञानो विदितादन्यत्वाद्ब्रह्मणो न वेद सः न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम् , अब्रह्मविषयतया निन्दितत्वात् । तथा कपिलकणभुगादिसमयस्यापि विदितब्रह्मविषयत्वात् अनवस्थिततर्कजन्यत्वाविदितविषयतया विविदिषानिवृत्तेश्च मिथ्यात्वमिति । स्मृतेश्च — ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः’ (मनु. १२ । ९५) इति । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति पूर्वहेतूक्तिः अनुवादस्यानर्थक्यात् — अनुवादमात्रेऽनर्थकं वचनमिति विपर्ययमिथ्याज्ञानयोर्नष्टत्वात् पूर्वोक्तयोः यस्यामतमित्यादिज्ञानाज्ञानयोर्हेत्वर्थत्वेनेदमुच्यते — अविज्ञातम् अविदितमात्मत्वेनाविषयतया ब्रह्म विजानतां यस्मात् , तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्ध्यादिविषयं ब्रह्म अविजानतां विदिताविदितव्यावृत्तमात्मभूतं नित्यविज्ञानस्वरूपमात्मस्थमविक्रियममृतमजरमभयमनन्यत्वादविषयमित्येवमविजानतां बुद्ध्यादिविषयात्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिताविदितव्यक्ताव्यक्तधर्माध्यारोपेण कार्यकारणभावेन सविकल्पमयथार्थविषयत्वात् । शुक्तिकादौ रजताद्यध्यारोपणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥
यस्य अमतम् इति श्रौतम् आख्यायिकार्थोपसंहारार्थम् = ‘यस्य अमतम्’ is for concluding the story of the scripture, शिष्य-आचार्य-उक्ति-प्रत्युक्ति-लक्षणया = by that which is characterised by the conversation between teacher and disciple, अनुभव-युक्ति-प्रधानया = by that which has prominence of experience and logic, आख्यायिकया = by that story, यः अर्थः सिद्धः = the meaning which is attained, सः = that, श्रौतेन वचनेन = by the words of shruti, आगमप्रधानेन = by the scriptural-based, निगमनस्थानीयेन = established by the tradition, सङ्क्षेपतः = briefly, उच्यते = is said, यत् = that which, उक्तं = said, विदिताविदिताभ्याम् अन्यत् = different from the known and unknown, वागादीनाम् = of the speech etc., अगोचरत्वात् = due to its imperceptibility, मीमांसितं = analysed, च = and, अनुभवोपपत्तिभ्यां = by logic and experience, ब्रह्म = Brahman, तत् = that, तथा एव = alone, ज्ञातव्यम् = should be known, कस्मात् = in what way, यस्य = of which, अमतं = unknown, यस्य = of which, विविदिषाप्रयुक्तप्रवृत्तस्य साधकस्य = of the seeker who seeks inspired by curiosity, अमतम् अविज्ञातम् अविदितं ब्रह्म इति = Brahman which is unknown, आत्म-तत्त्व-निश्चय-फल-अवसान-अवबोधतया = by undrestanding the concluded result of establishing in the nature of the Self, विविदिषा = curiosity, निवृत्ति-इति-अभिप्रायः = is dissolved this is the meaning, तस्य मतं ज्ञातम् = of him, it is known, तेन = by him, विदितं ब्रह्म = Brahman is known, येन = by whom, अविषयत्वेन = by its not being an object, आत्मत्वेन = by it being the Self, प्रतिबुद्धम् इत्यर्थः = this is the meaning, सः = he, सम्यग्दर्शी = right knower, यस्य = of whom, विज्ञानानन्तरम् = after the knowledge, एव = alone, ब्रह्मात्मभावस्य = of that knowledge Brahman is Self, अवसितत्वात् सर्वतः = everywhere, कार्यभावः = lacks the sense of doership, विपर्ययेण = by opposite, मिथ्याज्ञानः = false knowledge, भवति = becomes, कथम् = how, मतं विदितं ज्ञातं मया ब्रह्म इति = Brahman is known by me, यस्य विज्ञानम् = of whom this is the knowledge, सः = he, मिथ्यादर्शी = false knower, विपरीतविज्ञानः = opposite to correct knowledge, विदितात् अन्यत्वात् = because of it being different from known, ब्रह्मणः = of Brahman, न वेद सः न विजानाति = he does not know, ततः = from that, च = and, सिद्धम् = established, अवैदिकस्य विज्ञानस्य = of non-Vedic knowledge, मिथ्यात्वम् = the falsity, अब्रह्मविषयतया = by Brahman not being an object, निन्दितत्वात् = due to untenability, तथा = similarly, कपिल-कण-भुग-आदिसमयस्य = of the philosophy of Kapila and Kana, अपि = also, विदितब्रह्मविषयत्वात् = due to knowing Brahman as an object, अनवस्थित-तर्कजन्यत्वात् = due to being born of logic and untenable, विविदिषानिवृत्तेः = due to not being able to remove the curiosity, च = and, मिथ्यात्वम् इति = falsity, स्मृतेः = from smritis, च = and, ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः’ (मनु. १२ । ९५) इति = those smritis which are not in line with the Vedas are bad. Those smritis are fruitless and based in ignorance’, विपर्ययमिथ्याज्ञानयोः = of the erroneous and false knowledge, नष्टत्वात् = due to destruction, ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति = ‘those who know, do not know; those who don’t know, know’, पूर्वहेतूक्तिः = reason for what was previously said, अनुवादस्य अनर्थक्यात् = due to repetition being useless, अनुवादमात्रे अनर्थकं वचनम् इति = words that are repeated add no meaning, पूर्वोक्तयोः = of the afore-said, यस्य = of whose, अमतम् इत्यादि = unknown etc., ज्ञानाज्ञानयोः = of the knowledge and ignorance, हेत्वर्थत्वेन = by being the cause, इदम् = this, उच्यते = said, अविज्ञातम् अविदितम् = unknown, आत्मत्वेन = by being the Self, अविषयतया = by not as an object, ब्रह्म = Brahman, विजानतां = those who know, यस्मात् = because, तस्मात् = therefore, तत् एव ज्ञानं = that knowledge alone, यत् = which, तेषां = of those, विज्ञातं विदितं व्यक्तम् = known, manifested, एव = alone, बुद्ध्यादिविषयं = object of intellect etc., ब्रह्म = Brahman, अविजानतां = of those who do not know, विदित-अविदितव्यावृत्तम् = different from known and unknown, आत्मभूतं = known as the Self, नित्यविज्ञानस्वरूपम् = of the nature of eternal Consciousness, आत्मस्थम् = established in the Self, अविक्रियम् = without modification, अमृतम् = immortal, अजरम् = undecaying, अभयम् = fearless, अनन्यत्वात् = due to being different, अविषयम् इति = not an object, एवम् = in this way, अविजानतां = those who do not know, बुद्ध्यादिविषयात्मतया एव = alone, नित्यं = eternal, विज्ञातं = known, ब्रह्म = Brahman, तस्मात् = therefore, विदित-अविदित-व्यक्त-अव्यक्त-धर्म-अध्यारोपेण = by superimposition of quaities such as known-unknown, manifest-unmanifest, कार्य-कारण-भावेन = by cause-effect relationship, सविकल्पम् = with modifications, अयथार्थविषयत्वात् = due to not knowing Brahman as it is, शुक्तिकादौ = shell etc., रजतादि = silver etc., अध्यारोपणज्ञानवत् = by superimposed knowledge, मिथ्याज्ञानं = false knowledge, तेषाम् = of those
‘यस्य अमतम्’ is for concluding the story of the scripture. The meaning which is attained by that story -- which is characterised by the conversation between teacher and disciple, which has prominence of experience and logic -- that (meaning is) briefly said by the words of shruti which is based on scripture and established by the tradition. That which was said, ‘different from the known and unknown’, due to its imperceptibility by speech etc., was analysed through logic and experience - that Brahman should be known that way alone.
In what way? A seeker who is inspired by curiosity, for whom Brahman is unknown, by understanding the concluded result of establishing in the nature of the Self, whose curiosity to know Brahman (as an object) is dissolved - by such a person Brahman is known as by not knowing it to be an object but by knowing it as the Self - this is the meaning.
The right knower of Brahman, after knowledge of Brahman, the knowledge that Brahman is Self alone, lacking the sense of doership everywhere. Any other contrary knowledge is false. How? The one whose knowledge is ‘Brahman is known by me’ - he is a false knower, has erroneous knowledge because Brahman is different from known. He doesn’t know (Brahman).
From that, the falsity of non-Vedic knowledge is established because of their untenability due to Brahman not being an object. Similarly, the philosophies of Kapila and Kanda also -- due to knowing Brahman as an object, due to being born of logic and untenable and due to not being able to remove curiosity -- are false. From smritis: ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः’ (मनु. १२ । ९५) इति ‘Those smritis which are not in line with the Vedas are bad. Those smritis are fruitless and based in ignorance’ - the destruction of false and contrary knowledge (is said). ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति ‘those who know, do not know; those who don’t know, know’ - due to repetition being useless and words that are repeated add no meaning -- this statement is said the reasoning for knowledge and ignorance, respectively which was previously said.
Brahman is not known (as an object) because those who know Brahman know it as the non-objectifiable Self. Therefore, this alone is knowledge. And to those who do not know Brahman, it is known as the manifested and as an object of intellect, etc.
Those who know, know in this way: Brahman is different from known and unknown, is the Self, of the nature of eternal Consciousness, established in the Self, without modification, immortal, undecaying, fearless, different from being an object. Those who don’t know Brahman, know it as an object of the intellect, etc. alone.
Therefore, the false knowledge of those (ignorant ones) is by superimposition of qualities such as known-unknown, manifest-unmanifest, cause-effect relationship, with modifications, and due to not knowing Brahman as it is, e.g. like the superimposed knowledge of silver on the shell etc.
Notes
The shruti, moving away from the teacher-student conversation, in its own way teaches the conclusion arrived at from the whole conversation between the teacher and the student. To a knower of Brahman it is unknown as an object, and so it is implied that the person who knows Brahman as the Self knows Brahman well. And the one who knows Brahman as an object due to their seeing the Self in sense organs, mind, intellect etc., that person does not know Brahman. The two views: of the person of wisdom and of the person of ignorance are affirmed in the next sentence of the mantra. Alternatively one can consider the second sentence of the mantra to be the reason for the first sentence.
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥
(येन ब्रह्म) प्रतिबोधविदितम् (तेन ब्रह्म) मतम् (भवति। सः) हि अमृतत्त्वम् विन्दते। (सः आत्मविद्याकृतम्) वीर्यम् आत्मना विन्दते। (सः) विद्यया अमृतम् विन्दते।
प्रतिबोधविदितम् = known in every perception, मतम् = known, अमृतत्वम् = immortality, हि = indeed, विन्दते = attains, आत्मना = through the Self, विन्दते = attains, वीर्यम् = strength, विद्यया = by knowledge, विन्दते = attains, अमृतम् = immortality
(The one by whom Brahman) is known in every perception, (by that one) indeed (Brahman) is known. (Such a person) attains immortality. (That person) attains strength (from Self-knowledge) by the Self. (That person) attains immortality by knowledge (of the Self).
प्रतिबोधविदितम् - प्रतिबोधविदितम्, नपु, प्र, एक, कृदन्तरूपाणि - विद् + क्त - विदँ ज्ञाने - अदादिः - सेट्
मतम् - मतम्, नपु, प्र, एक, कृदन्तरूपाणि - मन् + क्त - मनँ ज्ञाने - दिवादिः - अनिट्
अमृतत्वम् - अमृतत्वम्, नपु, प्र, एक, अमृत + त्व
हि - अव्ययम्
विन्दते - विद्, आत्मनेपदम्, कर्तरि प्रयोगः, लट् लकारः, धातुरूपाणि - विदॢँ लाभे - तुदादिः
आत्मना - आत्मन्, पु, तृ, एक
वीर्यम् - वीर्यम्, नपु, प्र, एक, कृदन्तरूपाणि - वीर + यत् - वीर विक्रान्तौ - चुरादिः - सेट्
विद्यया - विद्या, स्त्री, तृ, एक
अमृतम् - अमृत, नपु, प्र, एक
‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इत्यवधृतम् । यदि ब्रह्मात्यन्तमेवाविज्ञातम् , लौकिकानां ब्रह्मविदां चाविशेषः प्राप्तः । ‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इति च परस्परविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवमर्थमाह — प्रतिबोधविदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । सर्वे प्रत्यया विषयीभवन्ति यस्य, स आत्मा सर्वबोधान्प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते ; नान्यद्द्वारमन्तरात्मनो विज्ञानाय । अतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा, तदा तत् मतं तत्सम्यग्दर्शनमित्यर्थः सर्वप्रत्ययदर्शित्वे चोपजननापायवर्जितदृक्स्वरूपता नित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्विशेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत् , लक्षणभेदाभावाद्व्योन्न इव घटगिरिगुहादिषु । विदिताविदिताभ्यामन्यद्ब्रह्मेत्यागमवाक्यार्थ एवं परिशुद्ध एवोपसंहृतो भवति । ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता’ (बृ. उ. ३ । ४ । २) इति हि श्रुत्यन्तरम् । यदा पुनर्बोधक्रियाकर्तेति बोधक्रियालक्षणेन तत्कर्तारं विजानातीति बोधलक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते, यथा यो वृक्षशाखाश्चालयति स वायुरिति तद्वत् ; तदा बोधक्रियाशक्तिमानात्मा द्रव्यम् , न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते, तदा बोधक्रियया सविशेषः । यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमात्रं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्तुं शक्यन्ते । यदपि काणादानाम् आत्ममनःसंयोगजो बोध आत्मनि समवैति ; अत आत्मनि बोद्धृत्वम् , न तु विक्रियात्मक आत्मा ; द्रव्यमात्रस्तु भवति घट इव रागसमवायी । अस्मिन्पक्षेऽप्यचेतनं द्रव्यमात्रं ब्रह्मेति ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २७) ‘प्रज्ञानं ब्रह्म’ इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्यसंयुक्तत्वाच्च मनसः स्मृत्युत्पत्तिनियमानुपपत्तिरपरिहार्या स्यात् । संसर्गधर्मित्वं चात्मनः श्रुतिस्मृतिन्यायविरुद्धं कल्पितं स्यात् । ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । ५ । १५) ‘असक्तं सर्वभृत्’ (भ. गी. १३ । १४) इति हि श्रुतिस्मृती । न्यायश्च — गुणवद्गुणवता संसृज्यते, नातुल्यजातीयम् । अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदप्यतुल्यजातीयेन संसृज्यत इत्येतत् न्यायविरुद्धं भवेत् । तस्मात् नित्यालुप्तज्ञानस्वरूपज्योतिरात्मा ब्रह्मेत्ययमर्थः सर्वबोधबोद्धृत्वे आत्मनः सिध्यति, नान्यथा । तस्मात् ‘प्रतिबोधविदितं मतम्’ इति यथाव्याख्यात एवार्थोऽस्माभिः । यत्पुनः स्वसंवेद्यता प्रतिबोधविदित्यस्य वाक्यस्यार्थो वर्ण्यते, तत्र भवति सोपाधिकत्वे आत्मनो बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्यात्मनात्मानं वेत्तीति संव्यवहारः — ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) इति । न तु निरुपाधिकस्यात्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति । संवेदनस्वरूपत्वात्संवेदनान्तरापेक्षा च न सम्भवति, यथा प्रकाशस्य प्रकाशान्तरापेक्षाया न सम्भवः तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात् ; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) ‘नित्यं विभुं सर्वगतम्’ (मु. उ. १ । १ । ६) ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः’ (बृ. उ. ४ । ४ । २५) इत्याद्याः श्रुतयो बाध्येरन् । यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोध इत्यपरे ; निर्निमित्तः सनिमित्तः सकृद्वासकृद्वा प्रतिबोध एव हि सः । अमृतत्वम् अमरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्मात् विन्दते लभते यथोक्तात्प्रतिबोधात्प्रतिबोधविदितात्मकात् , तस्मात्प्रतिबोधविदितमेव मतमित्यभिप्रायः । बोधस्य हि प्रत्यगात्मविषयत्वं च मतममृतत्वे हेतुः । न ह्यात्मनोऽनात्मत्वममृतत्वं भवति । आत्मत्वादात्मनोऽमृतत्वं निर्निमित्तमेव । एवं मर्त्यत्वमात्मनो यदविद्यया अनात्मत्वप्रतिपत्तिः । कथं पुनर्यथोक्तयात्मविद्ययामृतत्वं विन्दत इत्यत आह — आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यम् । धनसहायमन्त्रौषधितपोयोगकृतं वीर्यं मृत्युं न शक्नोत्यभिभवितुम् , अनित्यवस्तुकृतत्वात् ; आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते, नान्येनेत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्यं मृत्युं शक्नोत्यभिभवितुम् । यत एवमात्मविद्याकृतं वीर्यमात्मनैव विन्दते, अतः विद्यया आत्मविषयया विन्दतेऽमृतम् अमृतत्वम् । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इत्याथर्वणे । अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ॥
‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इत्यवधृतम् = ‘Those who are realised do not know Brahman’ has been declared, यदि = if, ब्रह्म = Brahman, अत्यन्तम् एव = really, अविज्ञातम् = unknown, लौकिकानाम् = the ignorant, ब्रह्मविदाम् = the wise, च = and, अविशेषः = no distinction, प्राप्तः = obtained, ‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इति च परस्परविरुद्धम् = and ‘it is unknown to the one who knows’ is mutually contradictory.
कथम् = how, तु = but, तत् ब्रह्म = that Brahman, सम्यग्विदितं = is well known, भवति इति = is, एवमर्थम् = for this purpose, आह = says, ‘प्रतिबोधविदितं बोधं’ बोधं प्रति विदितम् = ‘known in every perception, बोधशब्देन बौद्धाः प्रत्ययाः उच्यन्ते = by the word ‘बोध’, ‘mental perception’ is meant, सर्वे = all, प्रत्ययाः = thoughts, विषयी = object, भवन्ति = become, यस्य = whose, सः आत्मा = that Self, सर्वबोधान् = all thoughts, प्रतिबुध्यते = recognised, सर्वप्रत्ययदर्शी = witness to all thoughts, चिच्छक्तिस्वरूपमात्रः = the nature of Consciousness, प्रत्ययैः एव = by thoughts alone, प्रत्ययेषु = among thoughts, अविशिष्टतया = by being indistinct, लक्ष्यते = implied, न अन्यद्द्वारमन्तरात्मनः = no another doorway to the inner Self, विज्ञानाय = for knowledge, अतः = therefore, प्रत्ययप्रत्यगात्मतया = inner essence of the thoughts, विदितं = known, ब्रह्म = Brahman, यदा = when, तदा = then, तत् = that, मतं = known, तत् सम्यग्दर्शनम् = that is a complete realisation, इति अर्थः = this is the meaning, सर्वप्रत्ययदर्शित्वे = upon realisijg that which is seer of all thoughts, च = and, उपजननापायवर्जितदृक्स्वरूपता = a witness by nature not subjected to birth and death, नित्यत्वं = eternality, विशुद्धस्वरूपत्वम् = purity in essence, आत्मत्वम् = of being Self, निर्विशेषतैकत्वम् = unconditionality, च = and, सर्वभूतेषु = in all beings, सिद्धं = established, भवेत् = may be, लक्षणभेदाभावात् = due to non-distinctiveness of characteristics, व्योम्नः = space, इव = like, घटगिरिगुहादिषु = among the pots, mountain caves, etc. विदिताविदिताभ्याम् = from the known and unknown, अन्यत् = different, ब्रह्म इति = Brahman, आगमवाक्यार्थः = statement of scripture, एवं = in this way, परिशुद्धः = clarified, एव = indeed, उपसंहृतः = concluded, भवति = is, ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता’ (बृ. उ. ३ । ४ । २) = ‘seer of the seen, hearer of the heard, thinker of the thought, knower of the known’ इति हि श्रुत्यन्तरम् = another shruti, यदा = when, पुनः = again, बोधक्रियाकर्ता इति = agent of the act of knowing, बोधक्रियालक्षणेन = by the indicator of the act of knowing, तत्कर्तारम् = the agent of that, विजानाति इति = knows, बोधलक्षणेन = by the indicator of knowing, विदितं = known, प्रतिबोधविदितम् इति = ‘know in every act of knowing’ व्याख्यायते = is said, यथा = just as, यः = one who, वृक्षशाखाः = the branches of the tree, चालयति = is moved, सः = that, वायुः इति = wind, तद्वत् = like that, तदा = then, बोधक्रियाशक्तिमान् = one possessed with the power of knowing, आत्मा = the Self, द्रव्यम् = substance, न = not, बोधस्वरूपः = the nature of knowledge, एव = indeed, बोधः = knowledge, तु = but, जायते = born, विनश्यति = destroyed, च = and, यदा = when, बोधः = knowledge, जायते = is born, तदा = then, बोधक्रियया = by the action of knowledge, सविशेषः = with the quality, यदा = when, बोधः = knowledge, नश्यति = destroys, तदा = then, नष्टबोधः = that whose knowledge is destroyed, द्रव्यमात्रम् = mere substance, निर्विशेषः = without any quality, तत्र एवम् सति = that being so, विक्रियात्मकः = changeable, सावयवः = with parts, अनित्यः = impermanent, अशुद्धः = impure, इत्यादयः = etc., दोषाः = the faults, परिहर्तुम् = to refute, न शक्यन्ते = cannot
यदपि काणादानाम् = according to the followers of Kanada, आत्ममनः = of the Self and the mind, संयोगजः = interaction, बोधः = knowledge, आत्मनि = in the Self, समवैति = arises, अतः = therefore, आत्मनि = in the Self, बोद्धृत्वम् = knowership, न तु = but not, विक्रियात्मकः = endowed with modifications, आत्मा = self, द्रव्यमात्रः = only a substance, तु भवति = is, घटः = pot, इव = like, रागसमवायी = color inheres, अस्मिन् = in this, पक्षे = view, अप्यचेतनं = inert, द्रव्यमात्रं = only a substance, ब्रह्म इति = Brahman is, ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २७) = ‘Brahman is Knowledge, Bliss’, ‘प्रज्ञानं ब्रह्म’ = ‘Brahman is Consciousness’, इत्याद्याः = etc., श्रुतयः = shrutis, बाधिताः = contradictions, स्युः = are, आत्मनः = of the Self, निरवयवत्वेन = by state of being partless, प्रदेशाभावात् = due to lack of locus, नित्यसंयुक्तत्वात् च मनसः = and ever in contact with mind, स्मृत्युत्पत्तिनियमानुपपत्तिः = untenability of the rule regarding the rise of memory, अपरिहार्या = unavoidable, स्यात् = is, संसर्गधर्मित्वम् = being contactable, च = and, आत्मनः = of the Self, श्रुतिस्मृतिन्यायविरुद्धं = contrary to shruti, smriti, logic, कल्पितं = imagination, स्यात् = is, ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । ५ । १५) = ‘the unattached does not attach’, ‘असक्तं सर्वभृत्’ (भ. गी. १३ । १४) इति = ‘the untouched supports all’, हि श्रुतिस्मृती = are shruti and smriti, न्यायः च = and logic, गुणवद्गुणवता संसृज्यते = a thing with qualities can be connected with something that has similar qualities, नातुल्यजातीयम् = not with something dissimilar, अतः = therefore, निर्गुणं = without qualities, निर्विशेषं = undifferentiated, सर्वविलक्षणं = devoid of any characteristics, केनचित् अपि अतुल्यजातीयेन = with something that is dissimilar, संसृज्यते इति = contacts, एतत् = this, न्यायविरुद्धं = illogical, भवेत् = becomes, तस्मात् = therefore, नित्यालुप्तज्ञानस्वरूपज्योतिः आत्मा = the eternal undecaying of the nature of knowledge, the Self, ब्रह्म = Brahman, इति अयम् अर्थः = this is the meaning, सर्वबोधबोद्धृत्वे = witness of all thoughts, आत्मनः = of the Self, सिध्यति = attains, न अन्यथा = not otherwise
तस्मात् = therefore, ‘प्रतिबोधविदितं मतम्’ इति = ‘known through every knowledge’, यथाव्याख्याते = just as explained, एव = indeed, अर्थः = meaning, अस्माभिः = by us, यत्पुनः = which again, स्वसंवेद्यता = status of knowing by itself, प्रतिबोधविदितम् इति अस्य वाक्यस्यार्थः = the meaning of this statement, प्रतिबोधविदितम्, वर्ण्यते = described, तत्र = there, भवति = is, सोपाधिकत्वे = when conditioned by limiting adjunct, आत्मनः = of the Self, बुद्ध्युपाधिस्वरूपत्वेन = the nature of intellect and other limiting adjuncts, भेदम् = difference, परिकल्प्य = having imagined, ‘आत्मनात्मानं वेत्ति’ इति = the self is known by oneself, संव्यवहारः = transaction, ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) = ‘the Self is seen in the self’, ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) इति = ‘O Purushottama! You yourself know the Self by the self’, न = not, तु = but, निरुपाधिकस्यात्मनः = Self unconditioned by limiting adjuncts, एकत्वे = in the oneness, स्वसंवेद्यता = knowing by oneself, परसंवेद्यता = knowing by another, वा = or, सम्भवति = feasible, संवेदनस्वरूपत्वात् = due to nature of being Consciousness, संवेदनान्तरापेक्षा = requirement of another consciousness, च = and, न सम्भवति = not feasible, यथा = just as, प्रकाशस्य = of the light, प्रकाशान्तरापेक्षाया = requirement of another light, न सम्भवः = not feasible, तद्वत् = like that, बौद्धपक्षे स्वसंवेद्यतायां = in the view of the Buddhist self-knowing, तु = but, क्षणभङ्गुरत्वं = momentariness, निरात्मकत्वं = devoid of being Self, च = and, विज्ञानस्य = of knowledge, स्यात् = is, ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) = ‘due to there being no loss of the knower and knowing process’ ‘नित्यं विभुं सर्वगतम्’ (मु. उ. १ । १ । ६) = ‘eternal pervasive and all’, ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः’ (बृ. उ. ४ । ४ । २५) = ‘that great birthless Self is unaging, undying, immortal, fearless’, इत्याद्याः = etc., श्रुतयः = the shrutis, बाध्येरन् = teach, यत् = which, पुनः = again, प्रतिबोधशब्देन = by the word प्रतिबोध, निर्निमित्तः = without cause, बोधः प्रतिबोधः = knowledge, यथा = just as, सुप्तस्य = of the sleep, इत्यर्थं = this meaning, परिकल्पयन्ति = considered, सकृद्विज्ञानम् = knowledge that flashes once, प्रतिबोधः इति = प्रतिबोध, अपरे = others, निर्निमित्तः = without cause, सनिमित्तः = with cause, सकृत् = once, वा = or, असकृत् = more than once, वा = or, प्रतिबोधः = प्रतिबोध, एव हि = indeed, सः = that, अमृतत्वम् अमरणभावं = immortality, स्वात्मन्यवस्थानं = established in one’s own Self, मोक्षं = emancipation, हि यस्मात् = because, विन्दते लभते = obtains, यथा = just as, उक्तात् प्रतिबोधात् = the aforesaid प्रातिबोध, प्रतिबोधविदितात्मकात् = from the knowledge of Self with respect to every thought, तस्मात् = therefore, प्रतिबोधविदितम् = known with every thought, एव = indeed, मतम् = known, इति अभिप्रायः = this is the meaning, बोधस्य = of the consciousness, हि = indeed, प्रत्यगात्मविषयत्वम् = indwelling Self as content, च = and, मतम् = known, अमृतत्वे = in immortality, हेतुः = the cause, न = not, हि = indeed, आत्मनः = of the Self, अनात्मत्वम् = status of being other, अमृतत्वम् = immortality, भवति = becoming, आत्मत्वात् = due to the status of being the Self, आत्मनः = of the Self, अमृतत्वम् = immortality, निर्निमित्तम् = without any cause, एव = indeed, एवम् = in this way, मर्त्यत्वम् = mortality, आत्मनः = of the Self, यत् = which, अविद्यया = by ignorance, अनात्मत्वप्रतिपत्तिः = attainment of the status of non-Self, कथं = how, पुनः = again, यथा = just as, उक्तया = by the said statement, आत्मविद्यया = by Self-knowledge, अमृतत्वं = immortality, विन्दते इति = obtains, अतः = therefore, आह = says, आत्मना स्वेन रूपेण = by one’s own nature, विन्दते लभते = obtains, वीर्यं बलं = strength, सामर्थ्यम् = capability, धनसहायमन्त्रौषधितपोयोगकृतं = from wealth, friend, incantation, medicine, austerity, action, वीर्यं = strength, मृत्युं = death, न = not, शक्नोति = possible, अभिभवितुम् = to conquer, अनित्यवस्तुकृतत्वात् = due to their being produced by impermanent things, आत्मविद्याकृतं = having obtained Self-knowledge, तु = but, वीर्यम् = strength, आत्मना एव = by the Self alone, विन्दते = obtains, न = not, अन्येन इति = by any other, अतः = therefore, अनन्यसाधनत्वात् = due to being independent of any other means, आत्मविद्यावीर्यस्य = of the strength from Self-knowledge, तत् एव = that alone, वीर्यम् = strength, मृत्युम् = death, शक्नोति इति = is possible, अभिभवितुम् = to conquer, यतः = from which, एवम् = in this way, आत्मविद्याकृतम् वीर्यम् = strength obtained from knowledge of the Self, आत्मना एव विन्दते = by the Self alone is obtained, अतः = therefore, विद्यया आत्मविषयया = by knowledge of Self, विन्दते = obtained, अमृतम् अमृतत्वम् = immortality, ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति = ‘this Self is not obtainable by the weak’, अथर्वणे = in Atharva-veda, अतः = therefore, समर्थः = appropriate, हेतुः = cause, अमृतत्वम् = immortality, हि = indeed, विन्दते इति = is obtained
‘Those who are realised do not know Brahman (as an object)’ has been declared - if Brahman is really unknown (to even those who know It), no distinction can be made between the ignorant and the wise. And ‘the one who knows, it is unknown (by that person)’ is mutually contradictory. Then how that Brahman is to be known well? For this purpose (sruti) says: प्रतिबोधविदितं बोधं ‘known through every thought’. By the word बोध, thought is meant. One whose object becomes all thoughts, that Self, illuminates all thoughts. The witness to all the thoughts, the nature of Consciousness, is indicated in the midst of the thoughts by the thoughts (themselves) as indistinct (from them). There is no other doorway for the knowledge of the inner Self.
Therefore, when Brahman is known as the inner essence of the thoughts, then that is known, this is complete realisation - this is the meaning. And upon realising that as the seer of all thoughts -- a witness by nature not subjected to birth and death, of the nature of eternality, purity in essence, of being Self, unconditional and one in all beings -- may be established, due to non-distinctiveness of characteristics just as space among the pots, mountain caves etc. In this way, the import of the statement of the scripture - ‘Brahman is different from the known and unknown’ is clarified and is indeed concluded. Another shruti says: ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता’ (बृ. उ. ३ । ४ । २) ‘seer of the seen, hearer of the heard, thinker of the thought, knower of the known’.
On the other hand, प्रतिबोधविदितम् is said (in this way by some) - the Self is the (causative) agent of the act of knowing (illumination of thought) and that agent is known by the characteristic of the act of knowing (illumination of thought), because by the indicator of illumination it is known just as one (knows) the wind when the branches of the tree move. Then the Self is possessed of the power of knowing (power of illumination as an attribute), it will be a substance indeed, but not with the nature of Consciousness. But thought is born and destroyed, and so when the thought is born, by the act of illumination (of that thought), the Self, with the quality of illumination is born and when the thought is destroyed, that Self with the power of illumination is destroyed making it a mere substance with no quality. That being so, the Self will be changeable, with parts, impermanent, impure, etc. - the faults that cannot be refuted.
According to the followers of कणाद, knowledge arises from the interaction of the Self and the mind, in the Self. Therefore, the knowership is in the Self. However, the Self is not endowed with modifications, it is only a substance, like the colour that inheres in a pot. In this view, Brahman is inert and only a substance. (The statements from) shrutis: ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २७) ‘Brahman is Knowledge, Bliss’, ‘प्रज्ञानं ब्रह्म’ ‘Brahman is Consciousness’, etc., are contradictions (to this view).
The Self, by being partless, due to lack of locus, and ever in contact with mind, the untenability of the rule regarding the rise of memory is unavoidable, due to the contactability of the Self. Also this view is contrary to shruti-smriti-nyaya - ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । ५ । १५) ‘the unattached does not attach’, ‘असक्तं सर्वभृत्’ (भ. गी. १३ । १४) ‘the untouched supports all’. And logically, a thing with qualities can be connected with something that has similar qualities, not with something dissimilar. Therefore, the Self, without qualities, undifferentiated, devoid of any characteristics, contacts with something that is dissimilar - this is illogical.
Therefore, the nature of witness of all thoughts of the Self is established only if the Self is of the nature of eternal undecaying consciousness, Brahman - this is the meaning. Therefore, ‘प्रतिबोधविदितं मतम्’ इति ‘known through every thought’, just as explained by us, is indeed the meaning.
Again the meaning of this statement प्रतिबोधविदितम् is described as the status of knowing by itself - this is seen only when Self is seen conditioned by a limiting adjunct, thus having imagined it to have the nature of the intellect and other limiting adjuncts, to have the transaction of “knowing oneself by oneself”. ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) ‘the Self is seen in the self’, ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) ‘O Purushottama! You yourself know the Self by the self’,
यत्पुनः = which again, स्वसंवेद्यता = status of knowing by itself, प्रतिबोधविदितम् इति अस्य वाक्यस्यार्थः = the meaning of this statement प्रतिबोधविदितम्, वर्ण्यते = described, तत्र = there, भवति = is, सोपाधिकत्वे = when conditioned by limiting adjunct, आत्मनः = of the Self, बुद्ध्युपाधिस्वरूपत्वेन = the nature of intellect and other limiting adjuncts, भेदम् = difference, परिकल्प्य = having imagined, ‘आत्मनात्मानं वेत्ति’ इति = the self is known by oneself, संव्यवहारः = transaction, ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) = ‘the Self is seen in the self’, ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) इति = ‘O Purushottama! You yourself know the Self by the self’, न = not, तु = but, निरुपाधिकस्यात्मनः = Self unconditioned by limiting adjuncts, एकत्वे = in the oneness, स्वसंवेद्यता = knowing by oneself, परसंवेद्यता = knowing by another, वा = or, सम्भवति = feasible, संवेदनस्वरूपत्वात् = due to nature of being Consciousness, संवेदनान्तरापेक्षा = requirement of another consciousness, च = and, न सम्भवति = not feasible, यथा = just as, प्रकाशस्य = of the light, प्रकाशान्तरापेक्षाया = requirement of another light, न सम्भवः = not feasible, तद्वत् = like that, बौद्धपक्षे स्वसंवेद्यतायां = in the view of the Buddhist self-knowing, तु = but, क्षणभङ्गुरत्वं = momentariness, निरात्मकत्वं = devoid of being Self, च = and, विज्ञानस्य = of knowledge, स्यात् = is, ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) = ‘due to there being no loss of the knower and knowing process’ ‘नित्यं विभुं सर्वगतम्’ (मु. उ. १ । १ । ६) = ‘eternal pervasive and all’, ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः’ (बृ. उ. ४ । ४ । २५) = ‘that great birthless Self is unaging, undying, immortal, fearless’, इत्याद्याः = etc., श्रुतयः = the shrutis, बाध्येरन् = teach, यत् = which, पुनः = again, प्रतिबोधशब्देन = by the word प्रतिबोध, निर्निमित्तः = without cause, बोधः प्रतिबोधः = knowledge, यथा = just as, सुप्तस्य = of the sleep, इत्यर्थं = this meaning, परिकल्पयन्ति = considered, सकृद्विज्ञानम् = knowledge that flashes once, प्रतिबोधः इति = प्रतिबोध, अपरे = others, निर्निमित्तः = without cause, सनिमित्तः = with cause, सकृत् = once, वा =or, असकृत् = more than once, वा = or, प्रतिबोधः = प्रतिबोध,
Indeed, established in one's own Self, he attains immortality just as from the aforesaid प्रातिबोध - from the knowledge of Self with respect to every thought. Therefore, with every thought, indeed (the Self) is known - this is the meaning. Indeed the consciousness, with indwelling Self as the content, is alone the cause of immortality, not by the Self becoming other. The immortality of the Self is without any cause due to the status of it being the Self. Indeed, in this way mortality of the Self, due to ignorance, is identification with non-Self.
Again, how as stated by the statement: ‘by Self-knowledge one obtains immortality’? Therefore, (the shruti) says: by one’s own nature, one obtains strength. The strength obtained from wealth, friend, incantation, medicine, austerity, action etc. is not possible to conquer death due to their being produced by impermanent things, but (one attains immortality) from the strength by the Self after having obtained Self-knowledge, not by any other. Therefore, the strength from Self-knowledge due to being independent of any other means, that strength alone is possible to conquer death.
In this way, the strength obtained by the Self-knowledge is obtained by the Self alone, therefore, by knowledge of the Self, immortality is obtained.‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) ‘this Self is not obtainable by the weak’, in Atharva-veda. Therefore, the statement ‘because (of the Self-knowledge) thereby one obtains immortality’ is appropriate.
प्रतिबोधविदितमिति वीप्साप्रत्ययानामात्मावबोधद्वारत्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासाः तदन्यावभासश्चात्मा तद्विलक्षणोऽग्निवदुपलभ्यत इति ते द्वारीभवन्त्यात्मोपलब्धौ । तस्मात्प्रतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्रत्यगात्मविज्ञानम् , न विषयविज्ञानम् । आत्मत्वेन ‘प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभते इत्यात्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किममृतत्वमुत्पाद्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेनामृतत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्मज्ञानापेक्षम् । यदि हि विद्योत्पाद्यममृतत्वं स्यात् , अनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् ।
यदि चात्मनैवामृतत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्तमिति कल्प्यते ; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्यं विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति चाथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति न शरीरादिसामर्थ्यम् , यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधः । तेन वा विदितं मतमिति । उभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति — ‘सुप्तप्रतिबुद्धः’ ‘गुरुणा प्रतिबोधितः’ इति । पूर्वं तु यथार्थम् ॥
प्रतिबोधविदितम् इति वीप्सा-प्रत्ययानाम् = the repetition of the word thought, आत्मा-अवबोधद्वारत्वात् = due to their being doorway to the knowledge of the Self, बोधम् प्रति बोधम् प्रति इति वीप्सा सर्वप्रत्ययव्याप्ति-अर्था = the repetition of ‘thought’ means it is pervaded in every thought, बौद्धा = of the mind, हि = because, सर्वे = all, प्रत्ययाः = thoughts, तप्तलोहवत् = like the heated iron, नित्यविज्ञानस्वरूपात्मव्याप्तत्वात् = due to being pervaded by the Self which is eternal consciousness, विज्ञानस्वरूपावभासाः = of the nature of reflected consciousness, तदन्यावभासः = reflected in that, च = and, आत्मा = the Self, तद्विलक्षणः = different from that, अग्निवत् = like the fire, उपलभ्यते इति = obtained, ते = they, द्वारीभवन्ति = are doorway, आत्मोपलब्धौ = to realise the Self, तस्मात् = therefore, प्रतिबोध-अवभास-प्रत्यगात्मतया = by the inner Self known through every thought, यत् = which, विदितं = known, तत् ब्रह्म = that Brahman, तत् एव = that alone मतम् = known, तत् = that, एव = alone, सम्यक् ज्ञानम् = correct knowledge, यत् = which, प्रत्यगात्मविज्ञानम् = the knowledge of the inner Self, न विषयविज्ञानम् = not the knowledge of the objects, आत्मत्वेन = by the Selfhood, ‘प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) इति = ‘see the inner Self’, च काठके = and in Kathaka Upanishad, अमृतत्वं = immortality, हि विन्दते = indeed is obtained, इति हेतुवचनं = the causal statement, विपर्यये = opposite, मृत्युप्राप्तेः = obtaining death, विषयात्मविज्ञाने = knowledge of the Self as an object, हि = indeed, मृत्युः = death, प्रारभते = begins, इत्यात्मविज्ञानम् = the knowledge of the Self, अमृतत्वनिमित्तम् = the cause for immortality, इति युक्तम् = is appropriate, हेतुवचनम् = the words of cause, अमृतत्वम् = the immortality, हि विन्दते इति = obtains, आत्मज्ञानेन = by the Self-Knowledge, किम् = is, अमृतत्वम् = immortality, उत्पाद्यते = attains, न = no, कथं तर्हि = how then, आत्मना = by the Self, विन्दते = attains, स्वेन = by one’s own, एव नित्यात्मस्वभावेन = due to the eternality of the Self as its nature, अमृतत्वम् = immortality, विन्दते = obtains, न = not, अलम्बनपूर्वकम् = does not depend on any support, विन्दते इति = gains, आत्मज्ञानापेक्षम् = requires Self-knowledge, यदि = if, हि विद्या = knowledge, उत्पाद्यम् = gain, अमृतत्वम् = immortality, स्यात् = is, अनित्यम् = impermanent, भवेत् = will be, कर्मकार्यवत् = like the effect of an action, अतः न विद्या उत्पाद्यम् = therefore, it is not produced by knowledge
यदि = if, च = and, आत्मना एव = by the Self alone, अमृतत्वम् = immortality, विन्दते = is attained, किम् = why, पुनः = again, विद्यया = by knowledge, क्रियते = does, इति उच्यते = is said, अनात्मविज्ञानं = the knowledge of non-Self, निवर्तयन्ती = remover, सा = that, तत् = that, निवृत्त्या = having removed, स्वाभाविकस्य = on its own, अमृतत्वस्य = of immortality, निमित्तम् = cause, इति कल्प्यते = is said, यतः = from which, आह = says, वीर्यं विद्यया विन्दते = ‘strength is attanded by knowledge’, वीर्यं सामर्थ्यम् = capability, अनात्म-अध्यारोप-माया-स्वान्त-ध्वान्त-अनभिभाव्य-लक्षणं = that has a characteristic to remove the superimpositon of non-Self by Maya in the form of delusion in the mind, बलं = strength, विद्यया = by knowledge, विन्दते = is attained, तत् = that, च = and, किम् = what, विशिष्टम् = speciality, अमृतम् = immortality, अविनाशि = indestructibility, अविद्याजम् = born of ignorance, हि = indeed, वीर्यम् = strength, विनाशि = destructible, विद्यया = with knowledge, अविद्यायाः = of ignorance, बाध्यत्वात् = due to negatabilty, न = not, तु = but, विद्यायाः = of knowledge, बाधकः = obstacle, अस्ति इति = is, विद्याजम् = born of knowledge, अमृतं = immortality, वीर्यम् = strength, अतः = therefore, विद्या = knowledge, अमृतत्वे = for immortality, निमित्तमात्रम् = the only cause, भवति = becomes, ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति = ‘this Self is not obtainable by speech’, चाथर्वणे = etc. in Atharva veda, लोके = in the world, अपि = also, विद्याजम् = born of knowledge, एव = alone, बलम् = strength, अभिभवति = overpowers, न = not, शरीरादिसामर्थ्यम् =the power of body, etc., यथा = just as, हस्त्यादेः = of the hand etc., अथवा = or, प्रतिबोधविदितं मतम् इति = प्रतिबोधविदितं मतम् etc., सत् एव = indeed being, अशेष-विपरीत-निरस्त-संस्कारेण = all erroneous knowledge is negated, स्वप्न-प्रतिबोधवत् = like the thought in dream, यदि = if, विदितं = known, तत् = that, एव = alone, मतं ज्ञातं = known, भवति इति = is, अथवा = or, गुरूपदेशः प्रतिबोधः = teaching of Guru is प्रतिबोध, तेन = by that, वा विदितं = known, मतम् इति = known, उभयत्र = in both cases, प्रतिबोधशब्दप्रयोगः = the use of word प्रतिबोध, अस्ति = is, ‘सुप्तप्रतिबुद्धः’ = ‘one woken from sleep’, ‘गुरुणा प्रतिबोधितः’ इति = ‘teaching of teacher’, पूर्वम् तु यथार्थम् = just as previously said
The repetition of the word ‘thought’ is due to their being a doorway to the knowledge of the Self. The repetition of the word ‘thought’ means all thoughts of the mind are like a heated iron because of their being pervaded by Self which is of eternal consciousness, have the reflection of that consciousness, and the Self being different from them, like the fire. They are the doorway to realise the Self.
Therefore, the inner Self known through the reflected consciousness of every thought is Brahman. That (Brahman) known (as the Self) alone is the correct knowledge which is the knowledge of the inner Self, but not the knowledge of the objects. ‘आत्मत्वेन प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) ‘see the Self by the mind’ in Katha U. ‘immortality is attained’ means (knowing Brahman as the Self) is a cause (for immortality) and any different knowledge leads to death. Indeed knowledge of the Self as an object begins death. The knowledge of the Self as the cause for immortality is appropriate.
पूर्वपक्षी - So is immortality attained by Self-knowledge?
सिद्धान्ती - No.
पूर्वपक्षी - how then?
सिद्धान्ती - Immortality is gained by the Self due to eternality being its very nature. The immortality gained does not depend on anything else.
Gains implies it expects Self-knowledge. If knowledge produces immortality then it will be impermanent like the effect of an action, therefore it is not produced by knowledge.
If immortality is attained by the Self alone, then why do we say it is attained by knowledge? That (knowledge) is the remover of the knowledge of non-Self. Having removed it, knowledge is said to be the cause of immortality which shines on its own since (the shruti) says: वीर्यं विद्यया विन्दते ‘strength is attained by knowledge’. The capability that has a characteristic to remove the superimposition of non-Self by Maya in the form of delusion in the mind - that strength is attained by knowledge.
What type of strength is that?
It is immortality, i.e. indestructibility. The strength born of ignorance is indeed destructible due to negotiability of ignorance by knowledge. But there is nothing that can negate the knowledge thus the strength born of knowledge is immortality. Therefore, knowledge becomes the only cause for immortality ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४)’ ‘this Self is not obtainable by speech’, as given in Atharva veda.
In the world also, strength born of knowledge alone overpowers, not, the power of body, hand, etc.
Or प्रतिबोधविदितं मतम् etc., indeed being like the person who wakes up from a dream when all erroneous knowledge is negated and through this negation alone the correct knowledge (as a waker) is known.
Or the teaching of Guru is प्रतिबोध - by that (Brahman is) known (known,
In both cases, the use of word प्रतिबोध - ‘one woken from sleep’ and ‘teaching of teacher’, - is just as previously said (known through every thought).
Notes
This mantra is one of the most popular mantras in the entire Vedanta literature. The mantra defines the goal, the method to reach the goal and what happens after the goal is reached.
It has been shown earlier that Brahman, the reality of every entity, is the Self itself. So for a sadhaka, the way to realise Brahman is to realise the Self, one’s true identity. And to realise the Self, a method using one’s own thoughts is being given in this mantra.
Pure Consciousness and Its Reflection
Pure consciousness is all-pervading, like space. Just as space within a pot seems limited by the pot’s walls, the pure consciousness in association with the upadhi (limiting adjunct) of karya-karana-sanghata appears limited as the Self or sākshī (witnessing consciousness) or upahita chaitanya (consciousness associated with a limiting adjunct). Similarly, just as the space within the pot is never separate from the total space and only appears to be separate, so also the sākshī (individual witnessing consciousness) is not distinct from the total consciousness. The sākshī appears to be different for each karya-karana-sanghata seen from the perspective of karya-karana-sanghata although it is all pervading just as the pot's walls create an appearance of multiple pot-spaces due to various pots although all those pot-spaces are the same all pervasive total space.
This ever-illuminating sākshī reflects in the antahkarana due to its sattva nature to have a sense of limited consciousness. This reflected consciousness (chidābhāsa) exists as long as the antahkarana, i.e. karya-karana-sanghata is present, since the illuminating consciousness (sakshi) is always there. Antahkarana has four facets - ahankara, buddhi, chitta and mana - sometimes together called manas or mind. Ahankara is inert, but it has kartrtva-bhoktrtva-jnatrtva while chidābhāsa has the I-sense due to it being a reflection of sakshi/Self. The ahankara and chidabhasa, which are active only in waking and dream states, are concomitant and are inseparable just as the fire and iron in a red-hot iron ball. This amalgamation of chidābhāsa and ahankara is called a jiva, antahkarana-vishishtha chaitanya, which is a result of mutual superimposition (anyonya adhyasa) between the properties (dharma) of chidābhāsa and ahankara. The erroneous mutual superimposition between ahankara and chidabhasa leading to ahankara claiming itself to be the selfhood (“I”) arises from the ignorance of one’s own true identity, sākshī. The goal is to realise one’s true identity, sākshī, and abide in that - this is moksha or jivanmukti. Using thoughts as a means (sadhana), this mantra gives us a method to realise our true identity as the Self (sākshī).
Thought and Process of Knowing
A thought is a modification of the mind-stuff (antahkarana) which includes perceptions, cognitions, feelings, memories, etc. - all functionalities sometimes together called mind in general. This antahkarana is of two kinds:
ahankara-vrtti/aham-vrtti associated with chidabhasa (reflected consciousness) also called ego, individuality, I-sense, jiva, etc.
Idam-vrtti - the modification of the mind-stuff in the process of perception of the internal entities (perceived only within the mind with no involvement of gross sense organs) and the external entities which involve the use of gross sense organs.
Some characteristics of these two kinds of thought can be given:
So how does a perception and recognition of any object take place?
A vrtti is a modification of antahkarana that takes the form of the object being perceived - this object is either internal within the mind or an external one in the gross world. The amalgamated antahkarana with cidabhasa travels through the jñānendriya, envelopes the object and modifies into a specific form corresponding to that object called vrtti-vyapti. The antahkrana gets energy and capacity to go to the object by the chidabhasa inherent in it. This vrtti-vyapti facilitates the removal of ignorance (tula-avidya) of the object’s existence. Then chidabhasa illuminates the presence of the object – this is phala-vyapti and also called idam-vrtti or perception by the manas faculty of the antahkarana. The vrtti-vyapti and phala-vyapti happen so quickly that it is almost simultaneous. The buddhi faculty of antahkarana then compares this perceived object with the past samskaras of chitta faculty of antahkarana to verify if it’s an object that has already been experienced in the past. If so, then the buddhi labels the object by its specific known name changing the perception to recognition of the object. If not, it creates a new samskara and stores it in the chitta for future recognition. Thus, the knowledge ‘I know the object’ dawns where ahankara-vrtti takes the role of the knower (‘I know’) and the idam-vrtti takes the role of the known (‘object’).
However, this entire process of perception is not feasible without the illumination from sakshi to even bring the awareness of ‘I know the object’ i.e., being aware of the fact of knowing the known. The mere presence of sākshī illuminates the fact of ‘I know the object’ without it directly participating in the object-revealing process. Moreover, even the awareness of the absence of any perception as seen in the deep-sleep is due to this illumination by sākshī.
Realisation Through Observation of Thoughts
This mantra states that the doorway to liberation is to realise one’s true identity i.e., shift the identification from jiva, antahkarana viśiṣṭa chaitanya (qualified consciousness), to sākshī, antahkarana upahita chaitanya (witness consciousness).
Adopting Pancadasi’s analogy – imagine a wall lighted by sunlight. The wall additionally also has light reflections from mirrors kept near it. Thus, there is a mosaic of reflections on the lighted wall – regions where the reflections from the mirror appear are brighter than those where they don’t. This lighted wall due to sunlight directly with no reflection is the saamaanya-jnana, i.e. kutastha or sakshi. The reflections on the lighted wall are the vishaya-jnana, knowledge of objects. The way to identify sakshi, our true nature, is to focus on the gaps between the reflections where only sunlight exists or when reflections become absent due to the mirror getting pulled out. Similarly, one must focus on the gap between two thoughts to identify sakshi or when the reflecting medium of antahkarana is absent as in the case of deep sleep.
The way to focus on sakshi is that in every thought identify the consciousness that illuminates the act of knowing the object and claim it to be one's true nature. Also, in the same way identify and claim oneself to be the illuminating consciousness which makes us know the absence of any perception. This process of claiming the illuminating consciousness continuously is the generation of a special vrtti called brahmakara-vrtti which puts an end to ajnana-vrtti -- ignorance of one’s true identity as sākshī, the Self. One cannot experience sākshī (the Self) as it is not an object for the mind, but one can only claim it and abide in it. Eventually, even this notion that "I am the sākshī" of brahmakara-vrtti dissolves, as the sākshī only exists in relation to what is being witnessed (sākṣyam). In this state, one realises the pure, eternal, unqualified, all-pervading consciousness, called Brahman. Brahmakara-vrtti then is said to have removed the ignorance of Self through vrtti-vyapti and dissolved itself, but unlike in the case of perception of inert entities, there is no requirement of phala-vyapti by reflected consciousness in this case as the Self is self-illuminating. Thus, the transition of one’s identity is as follows:
Identifying with perishable karya-karana-sanghata
Then identity with the consciousness conditioned with a particular karya-karana-sanghata (sakshi)
Lastly to identify with the consciousness associated with the totality (brahma)
This is the journey of a sadhaka from ajnana to the realisation of Brahman as the Self (brahmaatmaikya) that leads to jīvanmukti (liberation while living).
In this sadhana, the nature of the object of thought -- of any particular characteristics, internal or external, etc. -- is not important. However, to achieve the capability to do this sadhana prior controls of mind and senses have been applied to preclude certain objects, situations or people that leads to purification of mind leading to a certain level of dispassion to disassociate oneself from the object of perception along with the thought itself to be able to claim to be sakshi. Such dispassion facilitates to engender the sakshi-bhava to proceed further to actualise it – i.e. realise oneself to be sakshi.
अमृतत्त्वम् विन्दते - This realisation of one’s identity as the Consciousness (the Self) i.e., Self-knowledge leads to immortality because Consciousness (the Self) is eternal. Indeed, the indwelling Self, is the cause of immortality, not by the Self becoming something other but due to the very status of it being the Self. In this way, the identification with non-Self due to ignorance leads to the mortality of the Self is ascertained.
आत्मना विन्दते वीर्यम् - The Self-knowledge gives this strength that has a characteristic to remove the superimposition of non-Self by Maya on the Self in the form of delusion in the mind. This strength makes one abide in the Self always with no more identification with any impermanent perishable entity. This strength, which is inherent to the Self, is available to the one realising one’s identity as the Self - hence the strength is said to be obtained from the Self through Self-knowledge. For example, if it is said that a brahmana must offer oblations in the sacrificial fire, the brahmana who offers such oblation, attains that capability only by the very status of his being brahmana and his knowledge of himself being a brahmana makes him access or exercise that strength.
The strength obtained from wealth, friends, incantation, medicine, austerity, action, etc. is not possible to conquer death due to their being produced by impermanent things. Therefore, only the strength that belongs to the Self and available through Self-knowledge can conquer death due to it being independent of any other means.
विद्यया विन्दते अमृतम् - Self-knowledge does not give immortality because immortality is our very nature. What is meant by saying that Self-knowledge grants immortality is to indicate that it removes the ignorance of one’s true nature thereby making oneself realise the identity with the Self whose nature is immortality. Self-knowledge is not a cause for immortality, it only removes the ignorance of the Self, upon which the Self shines on its own due to it being Consciousness itself.
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥
इह (ब्रह्म) अवेदीत् चेत् अथ सत्यम् अस्ति। इह (ब्रह्म) न अवेदीत् चेत् महती विनष्टिः (भवति)। धीराः भूतेषु भूतेषु (ब्रह्म) विचित्य अस्मात् लोकात् प्रेत्य अमृताः भवन्ति।
इह = here, चेत् = if, अवेदीत् = knew, अथ = then, सत्यम् = Truth, अस्ति = is, न = not, चेत् = if, इह = here, अवेदीत् = did not know, महती विनष्टिः = a great loss, भूतेषु भूतेषु = in every being, विचित्य = having realized, धीराः = wise ones, प्रेत्य = having gone, अस्मात् = from this, लोकात् = world, अमृताः = immortals, भवन्ति = become
If one knew (Brahman) here, then there is Truth, if one did not know (Brahman) here, then there is a great loss. In every being, having realised (It), the wise ones having gone from this world, become immortals.
इह - अव्ययम्
चेत् - अव्ययम्
अवेदीत् - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लुङ् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
अथ - अव्ययम्
सत्यम् - सत्य, नपु, प्र, एक
अस्ति - अस्,
न - अव्ययम्
चेत् - अव्ययम्
इह - अव्ययम्
महती - महती, स्त्री, एक
विनष्टिः - कृदन्तरूपाणि - वि + नश् + क्तिन् - णशँ अदर्शने - दिवादिः - वेट्
भूतेषु - भूत, नपु, स, बहु
विचित्य - अव्ययम्, कृदन्तरूपाणि - वि + चित् + ल्यप् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्
धीराः - धीर, पु, प्र, बहु
प्रेत्य - अव्ययम्, प्र + इ + ल्यप्
अस्मात् - अस्मद्, पं, एक
लोकात् - लोक, पु, पं, एक
अमृताः - अमृत, पु, प्र, बहु
भवन्ति - भू, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, प्र-पु, बहु, धातुरूपाणि - भू सत्तायाम् - भ्वादिः
कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्मजरामरणरोगादिसम्प्राप्तिरज्ञानात् । अतः इह एव चेत् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीत् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा सद्भावो वा परमार्थता वा सत्यं विद्यते । न चेदिहावेदीदिति, न चेत् इह जीवंश्चेत् अधिकृतः अवेदीत् न विदितवान् , तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्मजरामरणादिप्रबन्धाविच्छेदलक्षणा संसारगतिः । तस्मादेवं गुणदोषौ विजानन्तो ब्राह्मणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहम्भावलक्षणादविद्यारूपादस्माल्लोकात् उपरम्य सर्वात्मैकभावमद्वैतमापन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति श्रुतेः ॥
कष्टा = difficult, खलु = indeed, सुरनरतिर्यक्प्रेतादिषु = in deva, human, animals, demons, etc., संसारदुःखबहुलेषु = in the misery of samsara, प्राणिनिकायेषु = in multitude of living beings, जन्म-जरा-मरण-रोगादिसम्प्राप्तिरज्ञानात् = due to obtaining birth, old age, death from ignorance, अतः = therefore, इह = here, एव = alone, चेत् = if, मनुष्यः = person, अधिकृतः = qualified, समर्थः = capable, सन् = being, यदि = if, अवेदीत् = knows, आत्मानं = the Self, यथा = just as, उक्तलक्षणं = described indicators, विदितवान् = knew, यथा = just as, उक्तेन = said, प्रकारेण = in th manner, अथ तदा = then, अस्ति सत्यं मनुष्य-जन्मनि अस्मिन् = in this human birth, अविनाशः = immortal, अर्थवत्ता = purposeful, वा = or, सद्भावः = glory, वा = or, परमार्थता = absolute reality, वा = or, सत्यं = truth, विद्यते = is, न चेत् इह अवेदीत् इति, चेत् इह जीवन् चेत् = if while living, अधिकृतः = qualified, न अवेदीत् न विदितवान् = does not know, तदा = then, महती दीर्घा अनन्ता = great indeterminable, विनष्टिः विनाशनं = destruction, जन्म-जरा-मरणादि-प्रबन्धाविच्छेदलक्षणा संसारगतिः = the continuous attainment of transmigration with the bondages of birth, old-age, death, तस्मात् = therefore, एवं = in this way, गुणदोषौ = moksha and ajnana, विजानन्तः = the knowers, ब्राह्मणाः = the realised ones, भूतेषु भूतेषु सर्वभूतेषु = in all beings, स्थावरेषु चरेषु च = moving and unmoving, एकमात्मतत्त्वं = the one Selfhood, ब्रह्म = Brahman, विचित्य विज्ञाय = having known, साक्षात्कृत्य = having realised, धीराः धीमन्तः = the wise ones, प्रेत्य व्यावृत्य = having withdrawn, मम-अहम्भाव-लक्षणात् = from the notion of I and mine, अविद्यारूपात् = of the nature of ignorance, अस्मात् लोकात् = from this world, उपरम्य = having withdrawn, सर्वात्मा-एकभावम् = the oneness of the self of all, अद्वैतम् = non-dual, आपन्नाः सन्तः = being the ones who attained, अमृताः भवन्ति ब्रह्मैव भवन्ति = become Brahman indeed, इति अर्थः = this is the meaning, ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) = ‘the one who knows that Supreme Brahman, he becomes Brahman indeed’, इति श्रुतेः = from shrutis
It is difficult indeed (to suffer) the misery of transmigration in multitude of living beings in devas, humans, animals, demons, etc. through the attained birth, old age, death due to ignorance. Therefore, here alone if a qualified capable person knows the Self with the given indicators just as in the manner mentioned, then immortality, purposefulness, glory, knowership of supreme Reality subsists in this human birth. If a qualified person does not know the Self while living, then great destruction in the form of the continuous attainment of transmigration with the bondages of birth, old-age, death, ensues. Therefore, in this way, the realised ones, the knowers of moksha and ajnana, having known the one Selfhood Brahman in all beings -- moving an unmoving -- having renounced the notion of I and mine which is of the nature of ignorance, having withdrawn from this world (of subject-object experiences), having become the attainers of the non-dual oneness of the Self of all, become Brahman indeed - this is the meaning. From shruti: ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘the one who knows that Supreme Brahman, he becomes Brahman indeed’.
इह चेदवेदीदिति अवश्यकर्तव्यतोक्तिः विपर्यये विनाशश्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् , अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफलमित्यभिप्रायः । न चेदिहावेदीत् न विदितवान् , वृथैव जन्म । अपि च महती विनष्टिः महान्विनाशो जन्ममरणप्रबन्धाविच्छेदप्राप्तिलक्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते — भूतेषु भूतेषु चराचरेषु सर्वेष्वित्यर्थः । विचित्य विचार्य पृथङ्निष्कृष्यैकमात्मतत्त्वं संसारधर्मैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः, अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति सम्भवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषाः, प्रेत्य मृत्वा अस्मात् लोकात् शरीराद्यनात्मलक्षणात् व्यावृत्तममत्वाहङ्काराः सन्त इत्यर्थः, अमृताः अमरणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ॥
इह चेत् वेदीत् इति = ‘if here known’ etc., अवश्यकर्तव्यतोक्तिः = should be done as said, विपर्यये = the contrary, विनाशश्रुतेः = is destruction, इह मनुष्यजन्मनि = in this human birth, सति अवश्यमात्मा वेदितव्ये = the Self should be known surely, इति एतत् विधीयते = this is enjoined, कथम् = why, इह चेत् = if here, अवेदीत् विदितवान् = known, अथ = then, सत्यं परमार्थतत्त्वम् = the supreme truth, अस्ति अवाप्तम् = is attained, तस्य जन्म = his birth, सफलम् = is successful, इति अभिप्रायः = this is the meaning, न चेत् इह अवेदीत् न विदितवान् = if here not known, वृथा = wasted, एव = indeed, जन्म = the birth, अपि च = ans also, महती विनष्टिः महान्विनाशः = great destruction, जन्ममरणप्रबन्धाविच्छेत् = unbroken bondage of birth, death, etc., अप्राप्तिलक्षणः स्यात् = is, यतः = because, तस्मात् = therefore, अवश्यं = surely, तत् = that, विच्छेदाय = for severing, ज्ञेय = should be known,आत्मा = the Self, ज्ञानेन = by knowledge, तु = but, किं स्यात् इति = what is, उच्यते = is said, भूतेषु भूतेषु चराचरेषु सर्वेषु = in all moving and unmoving beings, इति अर्थः = this is the meaning, विचित्य विचार्य = having discerned, पृथङ्निष्कृष्य = having separated, एकमात्मतत्त्वं = the truth of the non-dual Self, संसारधर्मैः = from the qualities of samsara, अस्पृष्टमात्मभावेन = by the nature of untouchable Self, उपलभ्य = having attained, इति अर्थः = this is the meaning, अनेकार्थत्वात् = due to various meanings, धातूनाम् = of the verbal roots, न = not, पुनः चित्वा = separation, इति सम्भवति = is possible, विरोधात् = due to being contrary, धीराः धीमन्तः = the wise ones, विवेकिनः = the ones discerning, विनिवृत्तबाह्यविषयाभिलाषाः = having renounced the desires for external objects, प्रेत्य मृत्वा = having died, अस्मात् लोकात् = from this world, शरीरादि अनात्मलक्षणात् = from the characteristics of non-Self such as body etc., व्यावृत्तममत्वाहङ्काराः = having given up I and mine, सन्त इत्यर्थः= this is the meaning, अमृताः = immortals, अमरणधर्माणः = of characteristics of undying, नित्यविज्ञानामृतत्वस्वभावाः = of the nature of eternal consciousness and immortality, एव = indeed, भवन्ति = become
इह चेत् वेदीत् इति ‘if here known’ etc. - should be done as said, the contrary is destruction. In this human birth, the Self should be known - this is enjoined. Why? If the supreme Truth is attained here, then such a person’s birth is successful - this is the meaning. If it is not known here, then (that person’s) birth is wasteful. And also because great destruction in the form of unbroken bondage of birth, death, etc. ensues.
Therefore, for severing (the cycle of transmigration), the Self should be surely known. But what is attained by knowledge (of Self) is said - in all moving and unmoving beings, the wise ones having discerned, separated, the truth of the non-dual Self from the qualities of samsara, having attained the Self by the nature of untouchable Self, having renounced the desires for external objects, having died from this world, having given up the notions of I and mine from the characteristics of non-Self such as body, etc. indeed become immortals - with the nature of undying and characteristics of eternal consciousness and immortality -- this is the meaning. Due to various meanings of the verbal roots, physical separation is not possible due to being contrary.
Notes:
This mantra introduces the consequences of having realised one’s true identity and otherwise.
The one who realises the Self will attain:
Immortality - The attainment of immortality means realising oneself to be immortal which is one’s own nature.
Purposefulness - Purpose of human birth is achieved as only in human birth is it possible to realise the Self.
Glory - There is glory because this is a rare achievement and one who realises the Self is worshipped and revered by all beings.
Knowership of supreme Reality - Knowing the supreme Reality, the substratum of all, makes one completely fulfilled and at peace with no agitations to crave for anything. Blissful is the nature of such a person.
The one who fails to realise the Self will:
Attain unending births and deaths in future that are endowed with pain
Will not be happy and fulfilled in this life also
Wasted opportunity to become immortal and blissful in this human life which is the only birth where Self-realisation is feasible
The wise person sees the Self in all entities - inert and living -- i.e. this person has sarvaatma-bhaava: ‘I am appearing as all these entities’. Such a person who realises the Self will become immortal even while the body is living due to realising one’s true identity whose nature is immortality with no more identification with entities of conditioned consciousness that are impermanent like body, mind etc. This giving up the notion of ‘I’ and ‘mine’ in all such impermanent entities is called ‘passing away from this world’ - i.e. having no transactional relationship such as doer-done, enjoyer-enjoyed, knower-known, etc. with them.
Brihadaranyaka Upanishad:
इहैव सन्तोऽथ विद्मस्तद्वयम्, न चेदवेदिर्महती विनष्टिः ।
ये तद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखमेवापियन्ति ॥ ४.४.१४ ॥
Being in this very body we have somehow known that (Brahman). If not, (I should have been) ignorant, (and) great destruction (would have taken place). Those who know It become immortal, while others attain misery alone.
इति द्वितीयखण्डभाष्यम् ॥
ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायः अभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादाम्नायः । न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ‘तद्वनमित्युपासितव्यम्’ (के. उ. ४ । ६) इति हि वक्ष्यति । ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’ (के. उ. ३ । ६) इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिर्नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात् , गृहप्रासादरथशयनासनादिवत् , विपक्षे आत्मादिवत् । कर्मण एवेति चेत् , न ; परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च, तन्न नित्यसर्वज्ञकर्तृकम् ; किं तर्हि, कर्मण एव ; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युपगमाच्च । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात् , ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति, प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् , न ; दृष्टन्यायहानानुपपत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’ (बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्यभावादिति चेत् , न ; उक्तत्वात् । ‘न हिंस्यात्’ इतिवत्प्राप्त्यभावात्प्रतिषेधो नारभ्यत इति चेत् , न ; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवत्कर्त्रपेक्षफलं कृष्यादि, विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कालान्तरफलत्वात्कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति, सेवादिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा । ‘यत्साक्षादपरोक्षात्’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्याद्यात्मान्तरप्रतिषेधश्रुतेः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत् , न ; भेददृष्ट्यपवादात् । यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभेदात् , अश्वमहिषवत् । कथं लक्षणभेद इति, उच्यते — ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत् राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम् ; विपरीतमितरस्य । ‘उपासीत’ इति वचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । ‘पुण्यो वै पुण्येन’ (बृ. उ. ३ । २ । १३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त ईश्वरः । नित्याशुद्धियोगात्संसारीतरः । यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः । तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत् , न । कस्मात् ? ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०) इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्चेश्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्यमुक्तोऽभ्युपगम्यते । बाह्यश्च बुद्ध्यादिसमाहारसन्तानाहङ्कारममत्वादिविपरीतप्रत्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भो नित्यविज्ञानावभासः चित्तचैत्त्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्षणविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणो भूतविशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्ध्यादिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रयासिद्धो हेतुः, ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत् सुखदुःखादियोगश्च, न ; निमित्तत्वे सति लोकविपर्ययाध्यारोपणात् , सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवति, एवमीश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्याध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च ; न स्वतः । आत्मदृष्ट्यनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते, स आत्मदृष्ट्यनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्याध्यारोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादि । अतो नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम् ; शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यविरोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् अभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वम् । तस्माच्छरीरेन्द्रियमनोबुद्धिविषयवेदनासन्तानस्याहङ्कारसम्बन्धादज्ञानबीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरूपापेक्षत्वादुभयोः ।
ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था = ‘ब्रह्म ह देवेभ्य’ समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायः अभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादाम्नायः । न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ‘तद्वनमित्युपासितव्यम्’ (के. उ. ४ । ६) इति हि वक्ष्यति । ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’ (के. उ. ३ । ६) इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिर्नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात् , गृहप्रासादरथशयनासनादिवत् , विपक्षे आत्मादिवत् । कर्मण एवेति चेत् , न ; परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च, तन्न नित्यसर्वज्ञकर्तृकम् ; किं तर्हि, कर्मण एव ; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युपगमाच्च । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात् , ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति, प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् , न ; दृष्टन्यायहानानुपपत्तेः ।
क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’ (बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्यभावादिति चेत् , न ; उक्तत्वात् । ‘न हिंस्यात्’ इतिवत्प्राप्त्यभावात्प्रतिषेधो नारभ्यत इति चेत् , न ; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवत्कर्त्रपेक्षफलं कृष्यादि, विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कालान्तरफलत्वात्कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति, सेवादिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा । ‘यत्साक्षादपरोक्षात्’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्याद्यात्मान्तरप्रतिषेधश्रुतेः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत् , न ; भेददृष्ट्यपवादात् । यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभेदात् , अश्वमहिषवत् । कथं लक्षणभेद इति, उच्यते — ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत् राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम् ; विपरीतमितरस्य । ‘उपासीत’ इति वचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । ‘पुण्यो वै पुण्येन’ (बृ. उ. ३ । २ । १३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त ईश्वरः । नित्याशुद्धियोगात्संसारीतरः । यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः । तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत् , न । कस्मात् ? ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०) इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्चेश्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्यमुक्तोऽभ्युपगम्यते । बाह्यश्च बुद्ध्यादिसमाहारसन्तानाहङ्कारममत्वादिविपरीतप्रत्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भो नित्यविज्ञानावभासः चित्तचैत्त्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्षणविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणो भूतविशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्ध्यादिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रयासिद्धो हेतुः, ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत् सुखदुःखादियोगश्च, न ; निमित्तत्वे सति लोकविपर्ययाध्यारोपणात् , सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवति, एवमीश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्याध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च ; न स्वतः । आत्मदृष्ट्यनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते, स आत्मदृष्ट्यनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्याध्यारोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादि । अतो नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम् ; शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यविरोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् अभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वम् । तस्माच्छरीरेन्द्रियमनोबुद्धिविषयवेदनासन्तानस्याहङ्कारसम्बन्धादज्ञानबीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरूपापेक्षत्वादुभयोः ।
ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति ।
Brahman was indeed beyond even the gods (ब्रह्म ह देवेभ्य) – this statement is made to emphasize that Brahman (ब्रह्म) is difficult to comprehend (ब्रह्मणो दुर्विज्ञेयता) and thus requires extra effort (यत्नाधिक्यार्था). The knowledge of Brahman (ब्रह्मविद्या) has been concluded (समाप्ता) upon which rests the goal of human life (यदधीनः पुरुषार्थः). Now, beyond this, through praise (अर्थवादेन), the difficulty of knowing Brahman is said (ब्रह्मणो दुर्विज्ञेयता उच्यते). Hence, one may ask: ‘Why indeed should one exert such intense effort in its pursuit?’ (तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यात् इति).
Notes:
दुर्विज्ञेय - difficult to know, this implies difficulty in not just theoretical understanding, but also experientially. Reason 1 for story: Self knowledge is subtle and effort is needed to understand and realise it.
शमाद्यर्थो वाम्नायः अभिमानशातनात् ।
Or (वा), this scriptural recollection (आम्नायः) has the purpose of promoting śama and related disciplines (शमाद्यर्थः), through the subduing of pride (अभिमानशातनात्).
Notes:
Reason 2 for story: To inculcate sadhana-catushtaya for subduing the identification with impermanent entities and feel proud about it.
शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादाम्नायः ।
Alternatively (वा), the aim may be to enjoin śama and the like as means to Brahmavidyā (शमादि ब्रह्मविद्यासाधनं विधित्सितं), and to that end (तदर्थः) this extolling statement (अयम् अर्थवादः) has been handed down (आम्नायः).
Reason 3 for story: To inculcate sadhana-catushtaya as a means for realisation of Brahman.
न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते ।
For, the one lacking in the discipline of śama and the rest (शमादिसाधनरहितस्य), being possessed of pride, attachment, aversion, and the like (अभिमानरागद्वेषादियुक्तस्य), has no capacity for the knowledge of Brahman (ब्रह्मविज्ञाने सामर्थ्यम् न अस्ति), because grasping of Brahman is possible only by the exclusion of external false notions (व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वात् ब्रह्मणः). And since (यस्मात्) the pride of Agni and the other gods (अग्न्यादीनां जयाभिमानं) is shown to be subdued (शातयति), and thereby the knowledge of Brahman is revealed upon the subsiding of pride (ततः च ब्रह्मविज्ञानं दर्शयति अभिमानोपशमे), therefore (तस्मात्) it is understood (अवसीयते) that this arthavāda is for the purpose of enjoining the disciplines such as śama (शमादिसाधनविधानार्थः अयम् अर्थवादः).
Notes:
Having pride one shuts off to good advice and knowledge. And then having raga-dvesha, the person becomes busy with objects of the world for getting happiness. Therefore, pride of oneself and likes-dislikes need to be controlled.
सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ‘तद्वनमित्युपासितव्यम्’ (के. उ. ४ । ६) इति हि वक्ष्यति ।
Or else (वा), the purpose may be for enjoining meditation on the conditioned form (सगुणोपासनार्थः), since Brahman is negated as an object of worship (अपोदितत्वात्). In the passage (नेदं यदिदम् उपासते) — “This is not what they worship” (के. उ. १।५–९), Brahman's nature as an object of meditation (उपास्यत्वम्) is negated (अपोदितम्). Therefore, having thus excluded worship (अपोदितत्वात्) and thereby leading to the understanding that Brahman is not to be meditated upon (अनुपास्यत्वे प्राप्ते), it becomes necessary to enjoin the meditation (उपासनं विधातव्यम्) of that very Brahman (तस्य एव ब्रह्मणः) in the form of the conditioned (सगुणत्वेन), both in the aspects of the presiding deities and the inner self (अधिदैवतम् अध्यात्मं च). That is indeed the purport (एवं अर्थः वेति). The scriptural text will later say (इति हि वक्ष्यति): (तद्वनम् इति उपासितव्यम्) — “That bliss is to be meditated upon” (के. उ. ४।६).
Notes:
The previous set of mantras stated: ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) - “This is not what they worship”. The message is that Brahman cannot be objectified as one normally does in worship. But then it should not be understood from this statement that worship of Brahman with attributes itself is unnecessary. To avoid such misconception, this story is stated to show that Brahman, which is attributeless, can appear as one with attributes for the devotee to raise above notion of individuality and realise that the same Brahman whom he or she has been worshipping as with attributes is the very Self which is attributeless. In this stage of worshipping Brahman with attributes, one sees Brahman as the inner controller (आध्यत्मिक) and cosmic deities (आधिदैविक) performing their various functions as governors of cosmological forces in this phenomenal world. One who has clear understanding of Brahman with and without attributes - only that person truly knows. Mundakopanishad states:
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ २.२.८ ॥
When Brahman that is both high and low is realised, the knot of the heart is untied; all doubts are solved; and all his karma is burnt up.
Consciousness appears as this world of matter perceptible by senses and also in a human form as avatara to teach humanity by establishing dharma and punishing the wicked (Gita 4.7 & 8). So to say all that is perceived is unreal is only partial truth, the actual is all that is perceived is nothing but an appearance of Consciousness. This recognition of unison between Brahman with and without attributes is understood and realised by only those who have realised the Self as Brahman. The ignorant rest will subscribe to one of the two views - Brahman with attributes and without attributes - and negate the other erroneously. The subscription of one view is correct for a particular sadhaka to realise the Self as Brahman, but to negate the other is an error.
How does attributeless Brahman appear to be Brahman with attributes? It happens without any change in attributeless Brahman. For example a grandfather can become a horse for a little grandchild to play with. Did the grandfather lose his human nature while becoming a horse? No. Without changing he appeared as a horse. And did the grandchild see only a horse in that grandfather when he appeared to become one? No. The grandchild was seeing human grandfather all along even when he saw it to be a horse. So attributeless Brahman appears to be with attributes for a devotee who sees Brahman that way so that the devotee can realise the Self as Brahman. There are many who prematurely give up Brahman with attributes thinking that they are prepared to tackle the Brahman without attributes as their mainstay. But as long as the individuality and I am this body/mind awareness is strong, this Brahman as without attributes makes no impact in one’s awareness. They get deluded to think they have risen above everyone who are forced to see Brahman with attributes while in fact they degrade themselves and are much worse than those who see Brahman with attributes.
Reason 4 for story: To establish Ishvara, Brahman with specific attributes, as necessity for an individual jiva to worship and benefit from so that one can then realise the Self as attributeless Brahman.
ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’ (के. उ. ३ । ६) इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्रीभवतीत्युपपद्यते ।
Thus the term Brahman (ब्रह्म इति) refers to the Supreme (परः), due to the contextual signs (लिङ्गात्). For none else (न हि अन्यत्र), other than the ever all knowing Supreme Lord (परात् ईश्वरात् नित्यसर्वज्ञात्), is there the power to override even Agni and others (परिभूय अग्न्यादीन् सामर्थ्यम् अस्ति) to render a straw as (strong as) lightning (तृणं वज्रीकर्तुं). From indications like “that not able to burn” (इत्यादि लिङ्गात् “तन्न शशाक दग्धुम्” (के. उ. ३.६)), it is concluded (इत्यवसीयते) that the implication of the word Brahman (ब्रह्मशब्दवाच्यः) is the Lord (ईश्वरः). For otherwise (न हि अन्यथा), fire would not fail to burn grass (अग्निः तृणं दग्धुं न उत्सहते), nor air to carry it (वायुः वा आदातुं). But by the will of the Lord (ईश्वरैच्छया), even a blade of grass may become indestructible (तृणं अपि वज्री भवति इति उपपद्यते). That being so (तत् सिद्धिः), the regular systematic functioning of the world (जगतः नियतप्रवृत्तेः) is explained.
Notes:
In this story Brahman is Ishvara due to the three contextual signs:
Supreme (पर) - no entity higher than it.
Ruler (ईश्वर) - one who controls every entity.
All knowledgeable ever (नित्यसर्वज्ञ) - always has full knowledge of everything. There is nothing that is unknown. Thats why he is karma-phala-data due to his all knowing capacity of all our past actions and also our current aspirations such that he makes sure our aspirations and the results of our past actions are somehow aligned as best as possible - yathakarma (results of past actions) and yathasrutam (vasanas as current aspirations) which determine our future - Kathopanishad 2.2.7.
Devotion is emphasized here - one needs to contemplate on the statement that even a blade of grass may become indestructible thus leading to the conclusion that all functioning of the world is according to the Lord’s will. A human takes this world to be subject to rigid inviolable laws having a systematic order (नियत-प्रवृत्ति) which are Lord’s will, but is all by the Lord Himself to to break such laws again by His own will as seen in this example where the grass becomes indestructible. This fact must be realised in one’s life.
श्रुतिस्मृतिप्रसिद्धिभिर्नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात् , गृहप्रासादरथशयनासनादिवत् , विपक्षे आत्मादिवत् ।
Even though the all-knowing, omnipotent Lord who is the inner Self of all is already established by sruti-smrti (श्रुतिस्मृतिप्रसिद्धिभिः... नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धे अपि), yet for determination of the scriptural purport (शास्त्रार्थनिश्चयार्थम्), it is being taught here. Whence is the existence of this Lord (ईश्वरस्य सद्भावसिद्धिः)? That is being stated (उच्यते). This universe (यदिदं जगत्) characterized by gods, gandharvas, yakṣas, rakṣasas, manes, piśācas, etc. (देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं), consisting of heaven, space, earth, sun, moon, planets, stars and the like (द्युवियत्पृथिवी आदित्यचन्द्रग्रहनक्षत्रविचित्रं), containing various places and means suited for the experience of different beings (विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि), is of a kind that cannot be produced even by supremely skillful artisans (तद... दुर्निर्माणं... अत्यन्तकुशलशिल्पिभिः अपि), having fixed sequence of emergence and cessation in accordance with place, time, and causes (देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम्). This universe must have been created (भवितुमर्हति) only by a will that knows the division of enjoyers and their karmas (एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं), due to its being an effect (कार्यत्वे सति) possessing the above qualities (यथोक्तलक्षणत्वात्), like a house, palace, chariot, bed, seat etc. (गृहप्रासादरथशयनासनादिवत्). Otherwise (विपक्षे), it would have to be like the Self (आत्मादिवत्), i.e., uncreated.
Notes
The proof for a Lord is this:
There is systematic functionality in the universe such that all entities work according to laws that are perfectly laid down. What binds these created entities to follow these laws?
Some argue that what we see as systematic in our timescale is in fact chaotic, if seen at a different timescale. Even if it be so, there is a definite cause-effect relationship that binds all objects is undeniable in this world. What binds the particular effect with only a particular cause and nothing else?
From a perspective of experiencers as individuals there are various types of beings with various propensities for enjoyment and there must be avenues available for them to enjoy and feel temporarily satiated. Imagine the external universe unable to satisfy the inner urges of various individuals, then how painful living would be. So who provides suitable avenues for enjoyment for the individuals to feel temporarily satiated?
There is a lot of interconnectedness between various individuals - the interactions between them leads to happiness to one or many and sorrow to another or others. Who manages this immense interconnectedness while ensuring that every individual is getting their due share of their individual karmaphala as happiness and sorrow at the same time?
There is a perfect sequence of emergence and cessation of every created object in accordance with place, time, and causes - who governs this sequence from birth to death forever?
All creation needs an intelligent being to make such creation possible. There cannot be any creation without an intelligent principle behind it. What is that intelligent principle?
Who ensures that those who want to get rid of their individuality get due help and environment for their aspiration of freedom to blossom into fruition?
Such a Lord, who is creator, has to be necessarily omnipotent (सर्वशक्त), omniscient (सर्वज्ञ), and omnipresent (सर्वव्यापी).
If there was not a Lord, then there is no creation possible which is contradictory to our experience. Only Self is uncreated and that alone remains beyond creation and is the essence for Ishvara and jiva. As a jiva, Ishvara is a fact - creation needs a creator.
Note that the yukti provided above for Ishvara-siddhi (establishing Ishvara) is only for our understanding and to help in our devotion to Ishvara. This yukti does not actually establish Ishvara who is already ever established and in whose light and governance we are even using yukti for Ishvara-siddhi.
पूर्वपक्षी - कर्मण एवेति चेत्
सिद्धान्ती - न ; परतन्त्रस्य निमित्तमात्रत्वात् ।
पूर्वपक्षी - If it be said: all this is karma alone (कर्मण एव इति).
सिद्धान्ती - Not so (न); because karma is dependent on something else (परतन्त्रस्य), being only a subordinate cause (निमित्तमात्रत्वात्).
पूर्वपक्षी - यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च, तन्न नित्यसर्वज्ञकर्तृकम् ; किं तर्हि, कर्मण एव ; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युपगमाच्च । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् ,
सिद्धान्ती - न ; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ,
पूर्वपक्षी - The variety of enjoyments (उपभोगवैचित्र्यं), the diversity of means (साधनवैचित्र्यं), the fixed sequence of events (नियतप्रवृत्तिनिवृत्तिक्रमं), all suited to place, time, and cause (देशकालनिमित्तानुरूप), all that is not by an omniscient being (तन्न नित्यसर्वज्ञकर्तृकम्). What then? By action alone. Because of apurva (तस्य अचिन्त्यप्रभावत्वात्) and because the role of being the cause of all results is accepted by all (सर्वैः च फलहेतुत्व-अभ्युपगमात्). When the results of actions as the cause suffices then what is the need for assuming someone irrelevant Īśvara (किम् ईश्वराधिककल्पनया इति)? The bestowing ability of the results of actions of eternal Ishvara and eternal all knower is not needed, if said so?
सिद्धान्ती - By Karma alone this diversity in enjoyments etc. is not explicable (न कर्मण एवोपभोगवैचित्र्याद्युपपद्यते). Why (कस्मात्)? Karma is dependent upon an agent (कर्तृतन्त्रत्वात् कर्मणः). Because karma is produced only by the effort of a conscious being (चितिमत्प्रयत्ननिर्वृत्तं हि कर्म). Once that effort ceases (तत् प्रयत्नोपरमात्), karma becomes dormant (उपरतं), and cannot, without a conscious initiator, bring about result at some future place or time (सद्देशान्तरे कालान्तरे वा... जनयिष्यति). It is not reasonable (न युक्तम्) to assume (अनुपेक्ष्य) some other instigator or director (प्रयोक्तृ) apart from the Self (अन्यत् आत्मनः).
Notes: According to purva-mimasa, apurva is that which is created when vidhi-nisheda karma is done and this apurva bears its fruit later. Note that not all karma creates apurva such as simply watching or eating etc. Purvamimasi considers apurva is sufficient to explain how a jiva gets the results of papa-punya as sorrow-happiness. This is negated by siddhanti. The opponent is also presenting an argument that karma alone explains all this creation through causality because Ishvara bestowing the results of actions will make Ishvara have वैषम्य-दोश (partial towards some) and नैगृण्य-दोश (bestowing unwanted results). The siddhanti states that karmaphala alone cannot be independent cause for the individuals to experience sukha-dukha:
Karma needs a karta to begin, to sustain and to complete - so it is not independent by itself and hence cannot be the primary cause.
When the effort by karta is removed, then the karma ends. And it is unreasonable to expect that that which has ended to bring results later at a particular time and place.
पूर्वपक्षी - कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति ।
सिद्धान्ती - न देशकालनिमित्तविशेषानभिज्ञत्वात्। यदि हि कर्ता देशादिविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात्, ततोऽनिष्टफलस्याप्रयोक्ता स्यात् ।
पूर्वपक्षी - If the agent himself will activate the karmaphala at the time of fruition of action (कर्तैव फलकाले प्रयोक्ता इति) - You are set in motion by me (मया निवर्तितः असि); I will direct you (त्वां प्रयोक्ष्ये) toward the result (फलाय) which is favorable to me (यत् आत्मानुरूपं फलम्).
सिद्धान्ती - Not so, because the agent is not knowledgeable about specific space, time, and cause (देशकालनिमित्तविशेषानभिज्ञत्वात्). If the agent were omniscient of specific space etc. (कर्तृ देशादिविशेषाभिज्ञः सन्), directing the action independently (स्वातन्त्र्येण कर्म नियुञ्ज्यात्), then he would never cause karma leading to undesirable results (ततः अनिष्टफलस्य अप्रयोक्ता स्यात्).
Notes: In this karta deciding the karmaphala is denied.
न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म ।
And it is not that without any (efficient) cause (निर्निमित्तम्) (apurva called कर्म which is) inherent with the self (आत्मसमवेतम्) but devoid of volition (of the self) (अनिच्छया) undergoes changes (by itself) like skin (चर्मवत् विकरोति).
Notes: Mimasa position of apurva inheres to the self (jiva) and produces results at appropriate time without any efficient cause directing it just as skin undergoes changes with time is being denied here.
न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति, प्रधानकर्तृसमवेतत्वात्कर्मणः ।
And it is not that something done by the self (आत्मकृतम्), inheres to the non-doer (अनकर्तृसमवेतम्) and then like a magnet (अयस्कान्तमणिवत्) attracts the results (आक्रष्टृ भवति) because the action is associated with a principal agent (प्रधानकर्तृसमवेतत्वात्कर्मणः).
Notes: Kshanika-vijnana position is that the self is ever changing and so how do they explain the results coming to a new self due to the actions done by an old self who is no more there? They claim that the results of actions done by an individual inhere to a non-doer and then the new self which is not the same as the old self that did the action attracts the results of actions done by the old self as a magnet. This position is denied here.
पूर्वपक्षी - भूताश्रयमिति चेत् ,
सिद्धान्ती - न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत्। न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् ।
पूर्वपक्षी - If it be said: karma is rooted in elements (भूताश्रयम्)?
सिद्धान्ती - Not so, because the elements are merely instruments (साधनत्वात्). These elements being only instruments for the actions of the doer, they operate during the act, and are discarded after the completion of the action like the plough after farming (हलादिवत् कर्त्रा परित्यक्तानि), and (such discarded instruments) do not provoke to cause effects later (न फलं कालान्तरे कर्तुं उत्सहन्ते). Indeed the plough does not make the grains enter the house (न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति). Also, both elements and karma are non-conscious (अचेतनत्वात्), and cannot act on their own (स्वतः प्रवृत्त्यनुपपत्तिः). If it can be argued: like wind (वायुवत्), (the inert) karma produces results? No, due to (the fact that inert objects producing results is) not established, (this argument is not admissible). The inert wind (therefore) has no self-initiated motion (न हि वायोः स्वतः प्रवृत्तिः सिद्धा), as observed with vehicles (रथादिषु दर्शनात्).
Notes: Carvaka says that karma-phala inheres to elements as they don’t accept anything beyond sense-perceptions, so only the gross body is only accepted with pratyaxa as the only pramana. But the elements are only instruments implying they are inert. And it has never been seen that inert instruments produce results like plough bringing the grains into the house. If one says, karma is like wind, which is inert but acts to produce the results - the reply is that this fact is not established. First one must establish that acetana-vastu has svatah pravrtti and since this fact is not established, so vayu also being acetana, cannot produce the result by its own. There is no vyapti of this fact of inert producing results on their own is said by giving example of chariots also.
पूर्वपक्षी - शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् ,
सिद्धान्ती - न ; दृष्टन्यायहानानुपपत्तेः ।
पूर्वपक्षी - karma gives results is from scripture (शास्त्रात् कर्मणः एव इति)? The scripture says that results arise through action (शास्त्रं हि क्रियातः फलसिद्धिम् आह), but not from God (न ईश्वरादेः). And it is not appropriate to go meaninglessly beyond scriptural pramana (न च... आनर्थक्यं युक्तं). If it is said: there is no separate pramāṇa to prove the existence of God (न च ईश्वरास्तित्वे प्रमाणान्तरम् अस्ति)?
सिद्धान्ती - Not so, because otherwise one falls into contradiction with observable logic (दृष्टन्यायहान... अनुपपत्तेः).
Notes: The argument here is - your position of Ishvara as karma-phala-daata is simply arthaapatti - plausible explanation, whereas the more authoritative shruti don't establish it. Sankaracharya first denies this with simply yukti (logic) and then gives shruti statements also to back it up.
क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः ।
There are indeed two kinds of action (क्रिया हि द्विविधा): one that produces visible results (दृष्टफला) and one that yields unseen results (अदृष्टफला च). Even the visible-result-yielding actions are of two kinds (दृष्टफलापि द्विविधा): those with immediate results (अनन्तरफला) and those whose results are delayed (कालान्तरफला च). Characteristics of immediate-result actions are such as walking, eating (अनन्तरफला गतिभुजिलक्षणा), while delayed-result actions are exemplified by agriculture and service (कालान्तरफला च कृषिसेवादिलक्षणा). Of these, the immediate-result actions have results immediate (फलापवर्गिण्येव), whereas the delayed-result ones produce outcomes after the action is done (उत्पन्नप्रध्वंसिनी), since the result of agriculture and service comes after farming and service (आत्मसेव्याद्यधीनं).
Notes: Yaga is like sevyadhina-karma - under the control of one who is served. The bestowal of results of actions in sevyadhina-karma depends on the one who is served. Having established with yukti that Ishvara is necessary as karma-phala-daata, now Sankaracharya gives sruti statements also.
न च उभय-न्याय-व्यतिरेकेण स्वतन्त्रं कर्म ततः वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्ट-न्याय-हानम्-उपपद्यते । तस्मात् शान्ते यागादिकर्मणि नित्यः कर्तृ-कर्मफल-विभागज्ञः ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’ (बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते ।
Moreover, action or therefore, its result, exists independently, without conforming to either of these two logical categories (आत्मसेव्याद्यधीन) (न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम्). Therefore, in achieving the results of actions, there is no violation of perceptual logic (कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते). Hence, when the ritual actions such as sacrifice are completed (शान्ते यागादिकर्मणि), it is reasonable to posit an eternal Lord (नित्यः ईश्वरः), who knows the division of agent, action, and result (कर्तृकर्मफलविभागज्ञ), and who, like the recipient of service, grants results corresponding to the ritual acts (सेव्यादिवत् यागाद्यनुरूपफलदातोपपद्यते). That very Lord is the inner Self of all beings (स आत्मभूतः सर्वस्य), the witness of all thoughts and results of action (सर्वक्रियाफलप्रत्ययसाक्षी), of the nature of eternal knowledge (नित्यविज्ञानस्वभावः), untouched by the attributes of saṃsāra (संसारधर्मैरसंस्पृष्टः). Scriptural statements support this: the Self is not tainted by the sufferings of the world - न लिप्यते लोकदुःखेन बाह्यः (Kaṭha 2.2.11), (the Self) transcends old age and death - जरां मृत्युमत्येति (Bṛhadāraṇyaka 3.5.1), (the Self is) devoid of decay and death - विजरो विमृत्युः (Chāndogya 8.7.1), whatever (Ishvara) desires and whatever (Ishvara) wills (will come to fruition) - सत्यकामः सत्यसङ्कल्पः (Chāndogya 8.7.1), this is the Lord of all - एष सर्वेश्वरः (Bṛhadāraṇyaka 4.4.22), (Ishvara) prompts meritorious actions - पुण्यं कर्म कारयति, the other, not eating, witnesses (Ishvara as indweller) - अनश्नन्नन्यो अभिचाकशीति (Muṇḍaka 3.1.1), under the control of this imperishable (Ishvara) - एतस्य वा अक्षरस्य प्रशासने (Bṛhadāraṇyaka 3.8.9), and so on, which assert the reality of a non-saṃsāric, eternally liberated Self (असंसारिण एकस्यात्मनो नित्यमुक्तस्य). There are also thousands of smṛti texts supporting this (स्मृतयश्च सहस्रशो विद्यन्ते).
Notes: That very Lord is the inner Self of all beings (स आत्मभूतः सर्वस्य) - this is to avoid infinite regression of there being a Lord to the Lord and so on. The opponent’s argument that scripture does not state Ishvara is denied by the proponent through various scriptural statements - the first three statements are about unconditioned Consciousness while the rest are Consciousness conditioned by Maya - Ishvara.
न च अर्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञान-उत्पादकत्वात् । न च उत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधात् च ।
And these (statements about Ishvara) cannot be imagined as mere eulogies (न च अर्थवादाः शक्यन्ते कल्पयितुम्), because they produce valid knowledge (about Ishvara), being not part of any other injunction (अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात्). Nor can the knowledge thus produced be sublated (न च उत्पन्नं विज्ञानं बाध्यते), as there is no opposing declaration (anywhere in scripture)(अप्रतिषेधाच्च).
Notes: one can say that all these statements are arthavaada - statements of praise without actually meaning what they meant. Arthavada are those which are stated for a purpose such as inspiration and they are given in a specific context - they are not to be taken true literally. They don’t stand true independently. Pramana-vakya stand as truth independently as they are sources of knowledge. The statements about Ishvara in scriptures are not arthavada, but pramana. For example: Durva-stuti is a stuti praising Durva which is chanted while picking it for puja. This stuti, which gives knowledge, is for a specific purpose to pick durva, not for giving knowledge of Durva itself and hence it is arthavada. In Shankha-puja this verse from skandapurana Verse 2.5.4.45: दर्शनेनैव शंखस्य किं पुनः स्पर्शने कृते । विलयं यांति पापानि हिमवद्भास्करोदये ॥ ४५ ॥ is chanted. Also for pradakshina this is chanted: यानि कानि च पापानि जन्मांतर कृतानि च। तानि सवार्णि नश्यन्तु प्रदक्षिणे पदे-पदे।।
पूर्वपक्षी - न च ईश्वरः न अस्ति इति निषेधः अस्ति । प्राप्ति-अभावात् इति चेत्
सिद्धान्ती - न ; उक्तत्वात् ।
पूर्वपक्षी - There is not any scriptural negation of the existence of Īśvara (न च ईश्वरः नास्तीति निषेधः अस्ति). If (it is said that such negation is absent) due to the absence of a prior affirmation (प्राप्त्यभावादिति)?
सिद्धान्ती - That is not acceptable because the existence of Īśvara has already been affirmed.
Notes: If Ishvara is actually false and never ascertained in Vedas to exist, then there is no need to have negation either - this is the argument by the opponent. The proponent says we have already given references in scriptures that affirm Ishvara.
पूर्वपक्षी - ‘न हिंस्यात्’ इतिवत्प्राप्त्यभावात्प्रतिषेधो नारभ्यत इति चेत्
सिद्धान्ती - न ; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति ।
पूर्वपक्षी - Just like the prohibition of violence (न हिंस्यात्) is not there when there is no possibility of violence.
सिद्धान्ती - No. For the presence of Ishvara, the logic has been given (ईश्वरसद्भावे न्यायस्योक्तत्वात्). Furthermore, in the giving of the results of action, there is no prohibition regarding the agency of Īśvara, time, and so on (कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधः अस्ति).
Notes: The yukti (logic) for existence of Ishvara has been given and also for the bestowal of results of actions also there is no denial from sruti (scripture). Then Sankaracharya proceeds to summarise whatever has been stated.
न च निमित्तान्तरनिरपेक्षम् केवलेन कर्तृ-एव प्रयुक्तं फलदं दृष्टम् । न च विनष्टः अपि यागः कालान्तरे फलदः भवति । सेव्यबुद्धिवत् सेवकेन सर्वज्ञ-ईश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टे अपि कर्मणि सेव्यात् इव ईश्वरात् फलं कर्तुः भवति इति युक्तम् । न तु पुनः पदार्थाः वाक्यशतेन अपि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु च अग्निरनुष्णः भवति । एवं कर्मणः अपि कालान्तरे फलं द्विप्रकारम् एव उपलभ्यते । बीज-क्षेत्र-संस्कार-परिरक्षा-विज्ञानवत् कर्तृ-अपेक्षफलं कृष्यादि, विज्ञानवत् सेव्यबुद्धि-संस्कार-अपेक्षफलं च सेवादि। यागादेः कर्मणः तथा अविज्ञानवत् कर्तृ अपेक्षफलत्व-अनुपपत्तौ कालान्तर-फलत्वात् कर्म-देश-काल-निमित्त-विपाक-विभागज्ञ-बुद्धि-संस्कार-अपेक्षं फलं भवितुम् अर्हति, सेवादि-कर्म-अनुरूपफलज्ञ-सेव्यबुद्धि-संस्कार-अपेक्ष-फलस्य इव । तस्मात् सिद्धः सर्वज्ञः ईश्वरः सर्व-जन्तु-बुद्धि-कर्म-फल-विभाग-साक्षी सर्वभूतान्तरात्मा । ‘यत्साक्षादपरोक्षात्’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्यादि-आत्मान्तरप्रतिषेधश्रुतेः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चन-आत्मत्वेन उपदिश्यते ।
It is not seen that an action produces results independently of its supporting causes (न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम्). Nor does a sacrifice, once ended, yield results on its own at a later time (न च विनष्टोऽपि यागः कालान्तरे फलदो भवति). But just as service yields results through the grace of the recipient (सेव्यबुद्धिवत्), so too, the results of the performance of ritual actions such as sacrifice are bestowed by the all-knowing Lord (सर्वज्ञेश्वरबुद्धौ) even when the action has ceased to exist (विनष्टेऽपि कर्मणि सेव्यादिव ईश्वरात् फलं कर्तुर्भवति) is appropriate. And again, the nature of substances do not change with time and place even if (contradictory) statements are made hundreds of times (न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति)—just as fire does not lose its heat in a different place or time (न हि देशकालान्तरेषु च अग्निः अनुष्णो भवति).
In this way, action, that yields results at a later time, are only of two types (एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते): the results that are dependent on an agent performing farming with knowledge about seed, agricultural practices, protection, etc. (बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवत्कर्त्रपेक्षफलं कृष्यादि), and the results of service that are dependent on the impressions of knowledgeable recipient (विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि). Since in the case of ritual actions like sacrifice (यागादेः), it is not reasonable to attribute the result to an agent devoid of such knowledge (अविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ), the result must be attributed to impressions of the mind of the one who knows the distribution of space, time, and causes (देशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं), just as service yields results in accordance with the knowledge of the recipient.
Therefore, the all-knowing Lord (सर्वज्ञ ईश्वरः) is established as the inner self of all beings (सर्वभूतान्तरात्मा), the witness of the actions and results of all beings (सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी), as the śruti says: which is direct and immediate - यत्साक्षादपरोक्षात्, the Self which is inner of all - य आत्मा सर्वान्तरः (Bṛhadāraṇyaka 3.4.1). This very one is the self indeed of all beings (स एव चात्रात्मा जन्तूनाम्), as other knowers and seers are denied: there is no other seer, listener, thinker, knower - नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, there is no other knower - नान्यदतोऽस्ति विज्ञातृ (Bṛhadāraṇyaka 3.7.23, 3.8.11), you are that - तत्त्वमसि (Chāndogya 6.8.7), the nature (of that Lord) is affirmed (चात्मत्वोपदेशात्). A lump of clay is never taught as being of the nature of gold (न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते).
Notes: A summary of all that has been already said is given above. The summary is:
Argument - The variety of enjoyments (उपभोगवैचित्र्यं), the diversity of means (साधनवैचित्र्यं), the fixed sequence of events (नियतप्रवृत्तिनिवृत्तिक्रमं), all suited to place, time, and cause (देशकालनिमित्तानुरूप), all that is by action alone because of apurva. Denial - By Karma alone this diversity in enjoyments etc. is not explicable (न कर्मण एवोपभोगवैचित्र्याद्युपपद्यते). Why (कस्मात्)?
Karma is dependent upon an agent (कर्तृतन्त्रत्वात् कर्मणः) because karma is produced only by the effort of a conscious being (चितिमत्प्रयत्ननिर्वृत्तं हि कर्म).
Once that effort ceases (तत् प्रयत्नोपरमात्), karma becomes dormant (उपरतं), and cannot, without a conscious initiator, bring about result at some future place or time (सद्देशान्तरे कालान्तरे वा... जनयिष्यति). It is not reasonable (न युक्तम्) to assume (अनुपेक्ष्य) some other instigator or director (प्रयोक्तृ) apart from the Self (अन्यत् आत्मनः).
Argument - The agent himself will activate the karmaphala at the time of fruition of action (कर्तैव फलकाले प्रयोक्ता इति)?
Denial - Not so, because the agent is not knowledgeable about specific space, time, and cause (देशकालनिमित्तविशेषानभिज्ञत्वात्). If the agent were omniscient of specific space etc. (कर्तृ देशादिविशेषाभिज्ञः सन्), directing the action independently (स्वातन्त्र्येण कर्म नियुञ्ज्यात्), then he would never cause karma leading to undesirable results (ततः अनिष्टफलस्य अप्रयोक्ता स्यात्).
Argument - Apurva without any (efficient) cause (निर्निमित्तम्) inherent with the self (आत्मसमवेतम्) but devoid of volition (of the self) (अनिच्छया) undergoes changes (by itself) with time.
Denial - No.
Argument - karma is rooted in elements (भूताश्रयम्).
Denial - Not so, because the elements are merely instruments (साधनत्वात्). These elements being only instruments for the actions of the doer, they operate during the act, and are discarded after the completion of the action like the plough after farming (हलादिवत् कर्त्रा परित्यक्तानि), and (such discarded instruments) do not provoke to cause effects later (न फलं कालान्तरे कर्तुं उत्सहन्ते).
Argument - The scripture says that results arise through action (शास्त्रं हि क्रियातः फलसिद्धिम् आह), but not from God.
Denial:
Contradiction with observable logic. Action, that yields results at a later time, are only of two types (एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते): the results that are dependent on an agent and the results of service that are dependent on the impressions of knowledgeable recipient. Since in the case of ritual actions like sacrifice (यागादेः), it is not reasonable to attribute the result to an agent devoid of such knowledge (अविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ), the result must be attributed to impressions of the mind of the one who knows the distribution of space, time, and causes (देशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं), just as service yields results in accordance with the knowledge of the recipient.
Hence, when the ritual actions such as sacrifice are completed (शान्ते यागादिकर्मणि), it is reasonable to posit an eternal Lord (नित्यः ईश्वरः), who knows the division of agent, action, and result (कर्तृकर्मफलविभागज्ञ), and who, like the recipient of service, grants results corresponding to the ritual acts (सेव्यादिवत् यागाद्यनुरूपफलदातोपपद्यते). That very Lord is the inner Self of all beings (स आत्मभूतः सर्वस्य), the witness of all thoughts and results of action (सर्वक्रियाफलप्रत्ययसाक्षी), of the nature of eternal knowledge (नित्यविज्ञानस्वभावः), untouched by the attributes of saṃsāra (संसारधर्मैरसंस्पृष्टः).
Scriptural statements support this existence of Ishvara as a karma-phala-data.
Now a new section of establishing the essential oneness between Jiva and Ishvara begins. The opponent has accepted Ishvara as karma-phala-data, but maintains that jiva and Ishvara are distinct which is against scriptures. Sankaracharya establishes that oneness between jiva and Ishvara.
पूर्वपक्षी - ज्ञान-शक्ति-कर्म-उपास्य-उपासक-शुद्ध-अशुद्ध-मुक्त-अमुक्त-भेदात् आत्मभेदः एव इति चेत् ,
सिद्धान्ती - न ; भेददृष्टि-अपवादात् ।
पूर्वपक्षी - यदुक्तं संसारिणः ईश्वारात् अनन्या इति तत् न ।
सिद्धान्ती - किं तर्हि ?
पूर्वपक्षी - भेदः एव संसारी-आत्मनाम् ।
सिद्धान्ती - कस्मात् ?
पूर्वपक्षी - लक्षण-भेदात् , अश्वमहिषवत् ।
सिद्धान्ती - कथं लक्षणभेदः?
पूर्वपक्षी - इति, उच्यते — ईश्वरस्य तावत् नित्यं सर्वविषयं ज्ञानं सवितृ-प्रकाशवत् । तत् विपरीतं संसारिणां खद्योतस्य इव । तथा एव शक्तिभेदः अपि । नित्या सर्वविषया च ईश्वरशक्तिः ; विपरीत-इतरस्य । कर्म च चित्-स्वरूप-आत्मसत्ता-मात्र-निमित्तम्-ईश्वरस्य। औष्ण्य-स्वरूप-द्रव्य-सत्ता-मात्र-निमित्त-दहन-कर्मवत् राजा-अयस्कान्त-प्रकाश-कर्मवत्-च स्वात्मनः-अविक्रिया रूपम् ; विपरीतम्-इतरस्य । ‘उपासीत’ इति वचनात्-उपास्य ईश्वरः गुरुराजवत् । उपासकः च इतरः शिष्यभृत्यवत् । अपहत-पाप्मादि-श्रवणात् नित्यशुद्धः ईश्वरः । ‘पुण्यो वै पुण्येन’ (बृ. उ. ३ । २ । १३) इति वचनात् विरीतः इतरः । अतः एव नित्यमुक्तः ईश्वरः । नित्य-अशुद्धि-योगात् संसारी इतरः । यत्र च ज्ञानादि-लक्षण-भेदः अस्ति तत्र भेदः दृष्टः यथा अश्वमहिषयोः । तथा ज्ञानादि-लक्षण-भेदात् ईश्वरात् आत्मनाम् भेदः अस्ति इति चेत्
सिद्धान्ती - न।
पूर्वपक्षी - कस्मात् ?
सिद्धान्ती - ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०) इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते ।
पूर्वपक्षी - The distinction in Knowledge, power, action, object of worship and worshipper, pure and impure, free and bound—if held to differentiate the nature (of jiva from Ishvara) (ज्ञानशक्तिकर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत्)?
सिद्धान्ती - No. Because those distinctions are denied (in scriptures) (भेददृष्ट्यपवादात्).
पूर्वपक्षी - What was claimed — that the jivas are non-different from the Lord — is not valid (यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न).
सिद्धान्ती - What then?
पूर्वपक्षी - There is a distinction in jiva and Ishvara (भेद एव संसार्यात्मनाम्).
सिद्धान्ती - Why?
पूर्वपक्षी - Because of differences in characteristics (लक्षणभेदात्), just like between a horse and a buffalo (अश्वमहिषवत्).
सिद्धान्ती - How is this distinction in characteristics?
पूर्वपक्षी - It is said —
the knowledge of the Lord is eternal and about all objects like sunlight (ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत्). But for the jīva in bondage, it is opposite, like that of a firefly (तद्विपरीतं संसारिणां खद्योतस्येव).
So too, their powers differ (तथैव शक्तिभेदोऽपि). The Lord’s power is eternal and about all objects; the other's is the opposite (नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य).
The Lord’s action is merely due to the awareness of one’s nature as Consciousness (कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तं ईश्वरस्य), like the substance with its mere nature of heat causes burning action (औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत्), and in the presence of the king actions take place like attraction by a magnet but oneself being a non-doer (राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम्), while the opposite holds for the jīva (विपरीतमितरस्य).
Because of the scriptural injunction - the Lord is to be worshipped (उपासीत), Ishvara is like a guru and a king, and the jīva is the worshipper, like a disciple or a servant (उपास्य ईश्वरो गुरुराजवत्; उपासकश्चेतरः शिष्यभृत्यवत्).
The Lord is eternally pure, as indicated by statements like (अपहतपाप्मा) etc., whereas the jīva is said to be the opposite by statements like (पुण्यो वै पुण्येन) (Bṛhadāraṇyaka 3.2.13).
Hence the Lord is eternally liberated (नित्यमुक्त ईश्वरः), and the jīva is in bondage due to association with impurity (नित्याशुद्धयोगात् संसारी इतरः).
Wherever differences in characteristics such as knowledge and so on exist, there difference is observed, just as between horse and buffalo (यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः), so also if said that differences in characteristics such as knowledge and so on there is a difference between Ishvara and jiva (तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत्)?
सिद्धान्ती - No.
पूर्वपक्षी - Why?
सिद्धान्ती - Because the śruti says: he who sees (Ishvara as) other and I as different from that (Ishvara), does not know - अन्योऽसावन्योऽहमस्मीति न स वेद (Bṛhadāraṇyaka 1.4.10), those worlds are also perishable - ते क्षय्यलोका भवन्ति (Chāndogya 7.25.2), and he attains death to death - मृत्योः स मृत्युमाप्नोति (Kaṭha 2.1.10) — all of which refute the vision of difference. There are also thousands of texts asserting non-duality (एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते).
यदुक्तम् ज्ञानादि-लक्षण-भेदात्-इति अत्र उच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यः व्यतिरिक्ताः विलक्षणात् च ईश्वरात् भिन्नलक्षणाः आत्मानः न सन्ति । एकः एव ईश्वरः च आत्मा सर्वभूतानाम् नित्यमुक्तः अभ्युपगम्यते ।
(There is a difference between jiva and Ishvara) due to the stated differences in knowledge and so on as said here (यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते) is not acceptable (अनभ्युपगमात्). There is no distinct characteristic of Self from Ishvara other than the separate conditionings of intellect, etc. (बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्च ईश्वराद्भिन्नलक्षणा आत्मनो न सन्ति). One single Īśvara is accepted as the self of all beings, eternally liberated (एक एव ईश्वरश्च आत्मा सर्वभूतानां नित्यमुक्तः अभ्युपगम्यते).
Notes: Ishvara is caitanya - this is the implied meaning here unlike the general meaning of caitanya with upadhi of maya which is vacyartha for the word Ishvara. Ishvara as lakshyartha for sakshi is used here. So other than conditionings of jiva such as buddhi etc. (pratibimba vada - pure consciousness reflected in buddhi or avacceda vada - pure consciousness conditioned by buddhi), there is no essential difference between jiva and Ishvara as caitanya. Ishvara is atma of jiva, not paraoxa, but aparoxa.
बाह्यः च बुद्ध्यादि-समाहार-सन्तान-अहङ्कार-ममत्वादि-विपरीत-प्रत्यय-प्रबन्ध-अविच्छेदलक्षणः नित्य-शुद्ध-बुद्ध-मुक्त-स्वरूप-विज्ञानात्म-ईश्वर-गर्भः नित्य-विज्ञान-अवभासः चित्त-चैत्त्य-बीज-बीजि-स्वभावः कल्पितः अनित्य-विज्ञानः ईश्वर-लक्षण-विपरीतः अभ्युपगम्यते । यस्य अविच्छेदे संसारव्यवहारः; विच्छेदे च मोक्षव्यवहारः ।
The jiva (बाह्य), whose characteristics is the continuation of bondage of contradiction between I and mine due to aggregate of the conditionings of eye, intellect, etc. (बुद्ध्यादिसमाहारसन्तानाहङ्कारममत्वादिविपरीतप्रत्ययप्रबन्धाविच्छेदलक्षणः), whose essential nature as Self is Ishvara who is the ever pure-knowledgeable-free-consciousness (नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भः), ever a reflection of consciousness (नित्यविज्ञानावभासः), who identifies with experience-sukha-dukha-avidya-sharira (चित्तचैत्त्यबीजबीजिस्वभावः), imagined to be temporary (reflected) consciousness is obtained as opposite to the nature of Ishvara (कल्पितोऽनित्यविज्ञान ईश्वरलक्षणविपरीतः अभ्युपगम्यते). While identiified (with conditionings), the experience is of samsara (अविच्छेदे संसारव्यवहारः); when freed (from conditionings), the experience is of liberation (विच्छेदे च मोक्षव्यवहारः).
अन्यः च मृत्प्रलेपवत् प्रत्यक्षप्रध्वंसः देव-पितृ-मनुष्यादि-लक्षणः भूत-विशेष-समाहारः न पुनः चतुर्थः अन्यः भिन्नलक्षणः ईश्वरात् अभ्युपगम्यते ।
Another (definition where jiva is seen as body which is) like a coating of clay (on the houses) (मृत्प्रलेपवत्) in the form of gods, ancestors, and humans (देवपितृमनुष्यादिलक्षणः), which is observed to be destroyed (प्रत्यक्षप्रध्वंसः) made of a specific aggregate of elements (भूतविशेषसमाहारः) is not true (न). Again this is the fourth (पुनः चतुर्थः) (as it is the substratum of the other three avasthas) whose nature is different from Īśvara (अन्यः भिन्नलक्षणः ईश्वरात्) is not accepted (अभ्युपगम्यते).
बुद्ध्यादि-कल्पित-आत्म-व्यतिरेक-अभिप्रायेण तु लक्षण-भेदात् इति आश्रयासिद्धः हेतुः, ईश्वरात्-अन्यस्य आत्मनः असत्त्वात् ।
If one argues for difference based on characteristics (भिन्नलक्षणत्वात्), such reasoning fails (न सिध्यति), because the reason lacks a valid substratum (आश्रयासिद्धः हेतुः), as there exists no other Self apart from Īśvara (ईश्वरात् अन्यस्य आत्मनः असत्त्वात्).
Notes: Three definitions of jiva have been given, two of which have been denied as apparent - not truth, while the third one which is truth is obvious - thereby establishing that one cannot say that there is a real distinction between Ishvara and jiva.
Definition 1: Jiva is the reflected consciousness alone
Definition 2: Jiva is perishable body
Definition 3: Jiva is Pure Consciousness
The first two definitions lead to सिद्ध-साधनता-दोषः - stating the obvious as nothing new is established, because Vedanta agrees that with those incorrect or limited definitions of jiva, there will be a distinction of jiva from Ishvara. The last one is आश्रयासिद्धि-दोषः - jivatva as differnet from Ishvara itself is denied then what to speak of distinction between it and Ishvara.
पूर्वपक्षी - ईश्वरस्य एव विरुद्धलक्षणत्वम् अयुक्तम् इति चेत् सुखदुःखादियोगः च,
सिद्धन्ती - न; निमित्तत्वे सति लोक-विपर्यय-अध्यारोपणात्, सवितृवत् । यथा हि सविता नित्य-प्रकाशरूपत्वात् लोक-अभिव्यक्ति-अनभिव्यक्ति-निमित्तत्वे सति लोक-दृष्टि-विपर्ययेण-उदयास्तमय-अहोरात्रादि-कर्तृत्व-अध्यारोपभाक् भवति, एवम् ईश्वरे नित्य-विज्ञान-शक्ति-रूपे लोक-ज्ञान-अपोह-सुखदुःख-स्मृत्यादि-निमित्तत्वे सति लोक-विपरीत-बुद्धि-अध्यारोपितम् विपरीत-लक्षणत्वम् सुखदुःखादयः च ; न स्वतः ।
पूर्वपक्षी - If (Ishvara and jiva are not distinct) then Ishvara’s associating with opposiing nature of pleasure and pain (as seen in jiva) is improper (सुखदुःखसंयोगादिविपरीतधर्मोपपत्तिः ईश्वरस्य न युक्ता इति चेत्).
सिद्धन्ती - Not so (न), being a cause, due to erroneous superimposition by people (लोकविपर्ययाध्यारोपणात्), just like in the case of the sun (सवितृवत्). Just as the sun (यथा हि सविता), being ever luminous (नित्यप्रकाशकः सूर्यः), is seen as causing manifesting and non-manifesting of this world (लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे), perceived by the person as rising and setting to superimpose upon it doership of day and night (लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवति), in the same way (एवम्), upon Ishvara (ईश्वरे), who is ever conscious and power (seen wrt illumination by upadhis) (नित्यविज्ञानशक्तिरूपे), the giver of sorrow-happiness etc. contrary to his nature (विपरीतलक्षणत्वं सुखदुःखादयश्च) being a cause for the expereince-forgetfulness-sorrow-happiness-memory of a person (लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति) is superimposed due to erroneous understanding by a person (लोकविपरीतबुद्ध्याध्यारोपितं), but not by oneself (स्वतः).
आत्म-दृष्टि-अनुरूप-अध्यारोपात् च। यथा घनादिविप्रकीर्णे अम्बरे येन एव सवितृप्रकाशः न दृश्यते, सः आत्मदृष्टि-अनुरूपमम्-एव-अध्यस्यति सविता-इदानीम्-इह न प्रकाशयति-इति सत्येव प्रकाशे अन्यत्र भ्रान्त्या । एवम् इह बौद्धादिवृत्ति-उद्भव-अभिभव-आकुल-भ्रान्ति-अध्यारोपितः सुखदुःखादियोगः उपपद्यते । तत् स्मरणात् च । तस्य एव ईश्वरस्य एव हि स्मरणम् ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादि। अतः नित्यमुक्तः एकस्मिन् सवितः इव लोक-अविद्या-अध्यारोपितम् ईश्वरे संसारित्वम्; शास्त्रादि-प्रामाण्यात्-अभ्युपगतमसंसारित्वम् इति अविरोधः इति।
Due to superimposition in accordance with one’s own (ignorant) vision of the Self (आत्मदृष्ट्यनुरूपाध्यारोपात्), just as in a sky scattered with clouds (घनादिविप्रकीर्णेऽम्बरे), due to which the sunlight (सवितृप्रकाशः) is not seen by someone, that person superimposes according to his own perception: “the sun is not shining now” (सवितेदानीमिह न प्रकाशयतीति). Thus, even though light truly exists (सत्येव प्रकाशे), due to error (भ्रान्त्या), it is thought to be absent elsewhere.
In the same way, due to the disturbance and confusion arising and falling of the mental modifications (बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्या), the association of pleasure and pain, etc. (सुखदुःखादियोगः) is superimposed (आध्यारोपितः) upon the Self. And from that arises memory (तत्स्मरणात्). That memory is indeed of the very same Īśvara (तस्यैव ईश्वरस्यैव हि स्मरणम्), as stated in the Gītā:
“From Me come memory, knowledge, and their removal” — मत्तः स्मृतिर्ज्ञानमपोहनं च (Bhagavad Gītā 15.15)
“I do not take anyone’s sin” — नादत्ते कस्यचित्पापम् (Bhagavad Gītā 5.15)
Therefore, just as the sun is ever free (नित्यमुक्तः) despite the superimposition of clouds, similarly, the Īśvara upon whom the world’s ignorance is superimposed (लोकाविद्याध्यारोपितमीश्वरः) appears to be bound (संसारित्वम्), but according to scriptural authority (शास्त्रादिप्रामाण्यात्), He is accepted as ever free (असंसारित्वम्). Hence, there is no contradiction (अविरोधः).
Notes: Superimposition happens due to ignorance - thoughts or any experience with I as an individual as its basis is a superimposition on Consciousness, I. Just as the sun, even though ever shining as seen by its light elsewhere, is erroneously thought to be not shining when one is under a cloud that blocks the sunlight. Why does it happen? Due to the continuous rise and fall of the thought which leads to distraction from the awareness of the Self, one identifies with these thoughts, to take up the superimposed identities according to the thought - I am mother, I am fat, I am running, etc. then we have superimposed those thoughts on the Self. So in Gita it is said don’t be carried away by the thoughts, be उदासीन - be equanimous towards situations of happiness and sorrow. This way one has to reduce the quantity of thoughts and also the quality of thoughts which are prone to nishiddha or kaamya karma.
Consciousness becomes nimitta for all thoughts - recollection, knowledge and forgetfulness. These are representative of all thoughts. Because it is nimitta, it is thought to be affected, but in reality it is not just like the sunlight is unaffected by whatever happens to its light. Removing samsaritva means removing jivatva - I am karta, bhokta etc.
There are 5 bhedas that need to be removed to understand oneness as I.
Ishvara-jagat-bheda
Jagat-jagat-bheda
Jiva-jagat bheda
Jiva-jiva bheda
Jiva ishvara bheda
These 5 differences can be resolved by looking at the material sameness or the same consciousness as substratum.
एतेन प्रत्येकम् ज्ञानादिभेदः प्रत्युक्तः। सौक्ष्म्य-चैतन्य-सर्वगतत्वादि-अविशेषे च भेदहेतु-अभावात्। विक्रियावत्त्वे च अनित्यत्वात्। मोक्षे च विशेष-अनभ्युपगमात् अभ्युपगमे च अनित्यत्वप्रसङ्गात् । अविद्यावत् उपलभ्यत्वात् च भेदस्य तत् क्षये अनुपपत्तिः इति सिद्धम् एकत्वम्। तस्मात् शरीर-इन्द्रिय-मनः-बुद्धि-विषय-वेदनासन्तानस्य अहङ्कार-सम्बन्धात् अज्ञान-बीजस्य नित्य-विज्ञान-अन्यनिमित्तस्य आत्मतत्त्व-याथात्म्यविज्ञानात् विनिवृत्तौ अज्ञानबीजस्य विच्छेदः आत्मनः मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरूप-अपेक्षत्वात् उभयोः ।
By this, the distinctions in individual knowledge and other faculties (प्रत्येकं ज्ञानादिभेदः) are refuted. Due to the subtlety, consciousness, and all-pervasiveness (सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे), there is no basis for difference (भेदहेत्वभावात्). If there were transformation (विक्रियावत्त्वे), it would imply impermanence (अनित्यत्वात्). And in liberation (मोक्षे), since no special transformation is accepted (विशेषानभ्युपगमात्), accepting such would again imply impermanence (अनित्यत्वप्रसङ्गात्).
Also, since difference is experienced like ignorance (अविद्यावदुपलभ्यत्वात्), it cannot persist once ignorance is destroyed (तत्क्षयेऽनुपपत्तिः). Thus, oneness is established (सिद्धमेकत्वम्).
Therefore, due to the connection of the stream of bodily, sensory, mental, intellectual, and object-based experiences (शरीरेन्द्रियमनोबुद्धिविषयवेदनासन्तानस्य) with ego (अहङ्कारसम्बन्धात्) and the seed of ignorance (अज्ञानबीजस्य), the cessation of that seed of ignorance—through the knowledge of the true nature of the Self (आत्मतत्त्वयाथात्म्यविज्ञानात्) which is eternal and causeless (नित्यविज्ञानान्यनिमित्तस्य)—is called liberation of the Self (आत्मनो मोक्षसंज्ञा). In the opposite case, it is called bondage (बन्धसंज्ञा), both being dependent on the nature of the Self (स्वरूपापेक्षत्वात्).
तृतीयः खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त ॥१॥
ब्रह्म देवेभ्यः विजिग्ये ह। देवाः तस्य ब्रह्मणः विजये अमहीयन्त ह।
ब्रह्म = Brahman, ह = indeed, देवेभ्यः = for devas, विजिग्ये = achieved victory, तस्य = that, ह = verily, ब्रह्मणः = of Brahman, विजये = in victory, देवाः = devas, अमहीयन्त = were glorified
Indeed Brahman achieved victory for gods. The gods were verily glorified in the victory of that Brahman.
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
ह - अवययम्
देवेभ्यः - देव, पु, च, एक
विजिग्ये - वि + जि, आत्मनेपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - जि जये - भ्वादिः
तस्य - तद्, नपु, ष, एक
ब्रह्मणः - ब्रह्मन्, नपु, ष, एक
विजये - विजय, पु, स, एक
देवाः - देव, पु, प्र, बहु
अमहीयन्त - मही, आत्मनेपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, बहु, भ्वादिः
ब्रह्म ह देवेभ्यो विजिग्ये । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इत्यादिश्रवणात् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पमत्यन्तमेवासद्दृष्टम् । तथेदं ब्रह्माविज्ञातत्वादसदेवेति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देवः, ईश्वराणामपि परमेश्वरः, दुर्विज्ञेयः, देवानां जयहेतुः, असुराणां पराजयहेतुः ; तत्कथं नास्तीत्येतस्यार्थस्यानुकूलानि ह्युत्तराणि वचांसि दृश्यन्ते । अथवा ब्रह्मविद्यायाः स्तुतये । कथम् ? ब्रह्मविज्ञानाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः । ततोऽप्यतितरामिन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्मेत्येतत्प्रदर्श्यते — येनाग्न्यादयोऽतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति । वक्ष्यमाणोपनिषद्विधिपरं वा सर्वम् । ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वाद्यभिमानो मिथ्येत्येतद्दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्यभिमानस्तद्वदिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् देवानामसुराणां च सङ्ग्रामेऽसुराञ्जित्वा जगदरातीनीश्वरसेतुर्भेत्तॄन् देवेभ्यो जयं तत्फलं च प्रायच्छज्जगतः स्थेम्ने । तस्य ह किल ब्रह्मणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः ।
ब्रह्म ह देवेभ्यः विजिग्ये । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) = ‘Those who know (Brahman as an object), by them (it) is not known (as the Self); those who do not know (Brahman as an object, by them alone it) is known (as the Self)’ इत्यादिश्रवणात् = from the listening, यत् = which, अस्ति = exists, तत् = that, विज्ञातं = known, प्रमाणैः = by the means, यत् = which, न अस्ति = doesn’t exist, तत् = that, अविज्ञातं = unknown, शशविषाणकल्पम् = ‘imagination of horns of the hare, अत्यन्तम् = very, एव = indeed, आसत् = false, दृष्टम् = seen, तथा = similarly, इदं ब्रह्म = this Brahman, अविज्ञातत्वात् = due to not being known, असत् = non-existent, एव = indeed, इति मन्दबुद्धीनां = dull-minded, व्यामोहः = deluded, मा भूत् = let it not be so, इति तदर्था = for that purpose, इयम् आख्यायिका = this story, आरभ्यते = begins, तत् = that, एव = alone, हि = because, ब्रह्म = Brahman, सर्वप्रकारेण = by various ways, प्रशास्तृ = ruler, देवानाम् = of the gods, अपि = also, परः = highest, देवः = god, ईश्वराणाम् = lordly beings, अपि परमेश्वरः = the Supreme Lord, दुर्विज्ञेयः = difficult to know, देवानाम् = of the gods, जयहेतुः = cause of victory, असुराणां = of the demons, पराजयहेतुः = cause of the loss, तत्कथं न अस्ति = how that is not, इति एतस्य अर्थस्य = of this meaning, अनुकूलानि हि = because, उत्तराणि = answers, वचांसि = statements, दृश्यन्ते = presents, अथवा = or, ब्रह्मविद्यायाः = of knowledge of Brahman, स्तुतये = for praise, कथम् = how, ब्रह्मविज्ञानात् = due to knowledge of Brahman, हि = indeed, अग्न्यादयः देवाः = Agni etc. gods, देवानां = among the gods, श्रेष्ठत्वं = exalted state, जग्मुः = attained, ततः = than those, अपि = also, अतितराम् = greater, इन्द्रः इति = Indra, अथवा = or, दुर्विज्ञेयं = difficulty to know, ब्रह्म = Brahman, इति एतत् प्रदर्श्यते = this is shown, येन = by which, अग्न्यादयः = Agni etc., अतितेजसः = supreme resplendence, अपि = even, क्लेशेन = by difficulty, एव = indeed, ब्रह्म = Brahman, विदितवन्तः = knowers, तथा इन्द्रः = Indra, देवानाम् = of gods, ईश्वरः = Lord, अपि = even, सन्निति = being, वक्ष्यमाण-उपनिषत्-विधिपरं = speaking for laying down an injunction, वा = or, सर्वम् = all, ब्रह्मविद्याव्यतिरेकेण = by going contrary to knowledge of Brahman, प्राणिनां = of the beings, कर्तृत्वभोक्तृत्वादि अभिमानः = notion of doership, enjoyership, etc., मिथ्या इति = false, एतत् = this, दर्शनार्थं = for showing, वा = or, आख्यायिका = story, यथा = just as, देवानां जयादि अभिमानः = the notion of victory etc. of gods, तद्वत् इति = like that, ब्रह्म = Brahman, यथा = just as, उक्तलक्षणं = described, परं = the highest, ह किल = indeed, देवेभ्यः = for gods, अर्थाय = for the meaning, विजिग्ये जयं लब्धवत् = victory, attained, देवानाम् = of gods, असुराणां = of demons, च = and, सङ्ग्रामे = in the war, असुरान् = the demons, जित्वा = having won, जगदरातीन् = enemies of the world, ईश्वरसेतुर्भेत्तॄन् = violators of the limits imposed by the Lord, देवेभ्यः = for gods, जयं तत्फलं च = victory and its fruits, प्रायच्छत् = gave, जगतः = of the world, स्थेम्ने = for the stability, तस्य ह किल ब्रह्मणः = of that Brahman, विजये = in victory, देवाः = the gods, अग्न्यादयः = Agni etc., अमहीयन्त महिमानं प्राप्तवन्तः = got greatness
From the teaching: अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘Those who know (Brahman as an object), by them (it) is not known (as the Self); those who do not know (Brahman as an object, by them alone it) is known (as the Self)’ it is seen: that which exists is known by the means, and that which doesn’t exist is unknown - false as the imagination of horns of the hare. Similarly, the dull-minded may delude that this Brahman, due to not being known, is indeed non-existent. Let it not be so - for that purpose, this story begins. Indeed that Brahman alone, by various ways, is the ruler of the gods, also the highest god, the Supreme Lord of even the lordly beings, difficult to know, cause of victory of the gods, cause of the loss of the demons. ‘How that does not exist?’ - because statements as answers to this effect are seen.
Or for praise of knowledge of Brahman. How? Agni etc. gods, attained the exalted state among the gods due to knowledge of Brahman indeed. Indra (attained) greater (status) than those (gods) also.
Or this is shown (by the story): difficulty to know Brahman. Even Agni etc., with supreme resplendence, by difficulty indeed (became) knowers of Brahman. So also Indra, in spite of being the Lord of gods.
Or to lay down an injunction.
Or for showing the notion of doership, enjoyership, etc. of the beings by going contrary to knowledge of Brahman are false, just as the notion of victory etc. of the gods.
Brahman, the highest indeed, attained victory for the gods. In the war between demons and gods, after having won over the demons, the enemies of the world, the violators of the limits imposed by the Lord, gave the victory and its fruits to the gods for the stability of the world. In that victory of Brahman, the gods such as Agni etc. attained greatness.
ब्रह्म — ह इत्यैतिह्यार्थः — पुरा किल देवासुरसङ्ग्रामे जगत्स्थितिपरिपिपालयिषया आत्मानुशासनानुवर्तिभ्यः देवेभ्यः अर्थिभ्यः अर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मणः इच्छानिमित्तः विजयः देवानाम् बभूव इति अर्थः । तस्य ह ब्रह्मणः विजये देवाः अमहीयन्त । यज्ञादिलोकस्थिति अपहारिसु असुरेषु पराजितेषु देवाः वृद्धिं पूजां वा प्राप्तवन्तः ।
ब्रह्म — ह इति ऐतिह्यार्थः = for historical context, पुरा = old times, किल = it is said, देवासुरसङ्ग्रामे = in the war between gods and demons, जगत्स्थितिपरिपिपालयिषया = with a desire to protect the world, आत्मानुशासनानुवर्तिभ्यः = the ones respectful of Ishvara, देवेभ्यः = for gods, अर्थिभ्यः अर्थाय = for the sake, विजिग्ये अजैषीत् = won, असुरान् = over demons, ब्रह्मणः = of Brahman, इच्छानिमित्तः= caused by the wish, विजयः = victory, देवानाम् = of the gods, बभूव = was, इति अर्थः = this is the meaning, तस्य ह ब्रह्मणः = of that Brahman, विजये = in the victory, देवाः the gods, अमहीयन्त = were glorified, यज्ञादिलोकस्थित्यपहारिषु असुरेषु पराजितेषु = in the defeat of the demons who destroyed sacrifices etc. that are for the good of the world, देवाः = the gods, वृद्धिम् पूजाम् = great worships, वा प्राप्तवन्तः = obtained
The word ह sets historical context. In old times, it is said that in the war between gods and demons, with a desire to protect the world, Brahman, with a mere wish, won (the war) over the demons for gods who are respectful of Ishvara - this is the meaning. The gods were glorified in the victory of that Brahman. The gods obtained great worships in the defeat of the demons who destroyed sacrifices etc. that are for the good of the world.
Why introduce the allegory in this Upanishad? To illustrate the following about the realisation of Brahman as the Self:
Feasibility - Considering अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘Those who know (Brahman as an object), by them (it) is not known (as the Self); those who do not know (Brahman as an object, by them alone it) is known (as the Self)’, it may be interpreted that Brahman cannot be realised the Self. This story dispels that misconception by illustrating that with the right attitude and efforts, Brahman can be known as the Self.
Difficulty - Realising Brahman as the Self is not straightforward when even gods had great difficulty in such an endeavour.
Requirement of persistent efforts - Continuous ardent efforts are needed.
Requirement of purity of mind - Only pure in mind who have no sense of pride or a sense of individuality (identification with inert assemblage) can know Brahman
Requirement of full faith in scriptures, guru and Ishvara
Necessity of grace of Ishvara - Just as Yaksha helped Ishvara not only helps those who have good tendencies (devas) but also out of compassion ensures that they cultivate and strengthen good tendencies and weaken the bad tendencies to realise the Self.
Praise of Self-Knowledge - the one who realises the Self is revered by all as Agni, Vayu and Indra excelled over other gods due to their realising who Yakhsa is.
Teaching the requirement and method of upasanas - Upasanas are prescribed later in the Upanishad for helping a mandha-adhikari to realise Brahman.
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत
किमिदं यक्षमिति ॥२॥
ते (देवाः) ऐक्षन्त - ‘अयम् विजयः अस्माकम् एव, अयम् महिमा अस्माकम् एव’ इति ।
तत् (ब्रह्म) हि एषाम् (मिथ्या-ईक्षणम्) विजज्ञौ, तत् तेभ्यः (देवेभ्यः) ह प्रादुः बभूव, (ते देवाः) तत् (प्रादुर्भूतम् ब्रह्म) न व्यजानत - ‘किम् इदम् यक्षम्’ इति।
ते = they, ऐक्षन्त = thought, अस्माकम् = ours, एव = only, अयम् = this, विजयः = victory, अस्माकम् = ours, एव = only, अयम् = this, महिमा = glory, इति = thus, तत् = that, हि = indeed, एषाम् = this, विजज्ञौ = knew, तेभ्यः = for them, ह प्रादुः बभूव = appeared, तत् = that, न = did not, व्यजानत = comprehend, किम् = what, इदम् = this, यक्षम् = Yakṣa, इति = thus
Those (devas) thought: “This victory is only ours; this glory is only ours.” That (Brahman) knew this (misconception) indeed. That (Brahman) appeared to them. They did not comprehend that (manifested Brahman) - what this Yakṣa is.
ते - तद्, पु, प्र, बहु
ऐक्षन्त - ईक्ष्, आत्मनेपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, बहु, धातुरूपाणि - ईक्षँ दर्शने - भ्वादिः
अस्माकम् - अस्मद्, ष, बहु
एव - अव्ययम्
अयम् - इदम्, पु, प्र, एक
विजयः - विजय, पु, प्र, एक
महिमा - महिमा, स्त्री, प्र, एक
इति - अव्ययम्
तत् - तद्, नपु, प्र्, एक
हि - अव्यय
एषाम् - इदम्, स्त्री, द्वि, एक
विजज्ञौ - वि + ज्ञा, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
तेभ्यः - तद्, पु, च, एक
ह - निपात्
प्रादुः - प्र + अद्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, बहु, अदँ भक्षणे - अदादिः,
बभूव - भू, परस्मैपदम्, कर्तरि प्रयोगः लिट् लकारः, प्र-पु, एक, धातुरूपाणि - भू सत्तायाम् - भ्वादिः
तत् - तद्, नपु, प्र, एक
न - अव्ययम्
व्यजानत - वि + ज्ञा, आत्मनेपदम्, कर्तरि प्रयोगः, लङ् लकारः, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
किम् - किम्, नपु, प्र, एक
इदम् - इदम्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
तदा आत्मसंस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा चेत्यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः अग्न्यादिस्वरूपपरिच्छिन्नात्मकृतः अस्माकमेवायं विजयः अस्माकमेवायं महिमा अग्निवाय्विन्द्रत्वादिलक्षणो जयफलभूतोऽस्माभिरनुभूयते नास्मत्प्रत्यगात्मभूतेश्वरकृत इति ॥ एवं मिथ्याभिमानेक्षणवतां तत् ह किल एषां मिथ्येक्षणं विजज्ञौ विज्ञातवद्ब्रह्म । सर्वेक्षितृ हि तत् सर्वभूतकरणप्रयोक्तृत्वात् देवानां च मिथ्याज्ञानमुपलभ्य मैवासुरवद्देवा मिथ्याभिमानात्पराभवेयुरिति तदनुकम्पया देवान्मिथ्याभिमानापनोदनेनानुगृह्णीयामिति तेभ्यः देवेभ्यः ह किल अर्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मितेनात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरे प्रादुर्बभूव प्रादुर्भूतवत् । तत् प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तः देवाः किमिदं यक्षं पूज्यं महद्भूतमिति ॥
तदा = then, आत्मसंस्थस्य = of the one in the body, प्रत्यगात्मनः = of the inner Self, ईश्वरस्य = of the Lord, सर्वज्ञस्य = of the all knower, सर्वक्रियाफलसंयोजयितुः = of the connector connecting the results with their corresponding actions, प्राणिनां = of the beings, सर्वशक्तेः = of all powerful, जगतः = of the world, स्थितिं = sustenance, चिकीर्षोः = desirous of doing, अयं जयः = this victory, महिमा = greatness, चेत् = if, अजानन्तः = not knowing, ते देवाः = those gods, ऐक्षन्त ईक्षितवन्तः = thought, अग्न्यादिस्वरूपपरिच्छिन्नात्मकृतः = identified by the limited self in the form of Agni, etc., ‘अस्माकम् एव अयं विजयः’ = ‘this victory is ours alone’, ‘अस्माकम् एव अयं महिमा’ = ‘this greatness is ours alone’, अग्निवाय्विन्द्रत्वादिलक्षणः = in the form of Agni, Vayu, Indra, etc., जयफलभूतः = in the form of victory, अस्माभिः = by us, अनुभूयते = experienced, न = not, अस्मत् प्रत्यगात्मभूतेश्वरकृतः इति = accomplished by the Lord who is the inner Self of us, एवं = in this way, मिथ्याभिमानेक्षणवतां = who were endowed with self-conceit, तत् = that, ह किल = indeed, एषां = this, मिथ्या-ईक्षणं = false notion, विजज्ञौ विज्ञातवत् = knew, ब्रह्म = Brahman, सर्वेक्षितृ हि = indeed, तत् = that, सर्वभूतकरणप्रयोक्तृत्वात् = due to being the director of mind and senses of all beings, देवानाम् = of the gods, च = and, मिथ्याज्ञानमुपलभ्य = having obtained false knowledge, मा = do not, एव = indeed, असुरवत् = like the demons, देवाः = the gods, मिथ्याभिमानात् = due to false pride, पराभवेयुः = should be defeated, इति तत् = that, अनुकम्पया = by compassion, देवान् = to the gods, मिथ्याभिमानापनोदनेन = by removing the false pride, अनुगृह्णीयाम् इति = let me bless, तेभ्यः देवेभ्यः = to the gods, ह किल = indeed,अर्थाय = for the sake of, प्रादुर्बभूव = appeared, स्वयोगमाहात्म्यनिर्मितेन = created by its own Maya, अत्यद्भुतेन विस्मापनीयेन रूपेण = by wonderful and astonishing form, देवानाम् = of the gods, इन्द्रियगोचरे = perceivable by senses, प्रादुर्बभूव प्रादुः भूतवत् तत् प्रादुर्भूतम् = appeared as an object of perception, ब्रह्म न व्यजानत न एव विज्ञातवन्तः = not comprehend, देवाः = the gods, किम् इदम् यक्षम् पूज्यम् महद्भूतम् इति = what this venerable great being Yakṣa is
Then not knowing that this victory and glory is of the Lord, who is in the heart of the beings as the inner Self, the all knower, the connector connecting the results with their corresponding actions, all powerful, desirous of sustenance of the world, those gods, identified by the limited self in the form of Agni, etc., thought - ‘this victory is ours alone’. ‘This greatness is ours alone’, in the form of victory experienced by us all in the form of Agni, Vayu, Indra, etc. but not accomplished by the Lord who is the inner Self of us.
In this way, Brahman, being the director of the mind and senses of all beings, indeed knew this false notion of those who were endowed with self-conceit. Being endowed with this misconception, to remove it lest the gods become like the demons with false pride, with compassion to remove the false pride of the gods, indeed appeared to the gods as a wonderful and astonishing form created by His own Maya, perceivable by senses and mind as an object of perception. The gods did not comprehend what this venerable great being Yakṣa is.
त ऐक्षन्तेति मिथ्याप्रत्ययत्वाद्धेयत्वख्यापनार्थ आम्नायः । ईश्वरनिमित्ते विजये स्वसामर्थ्यनिमित्तोऽस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यात्मनो जयादिश्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्याणास्पदमीश्वरमेवात्मत्वेनाबुद्ध्वा पिण्डमात्राभिमानाः सन्तो यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्ययत्वात्सर्वात्मेश्वरयाथात्म्यावबोधेन हातव्यताख्यापनार्थः तद्धैषामित्याद्याख्यायिकाम्नायः । तद्ब्रह्म ह किल एषां देवानामभिप्रायं मिथ्याहङ्काररूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषामेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव महेश्वरशक्तिमायोपात्तेनात्यन्ताद्भुतेन प्रादुर्भूतं किल केनचिद्रूपविशेषेण । तत्किलोपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति ।
त ऐक्षन्त इति = they thought etc., मिथ्याप्रत्ययत्वात् = due to misconception, हेयत्वख्यापनार्थः = for the sake of giving up, आम्नायः = explaining, ईश्वरनिमित्ते विजये = in the victory caused by Ishvara, स्वसामर्थ्यनिमित्तः = caused by one’s own capability, अस्माकम् एव अयम् विजयः = ‘this victory is ours alone’, अस्माकम् एव अयम् महिमा इति = ‘this glory is ours alone’, आत्मनः = of the Self, जयादिश्रेयोनिमित्तम् = cause for victory and all benefits, सर्वात्मानम् = the Self of all, आत्मस्थम् = residing in the heart, सर्वकल्याणास्पदम् = desirous of happiness and prosperity to all, ईश्वरम् = the Lord, एव = alone, आत्मत्वेन अबुद्ध्वाः = the unwise, पिण्डमात्राभिमानाः सन्तः = being identified with the lumps of bodies, यं = the one who, मिथ्याप्रत्ययं = misconception, चक्रुः = entertained, तस्य = of such a person, पिण्डमात्रविषयत्वेन = by identification with lump of body, मिथ्याप्रत्ययत्वात् = due to misconception, सर्वात्मेश्वर-याथात्म्य-अवबोधेन = by the understanding of Ishvara as the Self of all, हातव्यताख्यापनार्थः = for the sake of dropping, तत् = that, ह एषाम् इत्यादि = of those, आख्यायिकाम्नायः = the story is presented, तत् ब्रह्म = that Brahman, ह किल = indeed, एषाम् देवानाम् = these gods, अभिप्रायम् = view, मिथ्या = false, अहङ्काररूपम् = egoistic, विजज्ञौ विज्ञातवत् = knew, ज्ञात्वा च = and having known, मिथ्या अभिमानशातनेन = cut the false pride, तत् = that, अनुजिघृक्षया = देवेभ्यः = for gods, अर्थाय = for the sake of, तेषाम् = of those, एव = indeed, इन्द्रियगोचरे = perceivable by senses, न अतिदूरे = not too far, प्रादुर्बभूव = appeared, महेश्वरशक्तिमायोपात्तेन = by His power of Maya, अत्यन्ताद्भुतेन = very wonderful, प्रादुर्भूतम् = perceivable form, किल = indeed, केनचित् = some, रूपविशेषेण = special form, तत्किल = then indeed, उपलभमानाः = seeing, अपि = also, देवाः = gods, न व्यजानत न विज्ञातवन्तः = do not know, किम = what, इदम् = this, यत् = which, एतत् = this, यक्षम् = पूज्यम् इति = worthy of worship
त ऐक्षन्त इति is presented for the sake of giving up (pride) due to misconception.
In the victory caused by Ishvara, (the devas thought it was) caused by one’s own capability - ‘this victory is ours alone’, ‘this glory is ours alone’. Not understanding Ishvara, who is -- the Self of all, cause for victory and all benefits, residing in the heart, desirous of happiness and prosperity to all -- being identified with the lumps of bodies, the one who entertains misconception, of such a person, due to identification with a lump of body, due to misconception, by the understanding of Ishvara as the Self of all, for the sake of dropping, तत् = that, ह एषाम् इत्यादि = of those, आख्यायिकाम्नायः = the story is presented, तत् ब्रह्म = that Brahman, ह किल = indeed, एषाम् देवानाम् = these gods, अभिप्रायम् = view, मिथ्या = false, अहङ्काररूपम् = egoistic, विजज्ञौ विज्ञातवत् = knew, ज्ञात्वा च = and having known, मिथ्या अभिमानशातनेन = cut the false pride, तत् = that, अनुजिघृक्षया = देवेभ्यः = for gods, अर्थाय = for the sake of, तेषाम् = of those, एव = indeed, इन्द्रियगोचरे = perceivable by senses, न अतिदूरे = not too far, प्रादुर्बभूव = appeared, महेश्वरशक्तिमायोपात्तेन = by His power of Maya, अत्यन्ताद्भुतेन = very wonderful, प्रादुर्भूतम् = perceivable form, किल = indeed, केनचित् = some, रूपविशेषेण = special form, तत्किल = then indeed, उपलभमानाः = seeing, अपि = also, देवाः = gods, न व्यजानत न विज्ञातवन्तः = do not know, किम = what, इदम् = this, यत् = which, एतत् = this, यक्षम् = पूज्यम् इति = worthy of worship
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि
किमिदं यक्षमिति तथेति ॥३॥
ते (देवाः) अग्निम् अब्रुवन् - ‘जातवेद! एतत् (यक्षम्) विजानीहि। किम् इदम् यक्षम्’ इति। (अग्निः अब्रवीत् -) तथेति।
ते = they, अग्निम् = to Agni, अब्रुवन् = said, जातवेदः = O Jātaveda, एतत् = this, विजानीहि = thoroughly find, किम् = what, इदम् = this, यक्षम् = Yakṣa, इति = thus, तथा इति = so be it
Those (devas) said to Agni - ‘O Jātaveda! Thoroughly find this - what this Yakṣa is’. (Agni replied -) ‘So be it’.
ते - तद्, पु, प्र, बहु
अग्निम् - अग्नि, पु, द्वि ,एक
अब्रुवन् - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
जातवेदः - जातवेदस्, पु, सं, एक
एतत् - एतद्, नपु, प्र, एक
विजानीहि - वि + ज्ञा, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
किम् - किम्, नपु, प्र, एक
इदम् - इदम्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
तथा - अव्ययम्
ते तदजानन्तो देवाः सान्तर्भयास्तद्विजिज्ञासवः अग्निम् अग्रगामिनं जातवेदसं सर्वज्ञकल्पम् अब्रुवन् उक्तवन्तः । हे जातवेदः एतत् अस्मद्गोचरस्थं यक्षं विजानीहि विशेषतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति । तथा अस्तु इति
ते = those, तत् = that, अजानन्तः = not knowing, देवाः = devas, सान्तर्भयाः = with fear within, तत् = that, विजिज्ञासवः = curious to know, अग्निम् = Agni, अग्रगामिनं = the one who leads, जातवेदसं = the one who knows all that is manifested, सर्वज्ञकल्पम् = like omniscient, अब्रुवन् उक्तवन्तः = said, हे जातवेदः = O Jataveda!, एतत् अस्मत् गोचरस्थं यक्षं = Yaksha staying in our perception, विजानीहि विशेषतः बुध्यस्व = specifically know, त्वं = you, नः = among us, तेजस्वी = resplendent, किम् एतत् यक्षम् इति = who this Yaksha is, तथा अस्तु इति = so be it
Those devas, not knowing that (Yaksha), with fear within, curious to know that, said to Agni who is the one who leads, the one who knows all that is manifested, the omniscient: ‘O Jataveda! This resplendent Yaksha staying in our perception among us - you specifically know who this Yaksha is’. (Agni replied): ‘So be it’.
तद्विज्ञानायाग्निमब्रुवन् । तृणनिधानेऽयमभिप्रायः — अत्यन्तसम्भावितयोरग्निमारुतयोस्तृणदहनादानाशक्त्या आत्मसम्भावना शातिता भवेदिति ।
तत् = that, विज्ञानाय = for knowing, अग्निम् = Agni, अब्रुवन् = they said, तृणनिधाने = in the placement of blade of grass, अयम् = this, अभिप्रायः = the meaning, अत्यन्तसम्भावितयोः अग्निमारुतयोः = of the well-capable Agni and Vayu, तृणदहनादानाशक्त्या = by being unable to burn or lift, आत्मसम्भावना = pride in oneself, शातिता = destroyed, भवेत् इति = may be
For knowing that, they said to Agni. In the placement of blade of grass, this is the meaning - of the well-capable Agni and Vayu, by their being unable to burn or lift, their pride in oneself may be destroyed.
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥४॥
(अग्निः) तत् (यक्षम्) अभ्यद्रवत्। (यक्षम्) तम् (अग्निम्) अभ्यवदत् - ‘कः असि’ इति। (अग्निः) अब्रवीत् - ‘अहम् अग्निः वै अस्मि’ इति। ‘अहम् जातवेदाः वै अस्मि’ इति।
तत् = that, अभ्यद्रवत् = approached, तम् = to him, अभ्यवदत् = said, कः = who, असि = are, इति = thus, अग्निः = Agni, अहम् = I, वै अस्मि = am, इति = thus, अब्रवीत् = said, जातवेदाः = Jātavedā, वै अहम् = I, अस्मि = am, इति = thus
That (Agni) approached him. (Yakṣa) asked him - ‘Who are you?’. (Agni) replied - ‘I am Agni. I am Jātavedā’.
तत् - तद्, नपु, प्र, एक
अभ्यद्रवत् - अभि + द्रु, परस्मैपदम्, लङ् लकारः, कर्तरि प्रयोगः, प्र-पु, एक, धातुरूपाणि - द्रु गतौ - भ्वादिः
तम् - तद्, पु, द्वि, एक
अभ्यवदत् - अभि + वद्, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, एक, धातुरूपाणि - वदँ व्यक्तायां वाचि - भ्वादिः
कः - किम्, पु, प्र, एक
असि - अस्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, म-पु, एक, धातुरूपाणि - असँ भुवि - अदादिः
इति - अव्ययम्
अग्निः - अग्नि, पु, प्र, एक
वा - अव्ययम्
अहम् - अस्मद्, प्र, एक
अस्मि - अस्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, उ-पु, एक, धातुरूपाणि - असँ भुवि - अदादिः
अब्रवीत् - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, एक, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
जातवेदा - जातवेदस्, पु, प्र, एक
वा - अव्ययम्
तत् यक्षम् अभि अद्रवत् तत्प्रति गतवानग्निः । तं च गतवन्तं पिपृच्छिषुं तत्समीपेऽप्रगल्भत्वात्तूष्णीम्भूतं तद्यक्षम् अभ्यवदत् अग्निं प्रति अभाषत कोऽसीति । एवं ब्रह्मणा पृष्टोऽग्निः अब्रवीत् अग्निर्वै अग्निर्नामाहं प्रसिद्धो जातवेदा इति च नामद्वयेन प्रसिद्धतयात्मानं श्लाघयन्निति ।
तत् यक्षम् = to that Yaksha, अभि-अद्रवत् तत् प्रति गतवान् = ran towards that, अग्निः = Fire, तं च गतवन्तं = to him who went, पिपृच्छिषुं = to ask, तत् = that, समीपे = in presence, अप्रगल्भत्वात् = due to lack of arrogance, तूष्णीम् भूतं = became silent, तत् यक्षम् = that Yaksha, अभ्यवदत् = said, अग्निं प्रति = to Agni, अभाषत = said, कोऽसीति = who are you, एवं = in this way, ब्रह्मणा पृष्टः = having been asked by Brahman, अग्निः = Agni, अब्रवीत् = said, अग्निः वै = Agni, अग्निः नाम = name Agni, अहम् = I am, प्रसिद्धः = well-known, जातवेदाः इति = Jataveda, च नामद्वयेन = and by two names, प्रसिद्धतया = well-known, आत्मानम् श्लाघयन् इति = praising himself
Agni ran towards that Yaksha. To him, Agni, who went to ask and became silent in that (Yaksha’s) presence due to lack of arrogance, Yaksha said, ‘Who are you?’. In this way, having been asked by Brahman, Agni said, My name is Agni. I am well-known as Jaataveda’. (Thus) praising himself by his well-known two names.
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं
दहेयं यदिदं पृथिव्यामिति ॥५॥
(यक्षम् अपृच्छत् -) ‘तस्मिन् त्वयि किम् वीर्यम् (अस्ति)’ इति । (अग्निः अब्रवीत् -) ‘पृथिव्याम् यत् इदम् (अस्ति) इदम् सर्वम् अपि (अहम्) दहेयम्’ इति।
तस्मिन् त्वयि = in you who are such, किम् = what, वीर्यम् = power, इति = thus, अपि = again, इदम् = this, सर्वम् = all, दहेयम् = burn, यत् = which, इदम् = this, पृथिव्याम् = on earth, इति = thus
(Yakṣa asked -) ‘In you who are such, what power is in you?’. (Agni replied -) ‘This which is on earth, all this I can burn’.
तस्मिन् - तद्, पु, स, एक
त्वयि - युष्मद्, स, एक
किम् - किम्, नपु, प्र, एक
वीर्यम् - वीर्यम्, नपु, प्र, एक, कृदन्तरूपाणि - वीर + यत् - वीर विक्रान्तौ - चुरादिः - सेट्
इति - अव्ययम्
अपि - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
सर्वम् - सर्वम्, नपु, प्र, एक
दहेयम् - दह्, परस्मैपदम्, कर्तरि प्रयोगः विधिलिङ् लकारः, उ-पु, एक, धातुरूपाणि - दहँ भस्मीकरणे - भ्वादिः
यत् - यद्, नपु, एक
पृथिव्याम् - पृथिवी, स, एक
एवमुक्तवन्तं ब्रह्मावोचत् तस्मिन् एवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामर्थ्यम् इति । सोऽब्रवीत् इदं जगत् सर्वं दहेयं भस्मीकुर्यां यत् इदं स्थावरादि पृथिव्याम् इति । पृथिव्यामित्युपलक्षणार्थम् , यतोऽन्तरिक्षस्थमपि दह्यत एवाग्निना।
एवम् = in this way, उक्तवन्तं = to one who has spoken, ब्रह्म अवोचत् = Brahman said, तस्मिन् = in you, एवं = in this way, प्रसिद्धगुणनामवति त्वयि = in you who has well known name and qualities, किं = what, वीर्यं सामर्थ्यम् इति = strength is, सः अब्रवीत् = he said, इदं जगत् = this world, सर्वं = all, दहेयं भस्मीकुर्यां = able to burn to ashes, यत् इदं स्थावरादि = stationary beings etc., पृथिव्याम् इति = on earth, पृथिव्याम् इति उपलक्षणार्थम् = on earth is an indicator, यतः = because, अन्तरिक्षस्थम् = present in intermediate space, अपि = also, दह्यते = burns, एव अग्निना = by Fire
To the one who has spoken (as above), Brahman said, ‘In this one who has such well-known names and qualities in this manner, what strength is in you?’ He said, ‘I can burn to ashes all this world, all stationary beings, etc. on earth’. ‘On earth’ is an indicator, because what is present in intermediate space is also burnt by Agni.
तस्मै तृणं निदधावेतद्दहेति ।
तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥६॥
(यक्षम्) तस्मै तृणम् निदधौ, ‘एतत् दह’ इति (अब्रवीत्)। (अग्निः) तत् (तृणम्) सर्वजवेन उपप्रेयाय, तत् दग्धुम् न शशाक, ततः सः एव निववृते। ‘यत् एतत् यक्षम् विज्ञातुम् न अशकम्’ इति (अग्निः देवान् उक्तवान्)।
तस्मै = for him, तृणम् = grass, निदधौ = placed, एतत् = this, दह = burn, इति = thus, तत् = that, उपप्रेयाय = went near, सर्वजवेन = with speed from enthusiasm, तत् = that, न = not, शशाक = able, दग्धुम् = to burn, सः = he, ततः = therefore, एव = indeed, निववृते = withdrew, न = not, एतत् = this, अशकम् = unable, विज्ञातुम् = to know, यत् = what, एतत् = this, यक्षम् = Yakṣa, इति = thus
For him, (Yakṣa) placed a grass and said: ‘Burn this’. (Agni) went fast to that with enthusiasm and was not able to burn it. Therefore, he withdrew. (Agni told the gods -) ‘I am unable to know what this Yakṣa is’.
तस्मै - तद्, पु, च, एक
तृणम् - तृण, नपु, प्र, एक
निदधौ - नि + धा, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः
एतत् - एतद्, नपु, प्र, एक
दह - दह्, परस्मै पदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - दहँ भस्मीकरणे - भ्वादिः
इति - अव्ययम्
तत् - तद्, नपु, प्र, एक
उपप्रेयाय - उप + प्र + इ, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - इण् गतौ - अदादिः
सर्वजवेन - सर्वजव, पु, तृ, एक
तत् - तद्, नपु, प्र, एक
न - अवययम्
शशाक - शक्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - शकॢँ शक्तौ - स्वादिः
दग्धुम् - अव्ययम्, कृदन्तरूपाणि - दह् + तुमुँन् - दहँ भस्मीकरणे - भ्वादिः - अनिट्
सः - तद्, पु, प्र, एक
ततः - अव्ययम्, तद् + तसिल्
एव - अव्ययम्
निववृते - नि + वृत्, आत्मनेपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - वृतुँ वर्तने - भ्वादिः
न - अव्ययम्
एतत् - एतद्, नपु, प्र, एक
अशकम् - शक्, परस्मैपदम्, कर्तरि प्रयोगः, लुङ् लकारः, उ-पु, एक, धातुरूपाणि - शकॢँ शक्तौ - स्वादिः
विज्ञातुम् - अव्ययम्, कृदन्तरूपाणि - वि + ज्ञा + तुमुँन् - ज्ञा अवबोधने - क्र्यादिः - अनिट्
यत् - अद्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
तस्मै एवमभिमानवते ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापितवत् । ब्रह्मणा ‘एतत् तृणमात्रं ममाग्रतः दह ; न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र’ इत्युक्तः तत् तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन वेगेन । गत्वा तत् न शशाक नाशकत् दग्धुम् । सः जातवेदाः तृणं दग्धुमशक्तो व्रीडितो हतप्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् न एतत् यक्षम् अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति ॥
तस्मै = to him, एवम् = in this way, अभिमानवते = one with pride, ब्रह्म = Brahman, तृणं = a blade of grass, निदधौ पुरः अग्नेः स्थापितवत् = placed in front of Agni, ब्रह्मणा = by Brahman, ‘एतत् तृणमात्रं ममाग्रतः दह ; न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वाभिमानं सर्वत्र’ इत्युक्तः = was said ‘burn this mere blade of grass in front of me, if you are not able to to burn it, then give up this notion that I can burn everything’, तत् तृणम् = grass, उपप्रेयाय तृणसमीपं गतवान् = went near to the grass, सर्वजवेन सर्वोत्साहकृतेन वेगेन = fast with all intensity, गत्वा = having gone, तत् = that, न शशाक नाशकत् दग्धुम् = not able to burn, सः = He, जातवेदाः = the Jataveda, तृणं = the grass, दग्धुम् = to burn, अशक्तः = incapable, व्रीडितः = embarrassed, हतप्रतिज्ञः = whose proclamation failed, ततः एव यक्षात् एव = therefore, from Yaksha, तूष्णीं = silently, देवान् = the gods, प्रति = towards, निववृते निवृत्तः प्रतिगतवान् = withdrew and returned, न = not, एतत् = this, यक्षम् = Yaksha, अशकं शक्तवान् = non-enabler. अहं विज्ञातुं = I am to know, विशेषतः = fully, यदेतद्यक्षमिति = who this Yaksha is
In this way, to the one with great pride, Brahman placed a blade of grass in front of Agni. ‘Burn this mere blade of grass in front of me, if you are not able to to burn it, then give up this notion that I can burn everything’ - this was said by Brahman. (He) went near the grass fast with all intensity. Having gone, he was not able to burn that. He, the Jataveda, not able to burn, whose proclamation failed, embarrassed, silently withdrew and returned to the gods (to say) - ‘I was unable to fully know who that Yaksha is’.
Notes:
The interaction of Agni with Yaksha implies we have samanya jnana of Brahman through pratyaksha pramana, but to know the specific details of Brahman, vishesha-jnana, we need shabda-pramana which is in the story Uma appearing later.
अथ वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥७॥
अथ (ते देवाः) वायुम् अब्रुवन् - ‘वायु! एतत् (यक्षम्) विजानीहि। किम् एतत् यक्षम्’ इति। (वायुः अब्रवीत् -) तथेति।
अथ = then, वायुम् = to Vayu, अब्रुवन् = said, वायो = O Vayu, एतत् = this, विजानीहि = thoroughly find, किम् = what, एतत् = this, यक्षम् = Yakṣam, इति = thus, तथा इति = so be it
Then, (those devas) said to Vāyu - ‘O Vāyu! Thoroughly find this - what this Yakṣa is’. (Vāyu replied -) ‘So be it’.
अथ - अव्ययम्
वायुम् - वायु, पु, द्वि ,एक
अब्रुवन् - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
वायो - वायु, पु, सं, एक
एतत् - एतद्, नपु, प्र, एक
विजानीहि - वि + ज्ञा, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
किम् - किम्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
तथा - अव्ययम्
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥८॥
(वायुः) तत् (यक्षम्) अभ्यद्रवत्। (यक्षम्) तम् (वायुम्) अभ्यवदत् - ‘कः असि’ इति। (वायुः) अब्रवीत् - ‘अहम् वायुः वै अस्मि’ इति। ‘अहम् मातरिश्वा वै अस्मि’ इति।
तत् = that, अभ्यद्रवत् = approached, तम् = to him, अभ्यवदत् = said, कः = who, असि = are, इति = thus, वायुः = Vayu, अहम् = I, वै अस्मि = am, इति = thus, अब्रवीत् = said, मातरिश्वा = Mātariśvā, अहम् = I, वै अस्मि = am, इति = thus
That (Vāyu) approached him. (Yakṣa) asked him - ‘Who are you?’. (Vāyu) replied - ‘I am Vāyu. I am Mātariśvā’.
तत् - तद्, नपु, प्र, एक
अभ्यद्रवत् - अभि + द्रु, परस्मैपदम्, लङ् लकारः, कर्तरि प्रयोगः, प्र-पु, एक, धातुरूपाणि - द्रु गतौ - भ्वादिः
तम् - तद्, पु, द्वि, एक
अभ्यवदत् - अभि + वद्, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, एक, धातुरूपाणि - वदँ व्यक्तायां वाचि - भ्वादिः
कः - किम्, पु, प्र, एक
असि - अस्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, म-पु, एक, धातुरूपाणि - असँ भुवि - अदादिः
इति - अव्ययम्
वायुः - वायु, पु, प्र, एक
वा - अव्ययम्
अहम् - अस्मद्, प्र, एक
अस्मि - अस्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, उ-पु, एक, धातुरूपाणि - असँ भुवि - अदादिः
अब्रवीत् - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, एक, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
मातरिश्वा - मातरिश्वन्, पु, प्र, एक (मातरि अन्तरीक्षे श्वयति वर्धते) - श्वि - move, वृध् - grow, मातृ - space, अन्तरिक्ष - heaven
वा - अव्ययम्
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ
सर्वमाददीय यदिदं पृथिव्यामिति ॥९॥
(यक्षम् अपृच्छत् -) ‘तस्मिन् त्वयि किम् वीर्यम् (अस्ति)’ इति । (वायुः अब्रवीत् -) ‘पृथिव्याम् यत् इदम् (अस्ति) इदम् सर्वम् अपि (अहम्) आददीय’ इति।
तस्मिन् त्वयि = in you who are such, किम् = what, वीर्यम् = power, इति = thus, अपि = also, इदम् सर्वम् = all this, आददीय = blow, यत् = which, इदम् = this, पृथिव्याम् = on earth, इति = thus
(Yakṣa asked -) ‘In you who are such, what power is in you?’. (Vāyu replied -) ‘This which is on earth, all this, I can blow’.
तस्मिन् - तद्, पु, स, एक
त्वयि - युष्मद्, स, एक
किम् - किम्, नपु, प्र, एक
वीर्यम् - वीर्यम्, नपु, प्र, एक, कृदन्तरूपाणि - वीर + यत् - वीर विक्रान्तौ - चुरादिः - सेट्
इति - अव्ययम्
अपि - अव्ययम्
इदम् - इदम्, नपु, प्र, एक
सर्वम् - सर्वम्, नपु, प्र, एक
आददीय - आङ् + दा, आत्मनेपदम्,, कर्तरि प्रयोगः, विधिलिङ् लकारः, उ-पु, एक, धातुरूपाणि - डुदाञ् दाने - जुहोत्यादिः
यत् - यद्, नपु, एक
पृथिव्याम् - पृथिवी, स, एक
तस्मै तृणं निदधावेतदादत्स्वेति
तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥१०॥
(यक्षम्) तस्मै तृणम् निदधौ, ‘एतत् आदत्स्व’ इति (अब्रवीत्)। (वायुः) तत् (तृणम्) सर्वजवेन उपप्रेयाय, तत् आदातुम् न शशाक, ततः सः एव निववृते। ‘यत् एतत् यक्षम् विज्ञातुम् न अशकम्’ इति (देवान् उक्तवान्)।
तस्मै = for him, तृणम् = grass, निदधौ = placed, एतत् = this, आदत्स्व = blow, इति = thus, तत् = that, उपप्रेयाय = went near, सर्वजवेन = with speed from enthusiasm, तत् = that, न = not, शशाक = able, आदातुम् = to blow, सः = he, ततः = therefore, एव = alone, निववृते = withdrew, न = not, एतत् = this, अशकं = unable to, विज्ञातुम् = to know, यत् = which, एतत् = this, यक्षम् = yaksham, इति = thus
For him, (Yakṣa) placed a grass and said - ‘Blow this’. (Vāyu) went fast to that with enthusiasm and was not able to blow it. Therefore, he withdrew. (He told the gods -) ‘I am unable to know what this Yakṣa is’.
तस्मै - तद्, पु, च, एक
तृणम् - तृण, नपु, प्र, एक
निदधौ - नि + धा, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - डुधाञ् धारणपोषणयोः दान इत्यप्येके - जुहोत्यादिः
एतत् - एतद्, नपु, प्र, एक
आदत्स्व - आङ् + दा, आत्मने पदम्, कर्तरि प्रयोगः, लोट् लकारः, धातुरूपाणि - डुदाञ् दाने - जुहोत्यादिः
तत् - तद्, नपु, प्र, एक
उपप्रेयाय - उप + प्र + इ, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - इण् गतौ - अदादिः
सर्वजवेन - सर्वजव, पु, तृ, एक
तत् - तद्, नपु, प्र, एक
न - अवययम्
शशाक - शक्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, उ-पु, एक, धातुरूपाणि - शकॢँ शक्तौ - स्वादिः
आदातुम् - अव्ययम्, कृदन्तरूपाणि - आङ् + दा + तुमुँन् - डुदाञ् दाने - जुहोत्यादिः - अनिट्
सः - तद्, पु, प्र, एक
ततः - अव्ययम्, तद् + तसिल्
एव - अव्ययम्
निववृते - नि + वृत्, आत्मनेपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - वृतुँ वर्तने - भ्वादिः
न - अव्ययम्
एतत् - एतद्, नपु, प्र, एक
अशकम् - शक्, परस्मैपदम्, कर्तरि प्रयोगः, लुङ् लकारः, उ-पु, एक, धातुरूपाणि - शकॢँ शक्तौ - स्वादिः
विज्ञातुम् - अव्ययम्, कृदन्तरूपाणि - वि + ज्ञा + तुमुँन् - ज्ञा अवबोधने - क्र्यादिः - अनिट्
यत् - अद्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
अथ अनन्तरं वायुमब्रुवन् हे वायो एतद्विजानीहीत्यादि समानार्थं पूर्वेण । वानाद्गमनाद्गन्धनाद्वा वायुः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । इदं सर्वमपि आददीय गृह्णीयाम् । यदिदं पृथिव्यामित्यादि समानमेव ॥
अथ अनन्तरं = thereafter, वायुम् अब्रुवन् = told Vayu, हे वायो = Hey Vayu!, एतत् = this, विजानीहि = know, इत्यादि = etc., समानार्थम् पूर्वेण = just like previously said, वानात् गमनात् गन्धनात् वा वायुः = due to it blowing, going or carrying odour it’s Vayu, मातरि अन्तरिक्षे = in the intermediate space, श्वयति = moves about, इति मातरिश्वा = is Matarishva, इदं सर्वम् = all this, अपि = also, आददीय गृह्णीयाम् = take up, यत् इदं पृथिव्याम् इत्यादि समानम् एव = explained as before
Thereafter, they (the gods) told Vayu: ‘Hey Vayu! Know this...’, just like previously said. Due to his blowing, going or carrying odour he’s called Vayu. As he moves about in the intermediate space, he is called Matarishva. ‘All this…’, ‘take up all which is on earth…’, etc. also is as explained as before.
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
तदभ्यद्रवत्तस्मात्तिरोदधे ॥११॥
अथ (ते देवाः) इन्द्रम् अब्रुवन् - ‘मघवन्! एतत् (यक्षम्) विजानीहि। किम् एतत् यक्षम्’ इति। (इन्द्रः अब्रवीत् -) तथेति। (इन्द्रः) तत् (यक्षम्) अभ्यद्रवत्। (परन्तु यक्षम्) तसमात् (इन्द्रात्) तिरोदधे।
अथ = then, इन्द्रम् = to Indra, अब्रुवन् = said, मघवन् = O Maghavan, एतत् = this, एतत् = this, विजानीहि = thoroughly find, किम् = what, एतत् = this, यक्षम् = Yakṣa, इति = thus, तथा इति = so be it, तत् = that, अभ्यद्रवत् = approached, अस्मात् = from this, तिरोदधे = disappeared
Then, (they) said to Indra - ‘O Maghavan! Thoroughly find this - what this Yakṣa is’. (Indra replied -) ‘So be it’. (Indra) approached that (Yakṣa), and he disappeared from this (Indra).
अथ - अव्ययम्
इन्द्रम् - इन्द्र, पु, द्वि ,एक
अब्रुवन् - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
मघवन् - मघवन्, पु, सं, एक
एतत् - एतद्, नपु, प्र, एक
विजानीहि - वि + ज्ञा, परस्मैपदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - ज्ञा अवबोधने - क्र्यादिः
किम् - किम्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
तथा - अव्ययम्
तत् - तद्, नपु, प्र, एक
अभ्यद्रवत् - अभि + द्रु, परस्मैपदम्, लङ् लकारः, कर्तरि प्रयोगः, प्र-पु, एक, धातुरूपाणि - द्रु गतौ - भ्वादिः
तम् - तद्, पु, द्वि, एक
अभ्यवदत् - अभि + वद्, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, प्र-पु, एक, धातुरूपाणि - वदँ व्यक्तायां वाचि - भ्वादिः
अस्मात् - अस्मद्, पं, एक
तिरोदधे - ??
इन्द्र आदित्यो वज्रभृद्वा, अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्यस्यायमभिप्रायः — इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य ; सोऽहमग्न्यादिभिः प्राप्तं वाक्सम्भाषणमात्रमप्यनेन न प्राप्तोऽस्मीत्यभिमानं कथं न नाम जह्यादिति । तदनुग्रहायैवान्तर्हितं तद्ब्रह्म बभूव ।
इन्द्रः = Indra, आदित्यः = the sun, वज्रभृत् वा = or holder of the lightning, अविरोधात् = due to not being contradictory, इन्द्र-उपसर्पणे = when Indra approached, ब्रह्म = Brahman, तिरोदधे इति = disappeared, अस्य = of this, अयम् = this, अभिप्रायः = is the meaning, इन्द्रः = Indra, अहम् इति = I, अधिकतमः = greatest, अभिमानः = pride, अस्य = of this, सः = he, अहम् = I, अग्न्यादिभिः = by Agni etc., प्राप्तं = got, वाक्सम्भाषणमात्रम् अपि = at least conversation with speech, अनेन = by this, न = not, प्राप्तः = obtained, अस्मि इति = is, अभिमानं = pride, कथं न नाम = somehow, जह्यात् इति = give up, तत् = that, अनुग्रहाय = for the grace, एव = indeed, अन्तर्हितं = disappeared, तत् ब्रह्म = that Brahman, बभूव = was
Indra is Sun or holder of the lightning due to their not being contradictory. When Indra approached, Brahman disappeared - this is the meaning. Indra who had pride ‘I am the greatest’ thought ‘I did not obtain at least conversation with speech by this Yaksha that was obtained by Agni etc.’ - somehow he gave up pride. Indeed for the grace, that Brahman disappeared.
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥१२॥
सः (इन्द्रः) तस्मिन् आकाशे एव बहुशोभमानाम् उमाँ हैमवतीम् स्त्रियम् आजगाम। (इन्द्रः) ताँ ह उवाच - ‘किम् एतत् यक्षम्’ इति।
सः = He, तस्मिन् = in that, एव = very, आकाशे = space, स्त्रियम् = a woman, आजगाम = approached, बहुशोभमानाम् = of immense beauty, उमाम् = Umā, हैमवतीम् = Haimavatī, ताम् = to her, ह = indeed, उवाच = said, किम् = what, एतत् = this, यक्षम् = Yakṣa, इति = thus
He in that very space approached a woman of immense beauty Haimavatī Umā. He said to Her - ‘What this Yakṣa (was)’.
सः - तद्, पु, प्र, एक
तस्मिन् - तद्, पु, स, एक
एव - अव्ययम्
आकाशे - आकाश, पु, स, एक
स्त्रियम् - स्त्री, स्त्री, द्वि, एक
आजगाम - आङ् + गम्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - गमॢँ गतौ - भ्वादिः
बहुशोभमानाम् - बहुशोभमाना, स्त्री, द्वि, एक, कृदन्तरूपाणि - बहु + शुभ् + शानच् - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - सेट्
उमाम् - उमा, स्त्री, द्वि, एक
हैमवतीम् - हैमवती, स्त्री, द्वि ,एक
ताम् - तद्, स्त्री, द्वि, एक
ह - निपात
उवाच - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
किम् - किम्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
यक्षम् - यक्ष, नपु, प्र, एक
इति - अव्ययम्
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहीत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवा बलवत्त्वात् तथेति तदभ्यद्रवत् । तस्मात् इन्द्रादात्मसमीपं गतात् तद्ब्रह्म तिरोदधे तिरोभूतम् । इन्द्रस्येन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादाद्ब्रह्मेन्द्राय । तद्यक्षं यस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरोभूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्नाकाशे आसीत् , सः इन्द्रः तस्मिन्नेव आकाशे तस्थौ किं यद्यक्षमिति ध्यायन् ; न निववृतेऽग्न्यादिवत् । तस्येन्द्रस्य यक्षे भक्तिं बुद्ध्वा विद्या उमारूपिणी प्रादुरभूत्स्त्रीरूपा । सः इन्द्रः ताम् उमां बहु शोभमानाम् ; सर्वेषां हि शोभमानानां शोभनतमा विद्या । तदा बहु शोभमानेति विशेषणमुपपन्नं भवति । हैमवतीं हेमकृताभरणवतीमिव बहु शोभमानामित्यर्थः । अथवा उमैव हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेनेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम । इन्द्रः तां ह उमां किल उवाच पप्रच्छ ब्रूहि किमेतद्दर्शयित्वा तिरोभूतं यक्षमिति ॥
अथ = then, इन्द्रम् = to Indra, अब्रुवन् = said, मघवन् = O Maghavan!, एतत् = this, विजानीहि = know, इत्यादि पूर्ववत् like before, इन्द्रः परमेश्वरः = the Lord, मघवा बलवत्त्वात् तथा इति = respectful due to strength, तत् = to that, अभ्यद्रवत् = ran, तस्मात् इन्द्रात् = from Indra, आत्मसमीपं गतात् = the one who went near him, तत् ब्रह्म = that Brahman, तिरोदधे तिरोभूतम् = disappeared, इन्द्रस्य = of Indra, इन्द्रत्वाभिमानः = pride of being Indra, अतितरां = totally, निराकर्तव्यः इति = should be eradicated, अतः = therefore, संवादमात्रम् = mere conversation, अपि = even, न आदात् = not give, ब्रह्म = Brahman, इन्द्राय = for Indra, तत् यक्षं = that Yaksha, यस्मिन् आकाशे आकाशप्रदेशे = in the region of the space which, आत्मानं = oneself, दर्शयित्वा = having seen, तिरोभूतम् = disappeared, इन्द्रः = Indra, च = and, ब्रह्मणः = of Brahman, तिरोधानकाले = at the time of disappearance, यस्मिन् आकाशे = in the space which, आसीत् = was, सः इन्द्रः = that Indra, तस्मिन् = in that, एव आकाशे = space alone, तस्थौ = stood, किं यत् यक्षम् = who this Yaksha is, इति ध्यायन् = thinking so, न निववृते = did not withdraw, अग्न्यादिवत् = like Agni etc., तस्य इन्द्रस्य = of that Indra, यक्षे = in Yaksha, भक्तिं = devotion, बुद्ध्वा = knowing, विद्या = knowledge, उमारूपिणी = as Uma, प्रादुः अभूत् = appeared, स्त्रीरूपा = in the form of a woman, सः इन्द्रः = Indra, ताम् उमां = Uma, बहु शोभमानाम् सर्वेषां हि शोभमानानां = because of all the beautiful things, शोभनतमा विद्या = knowledge is most beautiful, तदा = then, बहु शोभमाना इति = most beautiful, विशेषणम् = adjective, उपपन्नं = appropriate, भवति = is, हैमवतीं हेमकृताभरणवतीम् इव = adorned with golden jewels as it were, बहु शोभमानाम् = very beautiful, इत्यर्थः = this is the meaning, अथवा = or, उमा एव = indeed Uma, हिमवतः = of Himavan, दुहिता = daughter, हैमवती = Haimavati, नित्यम् = always, एव = indeed, सर्वज्ञेन इश्वरेण सह = with omniscient Creator, वर्तते इति = is, ज्ञातुं समर्था इति = capable to know, कृत्वा = having done, ताम् = her, उपजगाम = approached, इन्द्रः = Indra, तां ह उमां = that Uma, किल उवाच पप्रच्छ ब्रूहि = asked, किम् एतत् दर्शयित्वा तिरोभूतं यक्षम् इति = ‘what this Yaksha, who has shown himself and disappeared, is’
Then, (they) said to Indra: ‘O Maghavan! Know this …’ like before. Indra, the Lord (of gods), respectful due to strength, ran to that (Yaksha). From that Indra, the one who went near him, that Brahman disappeared. The pride of being an Indra of Indra should be totally eradicated - therefore, Brahman did not even have a mere conversation with Indra. In the region of space where Yaksha was and in the space where Indra was at the time of disappearance of Brahman (Yaksha), in that space, Indra, without withdrawing like Agni etc., stood thinking who this Yaksha was. Knowing the devotion of Indra in Yaksha, knowledge (of Brahman) appeared as Uma in the form of a woman. She is most beautiful because knowledge is the most beautiful of all beautiful things. Hence the adjective ‘most beautiful’ is appropriate. Haimaviti could mean she is beautifully adorned with golden jewels. Or she could be indeed Uma, the daughter of Himavan. Having thought that Uma, who is always with the omniscient Lord, will be capable of knowing, Indra approached her. Indra asked her, ‘what this Yaksha, who has shown himself and disappeared, is’.
स शान्ताभिमान इन्द्रः अत्यर्थं ब्रह्म विजिज्ञासुः यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीत्तिरोधानं च, तस्मिन्नेव स्त्रियमतिरूपिणीं विद्यामाजगाम । अभिप्रायोद्बोधहेतुत्वाद्रुद्रपत्नी उमा हैमवतीव बहु शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥
सः = He, शान्ताभिमानः = calm-minded, इन्द्रः = Indra, अत्यर्थं = intense, ब्रह्म = Brahman, विजिज्ञासुः = desire to know, यस्मिन् आकाशे = in which space, ब्रह्मणः = of Brahman, प्रादुर्भावः = appearance, आसीत् = was, तिरोधानं = disappearance, च = and, तस्मिन् = in that, एव = alone, स्त्रियम् = feminine, अतिरूपिणीं = very beautiful form, विद्याम् = knowledge, आजगाम = appeared, अभिप्रायोद्बोधहेतुत्वात् = due to cause for imparting knowledge, रुद्रपत्नी = wife of Sri Rudra, उमा = Uma, हैमवती इव = like one with golden ornaments/daughter of Himavan, बहु शोभमाना = very beautiful, विद्या = knowledge, एव = indeed, विरूपः = ugly, अपि = even, विद्यावान् = one with knowledge, बहु शोभते = is very beautiful
He, the calm-minded Indra, with intense desire to know, in which space appearance and disappearance of Brahman happened, in that very space, saw knowledge as a very beautiful feminine form. The wife of Sri Rudra, Uma, like one with golden ornaments/daughter of Himavan, very beautiful, due to the cause for imparting knowledge is knowledge indeed. Even an ugly one with knowledge is very beautiful.
Notes:
Indra, even though humbled, persisted with efforts in his quest and did not withdraw like Agni and Vayu. Shows the requirement of self-effort in any endeavour including Self-realisation. Such yearning to realise the Self makes things happen for the person due to the grace of Ishvara as seen here in the form of manifestation as Yaksha and Haimavati. Also had full faith and surrender to Uma to learn about Yaksha.
Haimavati is:
Mother Parvati (daughter of Himavan)
one adorned with golden ornaments
One with golden complexion
॥ इति केनोपनिषदि तृतीयः खण्डः ॥
चतुर्थः खण्डः
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
ततो हैव विदाञ्चकार ब्रह्मेति ॥१॥
सा उवाच (तत् यक्षम्) ब्रह्म ह इति। (त्वम्) ब्रह्मणः एतत् विजये वै महीयध्वम् इति। (इन्द्रः) ततः (उमावाक्यात्) एव (तत् यक्षम्) ब्रह्म इति विदाञ्चकार ह ।
सा = She, ब्रह्म = Brahman, इति = thus, उवाच ह = said, ब्रह्मणः = of Brahman, एतत् = this, विजये = in victory, वै महीयध्वम् = glorified, इति = thus, ततः ह = from that, एव = alone, विदाञ्चकार = learned, ब्रह्म = Brahman, इति = thus
She said - ‘(It was) Brahman. In this victory of Brahman, you became glorified.’ From that (utterance of Umā) alone, Indra learned (that Yakṣa was) Brahman.
सा - तद्, स्त्री, प्र, एक
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
इति - अवयय
ह - निपात
उवाच - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
ब्रह्मणः - ब्रह्मन्, ष, एक
वा - अव्ययम्
एतत् - एतद्, नपु, प्र, एक
विजये - विजय, पु, स, एक
महीयध्वम् - ??
इति - अव्ययम्
ततः - अव्ययम्, तद् + तसिल्
ह - निपात
एव - अव्ययम्
विदाञ्चकार - विद्, परस्मै पदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
ब्रह्म - ब्र्ह्मन्, नपु, प्र, एक
इति - अव्ययम्
सा ब्रह्मेति होवाच ह किल ब्रह्मणः वै ईश्वरस्यैव विजये — ईश्वरेणैव जिता असुराः । यूयं तत्र निमित्तमात्रम् । तस्यैव विजये — यूयं महीयध्वं महिमानं प्राप्नुथ । एतदिति क्रियाविशेषणार्थम् । मिथ्याभिमानस्तु युष्माकम् — अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । ततः तस्मादुमावाक्यात् ह एव विदाञ्चकार ब्रह्मेति इन्द्रः ; अवधारणात् ततो हैव इति, न स्वातन्त्र्येण ॥
सा = She, ब्रह्म इति ह = is Brahman indeed, उवाच = said, ह किल = indeed, ब्रह्मणः वै ईश्वरस्य = of Ishvara, एव विजये ईश्वरेण एव जिताः असुराः = demons were won over by Ishvara alone, यूयं तत्र निमित्तमात्रम् = you all are just an instrument in this matter, तस्य एव विजये = in his victory alone, यूयं महीयध्वं महिमानं प्राप्नुथ = you all attained glory, एतत् इति क्रियाविशेषणार्थम् = the word एतत् is used adverbially, मिथ्याभिमानः तु युष्माकम् = of your having false pride, अस्माकम् एव अयं विजयः = this victory is ours alone, अस्माकम् एव अयम् महिमा इति = this glory is ours alone, ततः तस्मात् = therefore, उमावाक्यात् ह एव = from the statements of Uma alone, विदाञ्चकार = came to know, ब्रह्मेति = Brahman, इन्द्रः = Indra, अवधारणात् ततः ह एव इति = from the use of ततः ह एव to be understood as, न स्वातन्त्र्येण = by not independently
She said: ‘(This) is Brahman indeed’. The demons were won over by Ishvara alone, you all are just an instrument in this matter. In His victory alone, you all attained glory. The word एतत् is used adverbially. In your false pride, (you think) - ‘this victory is ours alone’, ‘this glory is ours alone’. Therefore, from the statements of Uma alone, Indra came to know Brahman. From ततः ह एव to be understood as, (Indra came to know through Uma, but) not independently.
Notes:
The necessity of the grace of Ishvara with the requirement of self-effort has been presented well in this allegory.
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते
ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥
च्छान्दसः
(श्रुतिराह -) तस्मात् वै एते देवाः अग्निः वायुः इन्द्रः अन्यान् देवान् अतितराम् इव (भवति)। यत् ते हि एनत् नेदिष्ठं पस्पर्शुः। ते हि एनत् ब्रह्म इति प्रथमः विदाञ्चकार।
लौकिकः
(श्रुतिराह -) तस्मात् वै एते देवाः अग्निः वायुः इन्द्रः अन्यान् देवान् अतितराम् इव (भवति)। यस्मात् ते हि एनत् नेदिष्ठं पस्पर्शुः। ते हि एनत् ब्रह्म इति प्रथमाः विदाञ्चक्रुः।
तस्मात् = therefore, वै एते देवाः = these gods, अतितराम् = superior to, इव = indeed, अन्यान् = other, देवान् = devas, यत् = because, अग्निः = Agni, वायुः = Vāyu, इन्द्रः = Indra, ते = they, हि = verily, एनत् = this, नेदिष्ठम् = most closely, पस्पर्शुः = touched, ते = they, हि = indeed, एनत् = this, प्रथमः = first, विदाञ्चकार = learned, ब्रह्म = Brahman, इति = thus
(The Upanishad says -) therefore, these gods, Agni, Vāyu and Indra, are indeed superior to other gods because they verily touched this (Brahman) most closely. They indeed learned this Brahman first.
तस्मात् - तद्, पु, पं, एक
वा - अव्ययम्
एते - एतद्, पु, प्र, बहु
देवाः - देव, पु, प्र, बहु
अतितराम् - ?? + तरप्
इव - अव्ययम्
अन्यान् - अन्य, पु, द्वि, बहु
देवान् - देव, पु, द्वि, बहु
यत् - यद्, नपु, प्र, एक
अग्निः - अग्नि, पु, प्र, एक
वायुः - वायु, पु, प्र, एक
इन्द्रः - इन्द्र, पु, प्र, एक
ते - तद्, पु, प्र, बहु
हि - अव्ययम्
एनत् - एतद्, नपु, द्वि, एक
नेदिष्ठम् - नपु, प्र, एक, अन्तिक + इष्ठन् (पाणिनीय-अष्टाध्यायी-प्रवचनम् नेद-साधावादेशौ (६) अन्तिकबाढयोर्नेदसाधौ ।६३ । प०वि०-अन्तिक-बाढयो: ६।२ नेद-साधौ १।२।)(आर्यभाषा: अर्थ-(अन्तिकबाढयो:) अन्तिक, बाढ शब्दों के स्थान में निदसाधौ) यथासंख्य नेद, साध आदेश होते हैं (अजादी) अजादि इष्ठन् और ईयसुन् प्रत्यय परे होने पर।)
(https://jainqq.org/booktext/Paniniya_Ashtadhyayi_Pravachanam_Part_04/003299)
पस्पर्शुः (पस्पृशुः)- स्पृश्, परस्मै पदम्, कर्तरि प्रयोगः लिट् लकारः, प्र-पु, बहु, धातुरूपाणि - स्पृशँ संस्पर्शने - तुदादिः
ते - तद्, पु, प्र, बहु
हि - अव्ययम्
एनत् - एतद्, नपु, द्वि, एक
प्रथमः - प्रथम, पु, प्र, एक
विदाञ्चकार - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
इति - अव्ययम्
यस्मादग्निवाय्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना सामीप्यमुपगताः, तस्मात् स्वैर्गुणैः अतितरामिव शक्तिगुणादिमहाभाग्यैः अन्यान् देवान् अतितराम् अतिशेरत इव एते देवाः । इवशब्दोऽनर्थकोऽवधारणार्थो वा । यत् अग्निः वायुः इन्द्रः ते हि देवा यस्मात् एनत् ब्रह्म नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैर्ब्रह्मणः संवादादिप्रकारैः, ते हि यस्माच्च हेतोः एनत् ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतत् , विदाञ्चकार विदाञ्चक्रुरित्येतत् , ब्रह्मेति ॥
यस्मात् = because, अग्निवाय्विन्द्राः = Agni, Vayu and Indra, एते देवाः = these gods, ब्रह्मणः = of Brahman, संवाददर्शनादिना = by conversation and meeting, सामीप्यम् उपगताः = the ones who went near, तस्मात् = therefore, स्वैः गुणैः = by their own nature, अतितराम् इव शक्तिगुणादिमहाभाग्यैः = by the great fortune of power, virtue, etc., अन्यान् देवान् = other gods, अतितराम् अतिशेरतः = excelled, इव एते देवाः इव शब्दः = the word इव, अनर्थकः = has no meaning, अवधारणार्थः = for emphasis, वा = or, यत् अग्निः वायुः इन्द्रः = Agni, Vayu, Indra, ते हि देवाः यस्मात् = because those gods, एनत् ब्रह्म = this Brahman, नेदिष्ठम् अन्तिकतमं = nearest, प्रियतमं = dearest, पस्पर्शुः स्पृष्टवन्तः = having touched, यथा उक्तैः = by just as said, ब्रह्मणः = of Brahman, संवादादिप्रकारैः = by means of conversation, ते = they, हि यस्मात् = because, च = and, हेतोः = causes, एनत् ब्रह्म = this Brahman, प्रथमः प्रथमाः = the first, प्रधानाः = prominent, सन्त इति = being, एतत् = this, विदाञ्चकार विदाञ्चक्रुः = knowers, इति एतत् = this, ब्रह्म इति = Brahman
Because these gods -- Agni, Vayu and Indra, the ones who went near Brahman and had a meeting and conversation, by their own nature, by the great fortune of power, virtue, etc., excelled over other gods. The word इव has no meaning or it is for emphasis. Because those gods -- Agni, Vayu, Indra -- went nearest to this Brahman, intimately, and having interacted (with Brahman) through the means of conversation -- just as said earlier. Because of the reason that they are the first and prominent knowers of Brahman.
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स
ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥३॥
च्छान्दसः
तस्मात् वै इन्द्रः अन्यान् देवान् हि अतितराम् इव (भवति)। सः हि एनत् नेदिष्ठं पस्पर्श । सः हि एनत् ब्रह्म इति प्रथमः विदाञ्चकार।
लौकिकः
तस्मात् वै इन्द्रः अन्यान् देवान् हि अतितराम् इव (भवति)। सः हि एनत् नेदिष्ठं पस्पर्श । सः हि एनत् ब्रह्म इति प्रथमम् विदाञ्चक्रतुः।
तस्मात् = therefore, वै इन्द्रः = Indra, अतितराम् = exceeds, इव = indeed, अन्यान् = other, देवान् = devas, सः = He, हि = verily, एनत् = this, नेदिष्ठम् = most closely, पस्पर्श = touched, सः = he, हि = indeed, एनत् = this, प्रथमः = the first, विदाञ्चकारः = learned, ब्रह्म = Brahman, इति = thus
Therefore, Indra exceeds all other devas indeed, because he verily touched this (Brahman) most closely. He indeed learned this Brahman first.
तस्मात् - तद्, पु, पं, एक
वा - अव्ययम्
इन्द्रः - इन्द्र, पौ, प्र, एक
अतितराम् - ?? + तरप्
इव - अव्ययम्
अन्यान् - अन्य, पु, द्वि, बहु
देवान् - देव, पु, द्वि, बहु
सः - तद्, पु, प्र, एक
हि - अव्ययम्
एनत् - एतद्, नपु, द्वि, एक
नेदिष्ठम् - नपु, प्र, एक, अन्तिक + इष्ठन् (पाणिनीय-अष्टाध्यायी-प्रवचनम् नेद-साधावादेशौ (६) अन्तिकबाढयोर्नेदसाधौ ।६३ । प०वि०-अन्तिक-बाढयो: ६।२ नेद-साधौ १।२।)(आर्यभाषा: अर्थ-(अन्तिकबाढयो:) अन्तिक, बाढ शब्दों के स्थान में निदसाधौ) यथासंख्य नेद, साध आदेश होते हैं (अजादी) अजादि इष्ठन् और ईयसुन् प्रत्यय परे होने
पर।)(https://jainqq.org/booktext/Paniniya_Ashtadhyayi_Pravachanam_Part_04/003299)
पस्पर्शुः (पस्पृशुः)- स्पृश्, परस्मै पदम्, कर्तरि प्रयोगः लिट् लकारः, प्र-पु, बहु, धातुरूपाणि - स्पृशँ संस्पर्शने - तुदादिः
प्रथमः - प्रथम, पु, प्र, एक
विदाञ्चकारः - विद्, परस्मैपदम्, कर्तरि प्रयोगः, लिट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
ब्रह्म - ब्रह्मन्, नपु, प्र, एक
इति - अव्ययम्
यस्मादग्निवायू अपि इन्द्रवाक्यादेव विदाञ्चक्रतुः, इन्द्रेण हि उमावाक्यात्प्रथमं श्रुतं ब्रह्मेति ; तस्माद्वै इन्द्रः अतितरामिव अतिशेत इव अन्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श यस्मात् स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेत्युक्तार्थं वाक्यम् ॥
यस्मात् = since, अग्निवायू अपि = even Agni and Vayu, इन्द्रवाक्यात् = from the words of Indra, एव = alone, विदाञ्चक्रतुः = came to know, इन्द्रेण = by Indra, हि = because, उमावाक्यात् = from the words of Uma, प्रथमं श्रुतं = first heard, ब्रह्म इति = Brahman, तस्मात् वै इन्द्रः अतितराम् इव अतिशेतः excelled, इव = as though, अन्यान् देवान् = other gods, स हि एनत् नेदिष्ठं पस्पर्श यस्मात् स हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति उक्तार्थं वाक्यम् = statements as explained before
Since, even Agni and Vayu, came to know from the words of Indra alone, and because Brahman was first heard by Indra through the words of Uma, he is said to have excelled over other gods. All other statements are as explained before.
तां च पृष्ट्वा तस्या एव वचनात् विदाञ्चकार विदितवान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यैवोमा । ‘विद्यासहायवानीश्वरः’ इति स्मृतिः । यस्मादिन्द्रविज्ञानपूर्वकमग्निवाय्विन्द्रास्ते हि एनत् नेदिष्ठम् अतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पर्शुः स्पृष्टवन्तः । ते हि एनत् प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुरित्येतत् । तस्मात् अतितराम् अतीत्य अतिशयेन दीप्यन्तेऽन्यान् देवान् । ततोऽपीन्द्रोऽतितरां दीप्यते, आदौ ब्रह्मविज्ञानात् ।
तां = her, च = and, पृष्ट्वा = asked, तस्याः एव वचनात् = from her words, विदाञ्चकार विदितवान् = came to know, अतः = therefore, इन्द्रस्य = of Indra, बोधहेतुत्वात् = due to the cause of knowledge, विद्या एव उमा = Uma is indeed the knowledge, ‘विद्यासहायवानीश्वरः’ इति = ‘Ishvara is helpful in knowledge’, स्मृतिः = smriti says, यस्मात् = from which, इन्द्रविज्ञानपूर्वकम् = before the knowledge of Indra, अग्निवाय्विन्द्राः = Agni, Vayu, Indra, ते = they, हि = indeed, एनत् = this, नेदिष्ठम् अतिसमीपं = very close, ब्रह्मविद्यया = by Self-knowledge, ब्रह्म = Brahman, प्राप्ताः सन्तः = became as though, पस्पर्शुः स्पृष्टवन्तः = those who touched, ते = they, हि = because, एनत् = this, प्रथमः प्रथमं = the first, विदाञ्चकार विदाञ्चक्रुः = knower, इति एतत् = this, तस्मात् = therefore, अतितराम् अतीत्य अतिशयेन दीप्यन्ते = they shone exceedingly, अन्यान् देवान् = over other gods, ततः = therefore, अपि = even, इन्द्रः = Indra, अतितरां दीप्यते = shone exceedingly, आदौ = in the beginning, ब्रह्मविज्ञानात् = due to knowledge of Brahman
And asked her. Came to know from her words. Therefore, Uma, due to being the cause of knowledge of Indra, Uma is indeed knowledge, as smriti says - ‘विद्यासहायवानीश्वरः’ ‘Ishvara is helpful in knowledge’. Before the knowledge of Indra, they -- Agni, Vayu, Indra -- indeed, cme very close to this Brahman by Self-knowledge and they became as though those who touched (Brahman). Because, they were the first knowers, therefore, they shone exceedingly over other gods. Therefore, even Indra shone exceedingly (over Agni and Vayu) due to having the knowledge of Brahman first.
Notes:
This allegory establishes the validity of Ishvara, the manifestation of the attributeless formless Brahman through its own power Maya for a specific purpose. Here Yaksha, in other words Ishvara, appears to the gods out of compassion to destroy their misconception that their victory over demons is due to their own power. This pride will only lead to further encrustation of individuality and perpetuation of samsara or suffering for gods.
In the allegory, Agni, who is the presiding deity for speech, represents all the karmendriyas. Vayu, the presiding deity for touch, represents all the jnanendriyas. Indra, the presiding deity of mind, represents the antahkarana that has functions of volition, vacillation, decisiveness, etc. Yaksha is the Self which is substratum of all these entities - both manifested and the unmanifested.
The allegory shows two interactions between:
Yaksha and the two devas: Agni and Vayu
Indra and Uma
with an underlying message that illustrates what has been stated in the first two khandas.
बृहदरण्यकोपनिषद् - ३.७.५, ३.७.७
योऽग्नौ तिष्ठन्नग्नेरन्तरः, यमग्निर्न वेद, यस्याग्निः शरीरम्, योऽग्निमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ५ ॥
He who inhabits fire but is within it, whom fire does not know, whose body is fire, and who controls fire from within, is the Internal Ruler, your own immortal self.
यो वायौ तिष्ठन्वायोरन्तरः, यं वायुर्न वेद, यस्य वायुः शरीरम्, यो वायुमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ७ ॥
He who inhabits the air but is within it, whom the air does not know, whose body is the air, and who controls the air from within, is the Internal Ruler, your own immortal self.
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा ३
इतीन् न्यमीमिषदा ३ इत्यधिदैवतम् ॥४॥
तस्य (प्रकृतस्य ब्रह्मणः) एषः आदेशः - यत् एतत् विद्युतः व्यद्युतत् आ ३ इति। इत् न्यमीमिषत् आ ३ इति। (एषः प्रकृतस्य ब्रह्मणः) अधिदैवतम् (आदेशः)।
तस्य = His, एषः = this, आदेशः = instruction, यत् = which, एतत् = this, विद्युतः = of lightning, व्यद्युतत् = flash, आ = as it were (comparison), ३ = प्लुत, इति = thus, इत् = निपात used for connection, न्यमीमिषत् = blinked, आ = as it were (comparison), ३ = प्लुत, इति = thus, अधिदैवतम् = divine context
This is its instruction (as an analogy). It is like the flash of lightning and blinking of an eye as it were. Thus (these are the meditations on Brahman) in the divine context.
तस्य - तद्, पु, ष, एक
एषः - एतद्, पु, प्र, एक
आदेशः - आदेश, पु, प्र, एक
यत् - यद्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
विद्युतः - विद्युत्, नपु, ष, एक
व्यद्युतत् - वि + द्युत्, परस्मैपदम्, कर्तरि प्रयोगः, लुङ् लकारः, प्र-पु, एक, धातुरूपाणि - द्युतँ दीप्तौ - भ्वादिः
आ ३ - प्लुत
इति - अव्ययम्
इत् - निपात्त
न्यमीमिषत् - नि + मिष् + णिच्, परस्मैपदम्, कर्तरि प्रयोगः, लुङ् लकारः, प्र-पु, एक, धातुरूपाणि - मिषुँ सेचने - भ्वादिः
आ ३ = प्लुत
अधिदैवतम् - नपु, प्र, एक, तद्धितान्तरूपाणि - अधि + देवता + अण्
तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः । निरुपमस्य ब्रह्मणो येनोपमानेनोपदेशः सोऽयमादेश इत्युच्यते । किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतः व्यद्युतत् विद्योतनं कृतवदित्येतदनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते । आ३ इत्युपमार्थः । विद्युतो विद्योतनमिवेत्यर्थः, ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरे च दर्शनात् । विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतः ‘तेजः’ इत्यध्याहार्यम् । व्यद्युतत् विद्योतितवत् आ३ इव । विद्युतस्तेजः सकृद्विद्योतितवदिवेत्यभिप्रायः । इतिशब्दः आदेशप्रतिनिर्देशार्थः — इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्यादेशः । कोऽसौ ? न्यमीमिषत् यथा चक्षुः । न्यमीमिषत् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥
तस्य प्रकृतस्य ब्रह्मणः = of the discussed Brahman, एषः आदेशः उपमा उपदेशः = analogy as teaching, निरुपमस्य ब्रह्मणः = of the incomparable Brahman, येन उपमानेन = by which analogy, उपदेशः सः = that advice, अयम् = this, आदेशः इति उच्यते = is said to be आदेश, किं तत् = what is that, यत् एतत् = because this, प्रसिद्धं लोके = is well-known in the world, विद्युतः = from lightning, व्यद्युतत् विद्योतनं = flash, कृतवत् इति = as if done, एतत् = this, अनुपपन्नम् = untenable, इति विद्युतः = from lightning, विद्योतनम् = flash, इति कल्प्यते = is imagined, आ३ इति उपमार्थः = for the sake of comparison, विद्युतः = of lightning, विद्योतनम् = flash, एव = indeed, इति अर्थः = is the meaning, ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति = ‘just as lightning is flashed’, श्रुत्यन्तरे च दर्शनात् = seen from another shruti, विद्युत् इव = like lightning, हि = because, सकृदात्मानं = once itself, दर्शयित्वा = having shown, तिरोभूतं = disappeared, ब्रह्म = Brahman, देवेभ्यः = from the gods, अथवा = or, विद्युतः = after lightning, ‘तेजः’ इति = brilliance, अध्याहार्यम् = supply, व्यद्युतत् = Brahman, विद्योतितवत् = like flashing, आ३ इव = like, विद्युतः तेजः = the brilliance of lightning, सकृद्विद्योतितवत् इव इति = like the flashed once, अभिप्रायः = this is the meaning, इति शब्दः आदेशप्रतिनिर्देशार्थः = the word इति is meant to recall the analogy, अयम् आदेशः इति = this is the analogy, इत् शब्दः समुच्चयार्थः = the word इत् is in the meaning of conjunction, अयं च = and this, अपरः = another, तस्य = its, आदेशः = analogy, कः असौ = what is that?, न्यमीमिषत् यथा चक्षुः = just as the blinking of the eye, न्यमीमिषत् निमेषं कृतवत् = like the blinking done, स्वार्थे णिच् = the suffix णिच् has same meaning as the root meaning, उपमार्थः एव आकारः = the आकार is for comparative purpose alone, चक्षुषः = of the eye, विषयं = object, प्रति = towards, प्रकाशतिरोभावः = opening and shutting, इव = like, च = and, इति अर्थः = this is the meaning, इति अधिदैवतं देवताविषयं = in the context of devas, ब्रह्मणः = of Brahman, उपमानदर्शनम् = showing the analogy
Of the discussed Brahman, this is the analogy as teaching. That analogy by which the instruction of the incomparable Brahman is given is said to be आदेश. What is that? That which is well-known in the world as flash from the lightning. (The meaning of lightning) as if done is untenable, therefore, (the meaning of) flash from lightning is considered. आ ३ is for the sake of comparison. Flash from lightning indeed is the meaning. ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) ‘just as lightning is flashed’ -- seen from another shruti. Because like lightning, Brahman, having shown once itself, disappeared from the gods. Or, the word तेजः has to be supplied after lightning. व्यद्युतत् means like flashing. आ३ means like. Like the brilliance of lightning, (Brahman) flashed once -- this is the meaning. The word इति is meant to recall the word आदेश -- this is the analogy. The word इत् is in the meaning of conjunction. And this is its another analogy. What is that? Just as the blinking of the eye, like the blinking is done. The suffix णिच् has same meaning as the root meaning. The आकार is for comparative purposes alone. It was like the opening and shutting of the eye towards an object -- this is the meaning. This is the analogy of Brahman shown in the context of devas.
तस्यैष आदेशः तस्य ब्रह्मण एष वक्ष्यमाणः आदेशः उपासनोपदेश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत् , तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् । आ इत्युपमार्थ आ—शब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशते, एवं तद्ब्रह्म देवानां पुरतः सर्वतःप्रकाशवद्व्यक्तीभूतम् । अतो व्यद्युतदिवेत्युपास्यम् । ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति च वाजसनेयके । यस्माच्चेन्द्रोपसर्पणकाले न्यमीमिषत् — यथा कश्चिच्चक्षुर्निमेषणं कृतवानिति । इतीदित्यनर्थकौ निपातौ — निमिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया अधि यद्दर्शनमधिदैवतं तत् ॥
तस्य एष आदेशः तस्य ब्रह्मणः = of Brahman, एषः वक्ष्यमाणः = saying, आदेशः उपासनोपदेशः = teaching as upasana, इति अर्थः = this is the meaning, यस्मात् = because, देवेभ्यः = for devas, विद्युत् इव = like lightning, सहसा एव = by sudden indeed, प्रादुर्भूतं = appeared, ब्रह्म = Brahman, द्युतिमत् = illuminating nature, तस्मात् = therefore, विद्युतः = of lightning, विद्योतनं = flashes, यथा = just as, यत् एतत् = this, ब्रह्म = Brahman, व्यद्युतत् विद्योतितवत् = flashes like lightning, आ इति उपमार्थः आ—शब्दः = the word आ is for comparison purpose, यथा = just as, घनान्धकारं = dense darkness, विदार्य = having removed, विद्युत् = lightning, सर्वतः = everywhere, प्रकाशते = shines, एवं = in the same way, तत् व्रह्म = that Brahman, देवानां = of the gods, पुरतः = front, सर्वतः = everywhere, प्रकाशवत् = like a light, व्यक्तीभूतम् = became manifested, अतः = therefore, व्यद्युतत् इव इति = like lightning, उपास्यम् = worth meditated upon, ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति च = and, वाजसनेयके = in Vajasaneya, यस्मात् च = and because, इन्द्रोपसर्पणकाले = when Indra approached, न्यमीमिषत् यथा = just as, कश्चित् = someone, चक्षुः = eye, निमेषणं = blinking, कृतवान् इति = did, इतीदित्यनर्थकौ निपातौ = इति and इत् are meaningless particles, निमिषितवत् इव = like blinking, तिरोभूतम् इति = disappeared, एवम् = in this way, अधिदैवतं देवतायाः = of the gods, अधि यदत् दर्शनम् अधिदैवतं तत् = that whose appearance or manifestation is related to gods is अधिदैवत
The following saying about Brahman is a teaching for meditation - this is the meaning.
Because Brahman, who is of illuminating nature, suddenly appeared for gods like lightning. Therefore, just as the flashes of lightning, this Brahman also flashed (suddenly to gods). The word आ is for comparison purposes. Just as, the lightning having removed the dense darkness, shines everywhere, in the same way that Brahman, like light, appeared in front and all sides of the gods. Therefore, Brahman is worth to be meditated upon like lightning and ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) ‘just as flashed once’ (is stated) in Vajasaneya, And because when Indra approached, Brahman disappeared just as someone does blinking of an eye. इति and इत् are meaningless particles. That whose appearance or manifestation is related to gods is अधिदैवत.
Notes:
Upasana is a meditation technique where a symbol is used to represent that which is to be meditated upon. Gita 12.3 bhashya of Sri Sankarcharya.
उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम्? तत् उपासनमाचक्षते।
Upasana means approaching an object of meditation as presented by the scriptures, and making it an object of one's own thought and dwelling on it uninterruptedly for long by continuing the same current of thought with regard to it-like a line of pouring oil.
Upasana requires a symbol (alambana) that has some similarities with the features of the object that is meditated upon. The similarities between the alambana and upasya are given below.
Vidyut upasana: meditation on Ishvara with bhavana using the lightning as a symbol of Ishvara tattva in antahkarana.
It comes and goes quickly, like the yaksha - implying jagat comes and goes.
It has immense power - sarvashaktah
It covers immense area - sarvavyapakah
It lights up all that is dark - sarvaprakashakah
Nimisha upasana: Meditation on Ishvara with bhavana using the blinking of an eye as a symbol of Ishvara tattva in antahkarana.
Opening and closing the eye makes the world appear and disappear, respectively, so also this world appears and disappears in Brahman.
It is effortless - srhsti, sthiti, laya is effortless for Ishvara. It is sankalpa-matrena.
Just as we dont pay attention to nimisha, even though it is so natural, so also our true nature is missed only due to lack of attention.
Teja, brilliance is being suggested to remove the idea that Brahman does the act of illumination.
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन
चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥५॥
अथ (प्रकृतस्य ब्रह्मणः) अध्यात्मम् (आदेशः) - यत् एतत् (ब्रह्म) मनः गच्छति इव च। (साधकः) अनेन (मनसा) एतत् (ब्रह्म) अभीक्ष्णँ उपस्मरति (मनसः ब्रह्मविषयः) सङ्कल्पः च
अथ = then, अध्यात्मम् = individual context, यत् = which, एतत् = this, गच्छति = goes, इव = seems, च = and, मनः = mind, अनेन = by this, च = and, एतत् = this, उपस्मरति = remembers, अभीक्ष्णँ = repeatedly, सङ्कल्पः = thought of the mind
Then in the individual context (the instruction is:) This (Brahman is that) which the mind seems going to. (An aspirant) by this (mind) remembers (Brahman) repeatedly and (has) the thought of (Brahman in mind).
अथ - अवययम्
अध्यात्मम् - अध्यात्म, नपु, प्र, एक
यत् - यद्, नपु, प्र, एक
एतत् - एतद्, नपु, प्र, एक
गच्छति -
इव - अव्ययम्
च - अव्ययम्
मनः - मनस्, नपु, प्र, एक
अनेन - इदम्, पु, तृ, एक
उपस्मरति -
अभीक्ष्णँ - अभि + क्ष्णु
सङ्कल्पः - सङ्कल्प, पु, प्र, एक
अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतत् गच्छतीव च मनः । एतद्ब्रह्म ढौकत इव विषयीकरोतीव । यच्च अनेन मनसा एतत् ब्रह्म उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भृशम् । सङ्कल्पश्च मनसो ब्रह्मविषयः । मनउपाधिकत्वाद्धि मनसः सङ्कल्पस्मृत्यादिप्रत्ययैरभिव्यज्यते ब्रह्म, विषयीक्रियमाणमिव । अतः स एष ब्रह्मणोऽध्यात्ममादेशः । विद्युन्निमेषणवदधिदैवतं द्रुतप्रकाशनधर्मि, अध्यात्मं च मनःप्रत्ययसमकालाभिव्यक्तिधर्मि, इत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेश उपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिराकलयितुं शक्यम् ॥
अथ अनन्तरम् = thereafter, अध्यात्मं प्रत्यगात्मविषयः = related to the inner Self, आदेशः = analogy, उच्यते = is said, यत् एतत् गच्छति इव च मनः एतत् ब्रह्म = this Brahman, ढौकते इव = approaches as it were, विषयीकरोति इव = perceives as it were, यत् = which, च अनेन मनसा = by mind, एतत् ब्रह्म = Brahman, उपस्मरति समीपतः स्मरति = remembers intimately, साधकः = the aspirant, अभीक्ष्णं भृशम् = repeatedly, सङ्कल्पः अ मनसः ब्रह्मविषयः = volition of the mind with Brahman as the object, मनउपाधिकत्वात् = due to the nature of being a limiting adjunct, हि मनसः = of the mind, सङ्कल्पस्मृत्यादिप्रत्ययैः = by the thoughts of volition, memory, etc., अभिव्यज्यते = manifested, ब्रह्म = Brahman, विषयीक्रियमाणम् इव = as though objectified, अतः = therefore, सः = that, एषः = this, ब्रह्मणः = of Brahman, अध्यात्मम् = in the context of individual, आदेशः = analogy, विद्युन्निमेषणवत् = like the lightning and blinking, अधिदैवतम् = in the context of devas, द्रुतप्रकाशनधर्मि = sudden appearance, अध्यात्मं = in the context of individual, च = and, मनःप्रत्ययसमकालाभिव्यक्तिधर्मि = the thoughts of the mind pertaining to Brahman, इति एषः आदेशः = this is the analogy, एवम् = in this way, आदिश्यमानं = presentation, हि = indeed, ब्रह्म = Brahman, मन्दबुद्धिगम्यं = understood by people with dull/impure intellect, भवति इति = is, ब्रह्मणः = of Brahman, आदेशः = analogy, उपदेशः = teching, न = not, हि = because, निरुपाधिकम् एव = without limiting adjuncts, ब्रह्म = Brahman, मन्दबुद्धिभिः = by people of dull/impure intellect, आकलयितुं = to be comprehend, शक्यम् = possible
Thereafter, analogy related to the inner Self is said. This Brahman is, approached as it were, perceived as an object as it were, by the mind. The aspirant remembers this Brahman intimately repeatedly. The volition of the mind with Brahman as the object. Due to the nature of the mind being a limiting adjunct, Brahman is as though objectified by the manifested thoughts of volition, memory, etc. Therefore, that is the analogy of Brahman in the context of an individual. Like the sudden appearance of lightning and blinking in the context of devas, the thoughts of the mind pertaining to Brahman are in the context of the individual - this is the analogy. The presentation of Brahman in this way is indeed understood by people with dull/impure intellect. This is the teaching of Brahman as an analogy. Because Brahman without limiting adjuncts is not possible to be comprehended by people of dull/impure intellect.
अथ अनन्तरम् अध्यात्मम् आत्मनः अधि आत्मविषयम् अध्यात्मम् उच्यत इति वाक्यशेषः । यदेतत् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयीकरोतीवेत्यर्थः । न पुनर्विषयीकरोति मनः, अविषयत्वाद्ब्रह्मणः । अतो मनो न गच्छति । ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) इति चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसैव तद्ब्रह्म विद्वान्यस्मात् , तस्माद्ब्रह्म गच्छतीवेत्युच्यते । अभीक्ष्णं पुनः पुनः । सङ्कल्पः ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसङ्कल्पादिभिर्लिङ्गैर्ब्रह्म मनआद्यात्मभूतमित्युपास्यमित्यभिप्रायः ॥
अथ अनन्तरम् = then, अध्यात्मम् आत्मनः = of the individual, अधि आत्मविषयम् अध्यात्मम् = subject regarding Self is अध्यात्मम्, उच्यते इति = the word उच्यते, वाक्यशेषः = this should be added to the statement, यत् एतत् यथा = just as, उक्तलक्षणं = the said characteristics, ब्रह्म = Brahman, गच्छतु इव = goes as it were, प्राप्नोति इव = attains as it were, विषयीकरोति इव इति = gets objectified, अर्थः = this is the meaning, न = not, पुनः = again, विषयीकरोति = objectifies, मनः = the mind, अविषयत्वात् = due to being non-objectifiable, ब्रह्मणः = of Brahman, अतः = therefore, मनः न गच्छति = mind does not go, ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) इति = ‘by which they say mind is thought’, च उक्तम् = as said, गच्छति इव इति = like goes, तु = but, मनसः = of the mind, अपि = also, मनस्त्वात् = due to it being mind, आत्मभूतत्वात् = due to Brahman being its essence, च = and, ब्रह्मणः = of Brahman, तत् = that, समीपे = near, मनः = mind, वर्तते इति = is, उपस्मरति = meditates, अनेन मनसा = by this mind, एव = alone, तत् = that, ब्रह्म = Brahman, विद्वान् = wise person, यस्मात् = because, तस्मात् = therefore, ब्रह्म = to Brahman, गच्छति = goes, इव इति = as though, उच्यते = is said, अभीक्ष्णं पुनः पुनः = repeatedly, सङ्कल्पः = volition, ब्रह्मप्रेषितस्य = proded by Brahman, मनसः = of the mind, अतः = therefore, उपस्मरणसङ्कल्पादिभिः लिङ्गैः = by the characteristics of remembering, volition, etc., ब्रह्म = Brahman, मनआद्यात्मभूतम् इति = mind etc. with the Self as their essence, उपास्यम् इति = to be meditated upon, अभिप्रायः = this is the meaning
Then अध्यात्मम् - (upasana) in the context of the individual (will be told). Subject related to the Self is अध्यात्मम्. The word उच्यते should be added to the statement. Just as characteristics stated before, (the mind) goes to Brahman as it were, attains it as though, objectifies it as it were - this is the meaning. Again the mind does not objectify Brahman due to it being non-objectifiable, therefore the mind does not go as said - ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) ‘by which they say mind is thought’. Due to Brahman being the mind of the mind it is said to have gone to Brahman as it were. The mind being the nature of the manifestation of Brahman, it is said to have gone close to Brahman. Because a wise person meditates on Brahman with the mind alone, it is said to have gone close to Brahman. अभीक्ष्णं is repeatedly - prodded by Brahman, the mind is of volition (of Brahman repeatedly). Therefore, by the characteristics of remembering, volition, etc. of the mind etc. as the manifestation of the Self, Brahman is to be meditated upon - this is the meaning,
Notes
In the upasana with respect to the individual (अध्यात्म), the mind itself is used as an आलम्बन to meditate upon Brahman. Again the mind does not objectify Brahman due to it being non-objectifiable, therefore the mind does not go as stated earlier: ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) ‘by which they say mind is thought’. Due to Brahman being the mind of the mind it is said to have gone to Brahman as it were. Because a wise person meditates on Brahman repeatedly with the mind alone, the mind is said to have gone close to Brahman. Therefore, by using the characteristics of remembering, volition, etc. of the mind etc. as the manifestation of the Self, Brahman is to be meditated upon.
Earlier प्रतिबोधविदितम् मतम् (के. उ. २ । ४). ‘Know in every thought’ was stated as the ज्ञान of the Self, but in this mantra, उपासना of the Self is mentioned using the very same thought as आलम्बन. What is the difference between the two approaches? The difference in approach between ज्ञान and उपासना methods are given below:
Both these methods are not for the same साधक. ज्ञान is for one whose mind is pure enough to be able to get a clear understanding of the Self-knowledge as परोक्ष-ज्ञान nd they practise abiding in it as निदिध्यासन. उपासना is for those who are unable to get a understanding of the Self-knowledge due to stronger identification with कार्य-करण-सङ्घात. The साधक uses support, one’s own feelings and power of imagination to realise the Self through superimposing nature of the Self on that support that shares some similar characteristics with that of the Self.
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
हैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥६॥
तत् (ब्रह्म) तद्वनम् नाम ह। तद्वनम् इति उपासितव्यम् । सः यः एतत् (यथोक्तं ब्रह्म) एवम् (यथोक्तगुणम्) वेद, सर्वाणि भूतानि एनꣳ अभिसंवाञ्छन्ति ह।
तत् = that, ह = indeed, तद्वनम् = tadvana, नाम = named, तद्वनम् = tadvana, इति = thus, उपासितव्यम् = should be worshiped, सः = he, यः = who, एतत् = this, एवम् = in this manner, वेद = worships, ह = indeed, एनꣳ = this, सर्वाणि = all, भूतानि = beings, अभिसंवाञ्छन्ति = worship
That indeed is named tadvana and thus it should be worshipped as tadvana. The one who worships this (Brahman) in this manner (Brahman as tadvana), indeed all beings worship this (person).
तत् - तद्, नपु, प्र, एक
ह - निपात
तद्वनम् - तद्वनम्, नपु, प्र, एक
नाम - नामन्, नपु, प्र, एक
इति - अव्ययम्
उपासितव्यम् - नपु, प्र, एक, कृदन्तरूपाणि - उप + आस् + तव्य - आसँ उपवेशने - अदादिः - सेट्
सः - तद्, पु, प्र, एक
यः - यद्, पु, प्र, एक
एतत् - एतद्, पु, प्र, एक
एवम् - अव्ययम्
वेद - विद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
एनꣳ - इदम्, पु, द्वि, एक
सर्वाणि - सर्व, नपु, प्र, बहु
भूतानि - भूत, नपु, प्र, बहु
अभिसंवाञ्छन्ति - अभि + सम् + वाञ्छ्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, प्र-पु, बहु, धातुरूपाणि -, वाछिँ इच्छायाम् - भ्वादिः
किञ्च, तत् ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वाद्वनं वननीयं सम्भजनीयम् । अतः तद्वनं नाम ; प्रख्यातं ब्रह्म तद्वनमिति यतः, तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम् । अनेन नाम्नोपासनस्य फलमाह — स यः कश्चित् एतत् यथोक्तं ब्रह्म एवं यथोक्तगुणं वेद उपास्ते अभि ह एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म ॥
किञ्च = moreover, तत् ब्रह्म = Brahman, ह किल = indeed, तद्वनं नाम तस्य वनं तद्वनं = of that worshipful, tadvanam, तस्य प्राणिजातस्य = of all living beings and groups, प्रत्यगात्मभूतत्वात् = due to it being the inner essence, वनं वननीयं सम्भजनीयम् = worshipful, अतः = therefore, तद्वनं नाम प्रख्यातं = the name tadvanam is well-known, ब्रह्म तद्वनम् = Brahman as tadvanam, इति यतः = since, तस्मात् = therefore, तद्वनम् इति अनेन एव = tadvanam - by this alone, गुणाभिधानेन = with qualities, उपासितव्यं चिन्तनीयम् = should be meditated, अनेन नाम्ना = by this name, उपासनस्य = of upasana, फलम् = the result, आह = says, स यः कश्चित् = anyone, एतत् = this, यथा उक्तं ब्रह्म = Brahman as stated, एवं = in this way, यथा उक्तगुणं = just as the stated nature, वेद उपास्ते = meditates, एनम् = this, उपासकं = meditator, सर्वाणि भूतानि = all beings, अभि संवाञ्छन्ति ह प्रार्थयन्ते एव = will certainly pray, यथा = just as, ब्रह्म = Brahman
Moreover, Brahman indeed is tadvanam - worshipful for all living beings and groups due to it being their inner essence. Therefore, the name (for Brahman is) tadvanam since Brahman as tadvanam is well-known. Therefore, by this tadvanam alone, (Brahman) should be meditated upon by this name and by qualities. (The shruti) says the result of (such an) upasana: anyone who meditates on Brahman as stated in this way, all beings will certainly pray to this meditator just as (they pray to) Brahman.
तस्य चाध्यात्ममुपासने गुणो विधीयते — तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत् परोक्षं वनं सम्भजनीयम् । वनतेस्तत्कर्मणः । तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यः कश्चिदेतद्यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म वेद उपास्ते तस्यैतत्फलमुच्यते — सर्वाणि भूतानि एनम् उपासकम् अभिसंवाञ्छन्ति इहाभिसम्भजन्ते सेवंते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ।
तस्य च = and of that, अध्यात्मम् = in the individual context, उपासने = meditation, गुणः = attribute, विधीयते = given, तद्ध तद्वनं तत् = that, एतत् ब्रह्म = this Brahman, तत् = that, च = and, तद्वनं च = and tadvana, तत् परोक्षं = distant, वनं सम्भजनीयम् = is worth worshipping, वनतेः = worship, तत् कर्मणः = of the object that, तस्मात् = therefore, तद्वनं नाम = the name tadvana, ब्रह्मणः = of Brahman, गौणं = qualified, हि = because, इदं = this, नाम = name, तस्मात् = therefore, अनेन गुणेन = by this attribute, तद्वनम् इति = tadvana, उपासितव्यम् = is to be meditated upon, सः यः कश्चित् = anyone, एतत् = this, यथा उक्तम् = just as said, एवं = in this way, यथा = just as, उक्तेन गुणेन = by the qualities that were mentioned, वनम् इति = worshipful etc., अनेन नाम्ना = by this name, अभिधेयं ब्रह्म वेद उपास्ते = meditates, तस्य = his, एतत् फलम् = result, उच्यते = said, सर्वाणि भूतानि = all beings, एनम् उपासकम् = this meditator, अभिसंवाञ्छन्ति इह अभिसम्भजन्ते = worship here, सेवंते = serve, स्म इति = will, अर्थः = this is the meaning, यथागुणोपासनं = just as the qualities meditated upon, हि = indeed, फलम् = result
And of that, in the individual context, meditation with attributes is given. That Brahman is tadvana. Tat is distant and vana is worth worship. The object of वनतेः, worship, is तत् (Brahman). Brahman is with गुण, and hence this name tadvana. Therefore, Brahman should be meditated upon by these qualities. Anyone, who in this way as stated, with attributes as stated, meditates upon Brahman given by that name, this is the result for such a person - all beings will worship and serve this meditator here - this is the meaning. As the qualities one meditates upon, so is the result.
Notes:
Tat is “of all living beings” and vanam is “most worshipful” i.e. most loved. So tadvanam is that which is most loved by all living beings. The most worshipful and dear for all is Brahman because every living being loves the Self, the real I, the true essence of oneself. Even an object or person is loved only because they give pleasure to oneself, and because one loves oneself the most, one seeks pleasure or happiness for oneself always. So this upasana is in the context of all living beings and hence it is आधिभौतिक-उपासना.
Here the name “tadvanam” i.e. the most worshipful for all, the inner essence of all, along with the attributes of Brahman (Ishvara) are used as the support to meditate upon the attributeless Brahman, the Self. In anticipation of fulfilment of one’s own desires, all people will worship such an upasaka who realises the identity with Brahman in this manner.
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त
उपनिषदमब्रूमेति ॥७॥
(शिष्य आह -) भोः उपनिषदम् ब्रूहि इति।
(आचार्य आह -) ते उपनिषत् उक्ता । ते वाव ब्राह्मीम् उपनिषदम् अब्रूम इति।
उपनिषदम् = Upanishad (knowledge), भोः = O (teacher), ब्रूहि = please teach, इति = thus, उक्ता = has been taught, ते = to you, उपनिषद्ब्राह्मीम् = knowledge of Brahman, वाव ते = to you, उपनिषदम् = Upanishad, अब्रूम = was taught, इति = thus
(Disciple says -) ‘Oh (teacher)! (Please) teach Upanishad’. (Teacher says -) ‘Upanishad has been taught to you. The knowledge of Brahman in Upanishad was taught to you.’
उपनिषदम् - उपनिषद, नपु, द्वि ,एक
भोः - अवययम्
ब्रूहि - ब्रू, परस्मै पदम्, कर्तरि प्रयोगः, लोट् लकारः, म-पु, एक, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
इति - अव्ययम्
उक्ता - स्त्री, प्र, एक, कृदन्तरूपाणि - ब्रू + क्त - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्
ते -
उपनिषद्ब्राह्मीम् - अपनिषद्ब्राह्मी, स्त्री, द्वि, एक
वाव
अब्रूम - ब्रू, परस्मैपदम्, कर्तरि प्रयोगः, लङ् लकारः, उ-पु, बहु, धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः
एवमनुशिष्टः शिष्य आचार्यमुवाच — उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव ते उपनिषदमब्रूमेति उक्तामेव परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम् । परमात्मविषयामुपनिषदं श्रुतवतः उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः ? यदि तावच्छ्रुतस्यार्थस्य प्रश्नः कृतः, ततः पिष्टपेषणवत्पुनरुक्तोऽनर्थकः प्रश्नः स्यात् । अथ सावशेषोक्तोपनिषत्स्यात् , ततस्तस्याः फलवचनेनोपसंहारो न युक्तः ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति । तस्मादुक्तोपनिषच्छेषविषयोऽपि प्रश्नोऽनुपपन्न एव, अनवशेषितत्वात् । कस्तर्ह्यभिप्रायः प्रष्टुरिति । उच्यते । किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा, अथ निरपेक्षैव ? सापेक्षा चेदपेक्षितविषयामुपनिषदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्येवमभिप्रायः । एतदुपपन्नमाचार्यस्यावधारणवचनम् ‘उक्ता त उपनिषत्’ इति । ननु नावधारणमिदम् , यतोऽन्यद्वक्तव्यमाह ‘तस्यै तपो दमः’ (के. उ. ४ । ८) इत्यादि । सत्यम् , वक्तव्यमुच्यते आचार्येण । न तूक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा ; किन्तु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैस्तदङ्गैश्च सहपाठेन समीकरणात्तपःप्रभृतीनाम् । न हि वेदानां शिक्षाद्यङ्गानां च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सम्भवति । सहपठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेत् ; यथा सूक्तवाकानुमन्त्रणमन्त्राणां यथादैवतं विभागः, तथा तपोदमकर्मसत्यादीनामपि ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्ययं विभागो युज्यते अर्थसम्बन्धोपपत्तिसामर्थ्यादिति चेत् , न ; अयुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धो वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायास्तत्फलस्य च निःश्रेयसस्य । ‘मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ ( ? ) तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्योपपद्यते । ततोऽसदेव सूक्तवाकानुमन्त्रणवद्यथायोगं विभाग इति । तस्मादवधारणार्थतैव प्रश्नप्रतिवचनस्योपपद्यते । एतावत्येवेयमुपनिषदुक्तान्यनिरपेक्षा अमृतत्वाय ॥
एवम् = in this way, अनुशिष्टः = taught, शिष्यः = disciple, आचार्यम् = to teacher, उवाच = asks, उपनिषदं रहस्यं = the secret, यत् = which, चिन्त्यं = should be meditated upon, भो भगवन् = revered sir, ब्रूहि इति = please tell, एवम् = in this way, उक्तवति शिष्ये = when the student spoke, आह = says, आचार्यः = the teacher, उक्ता अभिहिता = has been taught, ते तव = to you, उपनिषत् = Upanishad, का पुनः सा इति = what is that again, आह = says, ब्राह्मीं ब्रह्मणः परमात्मनः = of Brahman which is the Supreme Self, इयं ब्राह्मी = this related to Brahman, ताम् = her, परमात्मविषयत्वात् = due to its subject matter of the Supreme Self, अतीतविज्ञानस्य = knowledge taught in the previous chapter, वाव एव ते उपनिषदम् अब्रूम इति उक्ताम् एव = we taught indeed, परमात्मविषयाम् = the matter related to Supreme Self, उपनिषदम् = the secret, अब्रूम इति = we taught, अवधारयति = ascertains, उत्तरार्थम् = for the sake of what follows, परमात्मविषयाम् उपनिषदम् = the secret that deals with the subject matter of the Supreme Self, श्रुतवतः = heard, उपनिषदं भो ब्रूहि इति = O revered sir! Please teach Upanishad, पृच्छतः = asked, शिष्यस्य = of the disciple, कः = what is, अभिप्रायः = intention, यदि तावत् = if, श्रुतस्य अर्थस्य = the meaning of what is heard, प्रश्नः कृतः = asked question, ततः = then, पिष्टपेषणवत् = like grinding what is already grounded, पुनः उक्तः = said again, अनर्थकः = meaningless, प्रश्नः = question, स्यात् = is, अथ = then, सावशेषोक्तोपनिषत् = the taught Upanishad incomplete, स्यात् = is, ततः = then, तस्याः फलवचनेन = by the statement of the result of that (teaching), उपसंहारः = conclusion, न युक्तः = not appropriate, ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति = ‘after leaving from this world will become immortal’, तस्मात् = therefore, उक्ता उपनिषत् = the taught Upanishad, शेषविषयः = is complete subject, अपि प्रश्नः = question, अनुपपन्नः एव = inappropriate indeed, अनवशेषितत्वात् = due to it having incompleteness, कः तर्हि अभिप्रायः प्रष्टुः इति = then what is the intention of the questioner, उच्यते = is said, किं = what, पूर्वोक्तोपनिषत् = previously taught Upanishad, शेषतया = is with a remainder, तत् = that, सहकारिसाधनान्तरापेक्षा = requires another sadhana as accessory, अथ निरपेक्षा एव = or does not require indeed, सापेक्षा चेत् = if it is required, अपेक्षितविषयाम् उपनिषदं ब्रूहि = then please teach the subject of that secret knowledge which requires that accessory sadhana, अथ = then, निरपेक्षा = non-required, चेत् = if, अवधारय = ascertain, पिप्पलादवत् = like Pippalada, ‘न अतः परम् अस्ति’ इति = ‘therefore, there is nothing superior’, एवम् = in this way, अभिप्रायः = this is the meaning, एतत् = this, उपपन्नम् = appropriate, आचार्यस्य = of the teacher, अवधारणवचनम् = the statement of ascertainment, ‘उक्ता त उपनिषत्’ इति = ‘the Upanishad has been taught to you’,
ननु न अवधारणम् इदम् , यतः अन्यत् वक्तव्यम् आह ‘तस्यै तपो दमः’ (के. उ. ४ । ८) इत्यादि । सत्यम्, वक्तव्यम् उच्यते आचार्येण। न तु उक्तोपनिषत् शेषतया तत् सहकारिसाधनान्तराभिप्रायेण वा ; किन्तु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैः तत् अङ्गैः च सहपाठेन समीकरणात् तपःप्रभृतीनाम् । न हि वेदानां शिक्षात् अङ्गानां च साक्षात् ब्रह्मविद्या अशेषत्वं तत् सहकारिसाधनत्वं वा सम्भवति । सहपठितानाम् अपि यथा अयोगं विभज्य विनियोगः स्यात् इति चेत् ; यथा सूक्तवाकानुमन्त्रणमन्त्राणां यथादैवतं विभागः, तथा तपोदमकर्मसत्यादीनाम् अपि ब्रह्मविद्याशेषत्वं तत् सहकारिसाधनत्वं वा इति कल्प्यते । वेदानां तत् अङ्गानां च अर्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वम् इति एवं हि अयं विभागः युज्यते अर्थसम्बन्धोपपत्तिसामर्थ्यात् इति चेत् , न ; अयुक्तेः । न ह्ययं विभागः घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्याः ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धः वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वात् च ब्रह्मविद्यायाः तत् फलस्य च निःश्रेयसस्य । ‘मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ ( ? ) तस्मात् कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्य उपपद्यते । ततः असत् एव सूक्तवाकानुमन्त्रणवद्यथायोगं विभागः इति । तस्मात् अवधारणार्थता एव प्रश्नप्रतिवचनस्य उपपद्यते । एतावत् या इव इयम् उपनिषदुक्तान्यनिरपेक्षा अमृतत्वाय ॥
In this way, the student, who was taught, asks the teacher - ‘O revered sir! Please teach me the secret, which must be meditated upon’. Upon being asked by the student in this way, the teacher says - ‘the secret has been taught to you’ What is that again? ‘We have indeed taught you the secret knowledge related to the Supreme Self’. The teacher ascertains what was already taught due to what follows.
पूर्वपक्षी - What is the intention of the disciple who heard the secret knowledge related to the matter of Self asking ‘O revered sir! Please teach Upanishad’? If the question is asked regarding the meaning of what is heard then the question is meaningless like grinding the grain that is already ground. Then if the question is if the secret teaching given is incomplete, then the conclusion of the result of that knowledge stated as ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति ‘after leaving from this world will become immortal’, is inappropriate. Then the secret knowledge that was taught being incomplete, the question will be inappropriate. So what is the intention of that question?
सिद्धन्ती - This is the intention of the question - If what is previously taught, is there any remainder to be taught that requires any additional sadhana or it does not require anything else? If it requires something more, then please teach the subject of that secret knowledge which requires that accessory sadhana. Then, if not required, then ascertain like Pippalada, ‘न अतः परम् अस्ति’ इति ‘therefore, there is nothing superior’, in this way - this is the meaning. This statement of ascertainment by the teacher - ‘उक्ता त उपनिषत्’ इति ‘the secret has been taught to you’, is (therefore) appropriate.
उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
उपनिषदं भो ब्रूहि इति उक्तायाम् उपनिषदि शिष्येण = by the student, उक्तः = was said, आचार्य = the teacher, आह = says, उक्ता कथिता = has been told, ते तुभ्यम् = to you, उपनिषदात्मा = Upanishad pertaining to the Self, उपासनम् = meditation, अधुना = now, ब्राह्मीं वाव ते तुभ्यं = to you, ब्रह्मणः = of Brahman, ब्राह्मणजातेः = of the one belonging to Brahmana class, उपनिषदम् = Upanishad, अब्रूम वक्ष्यामः = we will teach, इत्यर्थः = this is the meaning, वक्ष्यति = will say, हि = because, ब्राह्मी = Brahmana, न उक्ता = not said, उक्ता = said, तु = but, आत्मा उपनिषत् = Upanishad pertaining to the Self, तस्मात् = therefore, न = not, भूताभिप्रायः = connote the past, अब्रूम इति अयं शब्दः = this word अब्रूम
When ‘please teach Upanishad’, was said by the student, the teacher says - The Upanishad related to the Self and meditation has been told to you. Now we will teach you about Brahman, the Upanishad belonging to the Brahmana class - this is the meaning. Because until now Upanishad belonging to the Brahmanas was not taught, but only Upanishad pertaining to the Self was taught. Therefore, this word अब्रूम does not connote the past.
Notes:
What is the intention of the disciple who heard the Self-knowledge to ask such a question? If the question is asked regarding the meaning of what has already been taught then the question is meaningless because the student being an उत्तम-अधिकारी he already understood the subject so repetition will be like grinding the grain that is already ground. And again if the question is if given Self-knowledge is incomplete, then the conclusion of the result of that knowledge given earlier stated as ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति ‘after leaving from this world will become immortal’, is inappropriate. So what is the intention of this question?
This is the intention of the question - If what is previously taught, is there any remainder to be taught that requires any additional sadhana or what has been taught is complete and it does not require anything else as support? If it requires something more, then please teach that knowledge with the accessory sadhana. This statement of ascertainment by the teacher - ‘उक्ता त उपनिषत्’ इति ‘the knowledge has been taught to you’, is (therefore) appropriate in stating that the Self-knowledge taught earlier is complete and does not need any more additional sadhana.
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥८॥
च्छान्दसः
तस्यै तपः दमः कर्म इति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यम् आयतनम्।
लौकिकः
तस्याः (उपनिषदः) तपः दमः कर्म इति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यम् आयतनम्।
तस्यै = for her, तपः = tapas, दमः = self-control, कर्म = karma-yoga, इति = thus, प्रतिष्ठा = foundation, वेदाः = Vedas, सर्वाङ्गानि = Vedangas, सत्यम् = Truth, आयतनम् = abode
Austerity, self-control and karma yoga are the supports, both vedas and vedangas are also two (additional) supports, and Truth is the abode for her (Upanishad).
OR
Austerity, self-control and karma yoga are the supports, vedas (including vedangas) are other accessories, and Truth is the abode for her (Upanishad).
तस्यै - तद्, स्त्री, च, एक
तपः - तपस्, नपु, प्र, एक
दमः - दम, पु, प्र, एक
कर्म - कर्मन्, नपु, प्र, एक
इति - अवययम्
प्रतिष्ठा - प्रतिष्ठा, स्त्री, प्र, एक
वेदाः - वद, पु, प्र, बहु
सर्वाङ्गानि - सर्वङ्ग, नपु, प्र, एक
सत्यम् - सत्य, नपु, प्र, एक
आयतनम् - आयतन, नपु, प्र, एक
यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽब्रूमेति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः कायेन्द्रियमनसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिर्दृष्टा । दृष्टा ह्यमृदितकल्मषस्योक्तेऽपि ब्रह्मण्यप्रतिपत्तिर्विपरीतप्रतिपत्तिश्च, यथेन्द्रविरोचनप्रभृतीनाम् । तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धेर्ज्ञानं समुत्पद्यते यथाश्रुतम् ; ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे. उ. ६ । २३) इति मन्त्रवर्णात् । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. २०४ । ८) इति स्मृतेश्च । इतिशब्दः उपलक्षणत्वप्रदर्शनार्थः । इति एवमाद्यन्यदपि ज्ञानोत्पत्तेरुपकारकम् ‘अमानित्वमदम्भित्वम्’ (भ. गी. १३ । ७) इत्याद्युपदर्शितं भवति । प्रतिष्ठा पादौ पादाविवास्याः ; तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते, पद्भ्यामिव पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट् कर्मज्ञानप्रकाशकत्वाद्वेदानां तद्रक्षणार्थत्वादङ्गानां प्रतिष्ठात्वम् । अथवा, प्रतिष्ठाशब्दस्य पादरूपकल्पनार्थत्वाद्वेदास्त्वितराणि सर्वाङ्गानि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीतेऽङ्गानि गृहीतान्येव भवन्ति, तदायत्तत्वादङ्गानाम् । सत्यम् आयतनं यत्र तिष्ठत्युपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्मनःकायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविनः साधवः, नासुरप्रकृतिषु मायाविषु ; ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति श्रुतेः । तस्मात्सत्यमायतनमिति कल्प्यते । तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम् । ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते’ (महाभा. आ. ७४ । १०३) इति स्मृतेः ॥
याम् = which, इमां = this, ब्राह्मीम् उपनिषदं = Upanishad with the subject of Brahman, तव = your, अग्रे = earlier, अब्रूम इति = we told, तस्यै तस्याः = of that, उक्तायाः उपनिषदः = that taught Upanishad, प्राप्त्युपायभूतानि = means of acquisition, तपआदीनि = tapas etc., तपः कायेन्द्रियमनसां समाधानम् = control over body, senses and mind, दमः उपशमः = control of sense organs, कर्म अग्निहोत्रादि = agnihotra etc., एतैः = by these, हि = because, संस्कृतस्य = of the cultured person सत्त्वशुद्धिद्वारा = through the purification of mind, तत्त्वज्ञानोत्पत्तिः = attains Self-knowledge, दृष्टा = is seen, दृष्टा = seen, हि = because, अमृदितकल्मषस्य = of the one whose impurities are not removed, उक्ते अपि ब्रह्मणि = even when Brahman is taught, अप्रतिपत्तिः = non-comprehended, विपरीतप्रतिपत्तिः च = and mis-comprehended, यथा = just as, इन्द्रविरोचनप्रभृतीनाम् = in the case of Indra Virochana, तस्मात् = therefore, इह = here, वा अतीतेषु वा बहुषु जन्मान्तरेषु = or in earlier many births, तपआदिभिः = tapas etc., कृतसत्त्वशुद्धेः when the mind is purified, ज्ञानं = knowledge, समुत्पद्यते = generated, यथाश्रुतम् = as was heard, ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे. उ. ६ । २३) इति = ‘of one who has the great devotion to Guru as one has in God, to such a person the meanings of teachings from great sages get illuminated’, मन्त्रवर्णात् = from the mantras, ‘‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. २०४ । ८) इति = ‘knowledge is generated in a person whose sinful actions are destroyed’, स्मृतेः च = and from smritis, इतिशब्दः = the word इति, उपलक्षणत्वप्रदर्शनार्थः = is for presentation of indication, इति एवम् = in this way, आदि = beginning, अन्यत् = other, अपि = also, ज्ञानोत्पत्तेः = for the rise of knowledge, उपकारकम् = helpful, ‘अमानित्वमदम्भित्वम्’ (भ. गी. १३ । ७) इति = ‘lack of vanity, lack of pretentiousness, etc.’ आदि = beginning with, उपदर्शितं = indicated, भवति = become, प्रतिष्ठा पादौ = legs, पादौ इव = like legs, अस्याः = of this, तेषु हि सत्सु = when those being, प्रतितिष्ठति = established, ब्रह्मविद्या = knowledge of Brahman, प्रवर्तते = functional, पद्भ्याम् इव पुरुषः = like a person with legs, वेदाः चत्वारः = the four vedas, सर्वाणि च आङ्गानि शिक्षादीनि = shiksha, etc., षट् = the six (accessories), कर्मज्ञानप्रकाशकत्वात् = due to their explanation of karma and jnana, वेदानां = of the Vedas, तत् = that, रक्षणार्थत्वात् = for their protection, अङ्गानां = of the limbs, प्रतिष्ठात्वम् = status of being legs, अथवा = or, प्रतिष्ठाशब्दस्य = by the word प्रतिष्ठा, पादरूपकल्पनार्थत्वात् = due to being considered as legs, वेदाः = the Vedas, तु = but, इतराणि सर्वाङ्गानि = all other limbs, शिरआदीनि = head etc., अस्मिन् पक्षे = in this case, शिक्षादीनां = shiksha, etc., वेदग्रहणेन = by the word वेद, एव = indeed, ग्रहणं = grasping, कृतं = done, प्रत्येतव्यम् = should be understood,अङ्गिनि = when the main, हि = because, गृहीते = is grasped, अङ्गानि = the accessories, गृहीतानि = grasped, एव = indeed, भवन्ति = are, तदायत्तत्वात् = due to the dependence, अङ्गानाम् = of the accessories, सत्यम् = truth, आयतनं = abode, यत्र = where, तिष्ठति = is, उपनिषत् = Upanishad, तत् = that, आयतनम् = abode, सत्यम् इति = truth, अमायिता = not false, अकौटिल्यं = non-deceptiveness, वाङ्मनःकायानाम् = of the speech, mind and body, तेषु = in them, हि = because, आश्रयति = takes refuge, विद्या = knowledge, ये = who, अमायाविनः = not deceptive, साधवः = good people, न = not, मायाविषु असुरप्रकृतिषु = in those of deceptive demoniacal nature, ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति = ‘not among those who are false and deceptive’, श्रुतेः = from shrutis, तस्मात् = therefore, सत्यम् आयतनम् इति = the abode of truth, कल्प्यते = imagined, तपआदिषु = tapas, etc., एव = alone, प्रतिष्ठात्वेन = by the establishment of, प्राप्तस्य सत्यस्य = of the obtained truth, पुनरायतनत्वेन = by its being abode, ग्रहणं = grasp, साधनातिशयत्वज्ञापनार्थम् = for the sake of indicating that it excels over all the means, ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते’ (महाभा. आ. ७४ । १०३) = ‘a thousand sacrifices and truth are compared. One truth excels over the thousand horse sacrifices’, इति स्मृतेः = from smritis
Tapas etc. are the means of acquisition for the taught secret knowledge earlier with the subject of Brahman. तप is control over the body, speech and mind, दम is control over sense organs and कर्म is performance of agnihotra etc. (as कर्म-योग). Because by these, it is seen that a cultured person through the purification of mind attains Self-knowledge. It is seen indeed that if to one whose impurities are not removed, even when Brahman is taught, it is not understood or misunderstood just as seen in the case of Indra and Virochana. Therefore, when the mind is purified by tapas etc. in this birth or in earlier births, knowledge is generated as was heard from the mantras ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे. उ. ६ । २३) ‘of one who has the great devotion to Guru as one has in God, to such a person the meanings of teachings from great sages get illuminated’, and from smritis - ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. २०४ । ८) ‘knowledge is generated in a person whose sinful actions are destroyed’.
The word इति is for presentation of indication i.e. it is to indicate other factors helpful for the rise of knowledge such as ‘अमानित्वमदम्भित्वम्’ (भ. गी. १३ । ७) इति ‘lack of vanity, lack of pretentiousness’ become the indicated.
प्रतिष्ठा means the two legs. The knowledge of Brahman becomes functional just like a person with legs when these two are established - the four vedas and the six accessories of shiksha etc. The Vedas due to their explanation of karma and jnana, and the vedangas are due to their protection of the Vedas - thus two have the status of being legs (for knowledge of Brahman).
Or due to the word प्रतिष्ठा being considered as legs, the Vedas are all other limbs such as head etc. In this case, by the word वेद, the vedangas as shiksha etc. are also understood. Because when the main entity is comprehended, its accessories are also comprehended due to the dependence of the accessories on their abode. Satya is the abode where the secret teaching is. Satya is non-falsehood and non-deceptiveness in speech, mind and body because knowledge takes refuge in those who are not deceptive and good people but not in those of deceptive demoniacal nature. From shrutis - ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) ‘not among those who are false and deceptive’. Therefore, satya alone as the abode of tapas is imagined. Even though by mentioning the legs, satya is understood but it is stated as abode again for the sake of indicating that it excels over all the means. From shrutis - ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते’ (महाभा. आ. ७४ । १०३) ‘a thousand sacrifices and truth are compared. One truth excels over the thousand horse sacrifices’.
तस्यै तस्या वक्ष्यमाणाया उपनिषदः तपः ब्रह्मचर्यादि दमः उपशमः कर्म अग्निहोत्रादि इत्येतानि प्रतिष्ठा आश्रयः । एतेषु हि सत्सु ब्राह्म्युपनिषत्प्रतिष्ठिता भवति । वेदाः चत्वारः अङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्तते । ब्रह्माश्रया हि विद्या । सत्यं यथाभूतवचनमपीडाकरम् आयतनं निवासः । सत्यवत्सु हि सर्वं यथोक्तमायतन इवावस्थितम् ॥
तस्यै तस्याः = of that, वक्ष्यमाणायाः उपनिषदः = the Upanishad that will be taught, तपः ब्रह्मचर्यादि = brahmacharya etc., दमः उपशमः = control of senses, कर्म अग्निहोत्रादि इति = agnihotra etc., एतानि = these, प्रतिष्ठा आश्रयः = support, एतेषु सत्सु = when these, हि = indeed, ब्राह्म्युपनिषत् = Upanishad of Brahmanas, प्रतिष्ठिता = established, भवति = is, वेदाः चत्वारः = four vedas, अङ्गानि च सर्वाणि = and all vedangas, प्रतिष्ठा इति अनुवर्तते = the word प्रतिष्ठा should be added, ब्रह्म = Brahman, आश्रया = refuge, हि = because, विद्या = knowledge, सत्यं = truth, यथाभूतवचनम् = words spoken as they are, अपीडाकरम् = not hurtful, आयतनं निवासः = abode, सत्यवत्सु = in those who are truthful, हि = because, सर्वं = all, यथा उक्तम् = just as said, आयतने इव अवस्थितम् = are established
Of the Upanishad that will be taught, these are the support: तप - brahmacharya etc., दमः - control of senses, कर्म - agnihotra etc. When these are present, indeed, Upanishad of Brahmanas, is established. The four vedas and all vedangas (are also the supports). The word प्रतिष्ठा (established) should be added. Because the refuge of knowledge is Brahman. Truth, not hurtful words spoken as they are, is the abode (of knowledge) because, in those who are truthful, all just as said, are established.
Notes:
Previous mantra stated that no accessory sadhana is required for Self-knowledge, but this mantra states that तप, दम, and कर्मयोग are the supports as साधन for the Self-knowledge? Is there a contradiction? No. To realise the Self, only knowledge of the Self is necessary, no other sadhana is required to be done in addition to the attainment of the knowledge of the Self. However, साधन only facilitates or prepares the mind for the Self-knowledge to dawn upon, but for the Self-knowledge itself to manifest, there is no particular साधन required because it has no role to play in it - action cannot produce Self-knowledge as ज्ञान-कर्म-समुच्च्य is not feasible (described in mantra 4.5) . One can give two examples to state this fact:
To light a room, only the light of a lamp is required, but to facilitate the light in the lamp - oil, wick, etc. are needed. The direct cause for the illumination of the room is the light of the lamp alone but not these extraneous factors such as oil, wick, etc. which only facilitate lighting the lamp, but not being a direct cause for illuminating the room.
To enter a room, the only requirement is actually entering the room through its entrance. However, to arrive at the entrance of the room, various prior actions may have been taken such as walking, bicycling, etc. which are not the direct cause of entering into the room.
The three supports for Self-knowledge are:
तप - control over body, mind and speech
दम - control over sense organs
कर्मयोग - performing daily duties in worshipful attitude
Version-1: The word अङ्ग can mean वेदाङ्ग with the word प्रतिष्ठ meaning legs or established. The knowledge of Brahman becomes functional just like a person with legs when these two are established - the four vedas and the six accessories of shiksha etc. The Vedas due to their explanation of karma and jnana, and the vedangas are due to their protection of the Vedas - thus two have the status of being legs (for knowledge of Brahman).
Version-2: With the word प्रतिष्ठ meaning legs, the word अङ्ग can imply वेद itself is अङ्ग such as head etc. of Self-knowledge. By the word वेद - it means knowledge which includes both the four vedas and six vedangas.
Satya is non-falsehood and non-deceptiveness in speech, mind and body because knowledge takes refuge in those who are not deceptive and good people but not in those of deceptive demoniacal nature. Therefore, satya alone as the abode of tapas, dama and karma-yoga is imagined. Even though by mentioning the legs, satya is understood, but satya is stated as abode again for the sake of indicating that it excels over all the means.
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे
लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥
यः वै एताम् (ब्रह्मविद्याम्) एवम् वेद (सः) पाप्मानम् अपहत्य अनन्ते ज्येये स्वर्गे लोके प्रतितिष्ठति (स्वर्गे लोके) प्रतितिष्ठति।
यः वै = who, एताम् = her, एवम् = in this manner, वेद = know, अपहत्य = having killed (removed), पाप्मानम् = sin (ignorance), अनन्ते = infinite, स्वर्गे लोके = in the heavenly world (Brahman), ज्येये = in the highest, प्रतितिष्ठति = establishes, प्रतितिष्ठति = establishes
The one who knows her (knowledge of Brahman) in this manner, having removed the ignorance, establishes in the Highest infinite Brahman. (He) establishes (in the Highest infinite Brahman).
यः - यद्, पु, प्र, एक
वा - अव्ययम्
एताम् - एतद्, स्त्री, द्वि, एक
एवम् - अव्ययम्
वेद - विद्, परस्मैपदम्, कर्तरि प्रयोगः लट् लकारः, प्र-पु, एक, धातुरूपाणि - विदँ ज्ञाने - अदादिः
अपहत्य - अव्ययम्, कृदन्तरूपाणि - अप + हन् + ल्यप् - हनँ हिंसागत्योः - अदादिः - अनिट्
पाप्मानम् - पाप्मन्, पु, द्वि, एक
अनन्ते - अनन्त, पु, स, एक
स्वर्गे - स्वर्ग, पु, स, एक
लोके - लोक, पु, स, एक
ज्येये - ज्येय, पु, स, एक
प्रतितिष्ठति - प्रति + स्था, परस्मैपदम्, कर्तरि प्रयोगः, लट् लकारः, धातुरूपाणि - ष्ठा गतिनिवृत्तौ - भ्वादिः
यो वै एतां ब्रह्मविद्याम् ‘केनेषितम्’ (के. उ. १ । १) इत्यादिना यथोक्ताम् एवं महाभागाम् ‘ब्रह्म ह देवेभ्यः’ (के. उ. ३ । १) इत्यादिना स्तुतां ‘सर्वविद्याप्रतिष्ठां’ (मु. उ. १। १। १) वेद । ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) इत्युक्तमपि ब्रह्मविद्याफलमन्ते निगमयति — अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणीत्येतत् । अनन्ते इति विशेषणान्न त्रिविष्टपे अनन्तशब्द औपचारिकोऽपि स्यादित्यत आह — ज्येये इति । ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभिप्रायः ॥
यो वै = one who, एतां ब्रह्मविद्याम् = this knowledge of Brahman,‘केनेषितम्’ (के. उ. १ । १) इत्यादिना = beginning with ‘केनेषितम्’ etc., यथा उक्ताम् = just as taught, एवं = in this manner, महाभागाम् = most glorified, ‘ब्रह्म ह देवेभ्यः’ (के. उ. ३ । १) इत्यादिना = beginning with ‘Brahman for devas’, स्तुतां = praised, ‘सर्वविद्याप्रतिष्ठां’ (मु. उ. १। १। १) = ‘establishment of all knowledge’, वेद = knows, ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) इति = ‘indeed will attain immortality’, उक्तम् = was said, अपि = also, ब्रह्मविद्याफलम् = result of the knowledge of Brahman, अन्ते = in the end, निगमयति = concludes, अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं = characterised by ignorance, desire, action, संसारबीजं = the cause for samsara, विधूय = having removed, अनन्ते अपर्यन्ते = in the end, स्वर्गे लोके सुखात्मके ब्रह्मणि इति = in the blissful Brahman, एतत् = this, अनन्ते = limitless, इति विशेषणात् = due to qualifying, न त्रिविष्टपे = in the third, अनन्तशब्दः =the word अनन्त, औपचारिकः = figurative, अपि = even, स्यात् इति = would be, अतः = therefore, आह = says, ज्येये इति ज्येये ज्यायसि = in the greatest, सर्वमहत्तरे = in greater than all, स्वात्मनि = in the Self, मुख्ये = in the primary sense, एव = indeed, प्रतितिष्ठति = abides, न = not, पुनः = again, संसारम् = samsara, अपद्यते इति = will return, अभिप्रायः = this is the meaning
One who knows this most glorified knowledge of Brahman beginning with ‘केनेषितम्’ etc. just as taught in this manner, praised beginning with ‘ब्रह्म ह देवेभ्यः’ (के. उ. ३ । १) ‘Brahman for devas’, ‘सर्वविद्याप्रतिष्ठां’ (मु. उ. १। १। १) ‘establishment of all knowledge, also the result of the knowledge of Brahman which was also said in the end concludes ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) ‘indeed will attain immortality’, having removed the cause for samsara characterised by ignorance-desire-action, abides in this limitless blissful Brahman, not to return to samsara - this is the meaning. Due to qualifying by the word अनन्त, स्वर्ग is not heaven, but it is Brahman. Also lest the word अनन्त would be interpreted figuratively, ज्येये - the greatest, greater than all - has been used to mean स्वर्गेलोके as in the Self.
तामेतां तपआद्यङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सायतनामात्मज्ञानहेतुभूताम् एवं यथावत् यो वेद अनुवर्तते अनुतिष्ठति, तस्यैतत्फलमाह — अपहत्य पाप्मानम् अपक्षय्य धर्माधर्मावित्यर्थः । अनन्ते अपारे अविद्यमानान्ते स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्वमहत्तरे प्रतितिष्ठति सर्ववेदान्तवेद्यं ब्रह्म आत्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ॥
ताम् एताम् = this, तपआद्यङ्गां = tapas etc. as its parts, तत् प्रतिष्ठां = established, ब्राह्मीम् उपनिषदं = Brahmana Upanishad, सायतनाम् = with the abode, आत्मज्ञानहेतुभूताम् = the cause for Self-knowledge, एवं यथावत् = just as stated, यः = one who, वेद अनुवर्तते अनुतिष्ठति = follows, तस्य = his, एतत् फलम् = this result, आह = says, अपहत्य पाप्मानम् = having destroyed sin, अपक्षय्य धर्माधर्मौ = having destroyed dharma and adharma, इति अर्थः = this is the meaning, अनन्ते = in endless, अपारे अविद्यमानान्ते = in whose limits are unknown, स्वर्गे लोके = in the world of svarga, सुखप्राये = in the blissful, निर्दुःखात्मनि = in that devoid of misery, परे ब्रह्मणि = in Supreme Brahman, ज्येये महति = greatest, सर्वमहत्तरे = greater than all, प्रतितिष्ठति = establishes, सर्ववेदान्तवेद्यं = the knowledge of all Vedanta, ब्रह्म आत्मत्वेन = Brahman as the Self, अवगम्य = having understood, तत् एव ब्रह्म = that Brahman alone, प्रतिपद्यते = attains, इति अर्थः = this is the meaning
This Brahmana Upanishad with tapas etc. as its parts, established in their abode the cause for Self-knowledge just as stated. The one who follows (tapas etc., the shruti) says for him this is the result - having destroyed sin, having destroyed dharma and adharma establishes in svarga which is - endless, of unknown limits, blissful, devoid of misery, Supreme Brahman, greatest, greater than all - this is the meaning. Having understood Brahman as the Self, the knowledge of all Vedanta, (he) attains that Brahman alone - this is the meaning
Notes:
The result of Self-Knowledge is reiterated here - the one who removes ignorance of the Self (sin), i.e., one who realises Brahman becomes Brahman and not to return to the transmigration cycle of samsara. Due to qualifying by the word अनन्त, स्वर्ग is not heaven, but it is Brahman. Also lest the word अनन्त would be interpreted figuratively, ज्येये - the greatest, greater than all - has been used to mean स्वर्गेलोके as in Brahman.