ॐ
Bhagavad Gita has 18 chapters as commentary of Tat-tvam-asi mahavakya.
First six chapters:
जीव-स्वरूप - who am I? What is my true identity/nature
कर्म-योग - how to perform actions to realise my true identity
पुरुष-प्रयत्न - importance of one’s own effort
Second six chapters:
ईशवर-स्वरूप - Who is God - the creator/sustainer/destroyer of this universe
उपासना-योग - How to develop love and devotion to God
ईश्वर-अनुग्रह - the importance of grace of God
Third six chapters:
जीव-ईश्वर-स्वरूप-ऐक्यता - the oneness of the essential nature of jiva and Ishvara
ज्ञान-योग - how to realise that oneness through sravana-manana-nidhyasana,
दैवगुण/सद्गुण - what qualities to be cultivated to realise the oneness.
Arjuna Vishada Yoga - The Yoga through Despondency for Arjuna. अर्जुनाय विषादेन योगः
Duryodhana and Arjuna - both lose sense of balance before the war begins. But both do for different reasons.
Duryodhana’s anxiety is driven by passion and desire for materialistic gains. Arjuna’s grief is driven by attachment to kith and kin.
Duryodhana has no nobility in his thoughts, speech or actions. Arjuna was noble-minded, a great soul, a devotee who is a worthy student to receive the great message of Gita from Bhagavan Himself.
Duryodhana’s anxiety is ended by merely a war cry from Bhishma. Arjuna’s is deeper and needs the message of understanding one’s identity to get over the strong attachment.
Arjuna’s grief is driven by primary ignorance of not knowing one’s identity which leads to assuming an incorrect identity. But that itself is not a major problem for functionality in this world. Assuming an identity which is not appropriate for a certain time and place is the problem - (relative in a war) as one becomes misguided with no avenues for growth. If Arjuna was taking himself to be a warrior in war, then no problem, even if it is wrong identity.
धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१-१॥
धृतराष्ट्रः उवाच - सञ्जय धर्मक्षेत्रे कुरुक्षेत्रे युयुत्सवः समवेताः मामकाः पाण्डवाः च किम् एव अकुर्वत।
धृतराष्ट्रः = Dhritarashtra, उवाच = said, धर्मक्षेत्रे = in Dharmakshetra, कुरुक्षेत्रे = Kurukshetra, समवेताः = assembled, युयुत्सवः = eager to fight, मामकाः = my sons, पाण्डवाः = Pandavas, च = and, एव = indeed, किम् = what, अकुर्वत = did, सञ्जय = O Sanjaya
Dhritarashtra said: O Sanjaya! In Dharmakshetra Kurukshetra, indeed what did the assembled Pandavas and my people, eager to fight, do?
धृतराष्ट्रः - धृतराष्ट्र, पुं, प्र, एक
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
धर्मक्षेत्रे - धर्मक्षेत्र, नपुं, स, ए
कुरुक्षेत्रे - कुरुक्षेत्र, नपुं, स, ए
समवेताः - समवेत, पुं, प्र, बहु, कृदन्तरूपाणि - सम् + अव + इ + क्त - इण् गतौ - अदादिः - अनिट्
युयुत्सवः - युयुत्सु, पुं, प्र, बहु, युध् + सन् + उ
मामकाः - मामक, पुं, प्र, बहु
पाण्डवाः - पाण्डव, पुं, प्र, बहु
च - अव्ययम्
एव - अव्ययम्
किम् - किम्, नपुं, द्वि, एक
अकुर्वत - कृ धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - डुकृञ् करणे - तनादिः, प्र-पु, बहु
सञ्जय - सञ्जय, पुं, सं, एक
Notes:
King Kuru did penance in that kshetra. He asked for a boon that anyone who dies there should go to heaven and Indra granted it. It is called dharmakshetra because one’s mere presence there makes one to be dharmic.
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥
सञ्जय उवाच - राजा दुर्योधनः व्यूढम् पाण्डवानीकम् दृष्ट्वा तदा तु आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
सञ्जय = Sanjaya, उवाच = said, दृष्ट्वा = having seen, तु = indeed, पाण्डवानीकम् = army (अनीक, mn) of Pandavas, व्यूढम् = in battle arrayed, दुर्योधनः = Duryodhana, तदा = then, आचार्यम् = to teacher, उपसङ्गम्य = having approached, राजा = the King, वचनम् = words, अब्रवीत् = said
Sanjaya said: Having seen the army of Pandavas arrayed in battle, then indeed King Duryodhana, having approached his teacher, said these words.
सञ्जय - सञ्जय, पुं, सं, एक
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
दृष्ट्वा - अव्ययम्, कृदन्तरूपाणि - दृश् + क्त्वा - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्
तु - अव्ययम्
पाण्डवानीकम् - पाण्डवानीक, नपुं, द्वि, एक
व्यूढम् - व्यूढ, पुं, द्वि, एक , कृदन्तरूपाणि - वि + वह् + क्त - वहँ प्रापणे - भ्वादिः - अनिट्
दुर्योधनः - दुर्योधन, पुं, प्र, एक, कृदन्तरूपाणि - दुर् + युध् + ल्युट् - युधँ सम्प्रहारे - दिवादिः - अनिट्
तदा - अव्ययम्
आचार्यम् - आचार्य, पुं, द्वि, एक , कृदन्तरूपाणि - आङ् + चर् + ण्यत् - चरँ गत्यर्थाः चरतिर्भक्षणर्थोऽपिँ चरँ भक्षणे च चरतिर्भक्षणेऽपि - भ्वादिः - सेट्
उपसङ्गम्य - अव्ययम्, कृदन्तरूपाणि - उप + सम् + गम् + ल्यप् - गमॢँ गतौ - भ्वादिः - अनिट्
राजा - राजन्, पुं, प्र, एक
वचनम् - वचन, नपुं, द्वि, एक, कृदन्तरूपाणि - वच् + ल्युट् - वचँ परिभाषणे - अदादिः - अनिट्
अब्रवीत् - ब्रू धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - ब्रूञ् व्यक्तायां वाचि - अदादिः, प्र-पु, एक
Notes:
Duryodhana is addressed as a king because
he acted like one, even though he was not.
also had an ego of thinking himself to be superior to all. This word conveys the idea that the attitude with which he approached his teacher was not as a shishya lacking respect.
Even though he had a bigger army Duryodahana was nervous:
Motivation to fight on Pandavas side was more as they were dharmic
He suspected Bhisma and Drona wanted Pandavas to win and so will not apply themselves fully
Got nervous looking at the well-arranged army of Pandavas
Approached teacher instead of general Bhishma due to the following reasons:
Show his frustration of how his teacher’s disciples are fighting him now. In a way ridiculing him that his strong favoritism towards Pandavas has backfired on him.
Also making sure that his teacher is fully engaged to fight his beloved Pandavas.
व्यूढम् - has taken the battle formation of a व्यूह.
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥
आचार्य (त्वम्) तव धीमता शिष्येण द्रुपदपुत्रेण पाण्डुपुत्राणाम् एताम् व्यूढाम् महतीम् चमूम् पश्य।
पश्य = see, एताम् = this, पाण्डुपुत्राणाम् = of sons of Pandu, आचार्य = O teacher!, महतीम् = great, चमूम् = army (f), व्यूढाम् = in battle formation, धीमता शिष्येण द्रुपदपुत्रेण = by intelligent disciple
Drupada’s son, तव = your
O teacher! See the great army of the sons of Pandu arrayed in battle led by your intelligent disciple Drupada’s son.
चमू (सं, ऊ, स्त्री), चमूम् (द्वि, एक). Also a division of army: Monier W: 129 elephants, as many cars, 2187 horses, and 3645 foot soldiers, MBh. i, 292.
महत् (वि), महतीं (ई, स्त्री, द्वि, एक)
व्यूढ (वि), व्यूढाम् (आ, स्त्री, द्वि, एक)
धीमत् (वि), धीमता (मत्, पुं, तृ, एक)
पश्य – √दृश् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, म-पु, एक
एताम् – एतद्, स्त्री, द्वि, एक
पाण्डुपुत्राणाम् – पाण्डुपुत्र, पुं, ष, बहु
आचार्य – आचार्य, पुं, सं, एक
महतीम् – महती, स्त्री, द्वि, एक
चमूम् – चमू, स्त्री, द्वि, एक
व्यूढाम् – व्यूढा, स्त्री, द्वि, एक
द्रुपदपुत्रेण – द्रुपदपुत्र, पुं, तृ, एक
तव – यूष्मद्, ष, एक
शिष्येण – शिष्य, पुं, तृ, एक
धीमता - धीमत्, पुं, तृ, एक, तद्धितान्तरूपाणि - धी + मतुप्
Notes:
Taunting his teacher:
See the great army of Pandavas whom you have trained and now they are using that skill against you.
Look at your nemesis’ Drupada’s son whom you have trained
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
अन्वय in verse 6.
अत्र = Here, शूराः = valorous, महेष्वासाः = archers, भीमार्जुनसमाः = equal to Bhima and Arjuna, युधि = in war, युयुधानः = Yuyudhana, विराटः = Virat, च = and, द्रुपदः = Drupada, च = and, महारथः = great warrior
Here are the valorous archers equal to Bhima and Arjuna in warfare. The great warrior Yuyudhana, Virata and Drupada.
अत्र – अव्ययम्
शूराः – शूर, पुं, प्र, बहु
महेष्वासाः – महेष्वास, पुं, प्र, बहु, महान् इष्वासः इति महेष्वासः
भीमार्जुनसमाः – भीमार्जुनसम, पुं, प्र, बहु
युधि – युद्ध, स्त्री, स, एक
युयुधानः – युयुधान, पुं, प्र, एक
विराटः – विराट, पुं, प्र, एक
च – अव्ययम्
द्रुपदः – द्रुपद, पुं, प्र, एक
च – अव्ययम्
महारथः – महारथ, पुं, प्र, एक
Notes:
Duryodhana in his anxiety is seeing an exaggerated version of warriors calling them equal to Arjuna and Bhima who are special or the best among the warriors.
इषु is an arrow. इष्वास - where the arrow is placed (on a bow), striking that the arrow goes a long distance. The warriors whose arrows can be sent long distances are महेष्वास.
Who is a maharatha?
एको दशसहस्राणि योधयेत् यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः।
Maharatha can fight 10000 warriors. There are also artharatha, ratha.
He begins to enumerate the warriors on both sides - rambling nonsense. Why? Because he is anxious, nervous seeing the army of Pandavas and also doubting the loyalty of Bhishma and Drona.
Begins with Yuyudhan -- ati shayena yudhyati - one who goes for war and fights for long. He is also called Saatyakii, son of satyaki, belonging to the Vrshni clan. He is a disciple of Arjuna.
Implying how Arjuna made sure that his disciple fights with him, unlike Drona who failed to do so.
How ungrateful Arjuna is towards his own teacher who showed undue favoritism to him and thus got fooled in the end.
He survives the war but gets killed in the fight between Yadav clans later after the war.
Virata -- one who makes the shatrus wail -- and Drona had no enmity, but in the attack on Virata’s kingdom in the last year of Pandavas exile that was incognito, Kauravas got defeated by Arjuna single-handedly. Drona fell unconscious in that war. So again putting him second in the list is a taunt. He is the father of Uttaraa, Abhimnayu’s father-in-law, Parikshit’s grandfather. Killed by Drona on 15th day in the war.
Drupada - one who has got in his dhvaja a vrksha as a symbol. King of Panchala, father of Draupadi, foe of Drona, fights with Pandavas even though they defeated him as gurudaskhina. Killed by Drona on 15th day in the war. Drona was killed by his son Drshtadyumna who was in turn killed by Drona’s son Ashvatthama.
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥
अन्वय in verse 6.
धृष्टकेतुः = Dhrishtaketu, चेकितानः = Cekitana, काशिराजः = Kashiraja, च = and, वीर्यवान् = brave, पुरुजित्कुन्तिभोजः = Purujit and Kuntibhoja, च = and, शैब्यः = Shaibya, च = and, नरपुङ्गवः = best among men
Dhristaketu, Cekitana, the brave Kashiraja and Purujit, Kuntibhoja, Shaibya - the best among men.
Dhristaketu - one whose flag causes fear, केतुः is flag, धृष्ट is fearful, bhayankara. King of Cedi, elder son of King Sisupala. Probably his sister is married to Nakula. Killed by Drona on the 14th day.
चेकितानः - one who is son of cikitaana - cikitaanasya aapatyam, son of Dhrishtaketu. Killed by Duryodhana on the 18th day.
Veeryavaan काशिराजः - king of Kashi, Senabandhu is the name of Kashiraja who is the father of Amba, Ambika and Ambalika.
Purujit - puruun (bahuun) jayanti iti purujit, one who wins over many. He is son of Kuntibhoja (therefore, Kunti is his sister) and also had a brother named Kuntibhoja.
Kuntibhoja - foster father of Kunti who was born to Śūrasena. A King of the Yadu dynasty; cousin of Śūrasena, who was the father of Vasudeva and grandfather of Śrī Kṛṣṇa.
Shaibya - one of Shibi’s lineage - named Govaasa. He is father-in-law of Yudhishthara.
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥
अत्र युधि युयुधानः विराटः च महारथः द्रुपदः च धृष्टकेतुः चेकितानः वीर्यवान् काशिराजः च, पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः च विक्रान्तः युधामन्युः च वीर्यवान् उत्तमौजाः च सौभद्रः द्रौपदेयाः च सर्वे एव भीमार्जुनसमाः शूराः महेष्वासाः महारथाः (सन्ति) ।
युधामन्युः = Yudhamanyu, च = and, विक्रान्तः = valorous, उत्तमौजाः = Uttamaujas, च = and, वीर्यवान् = the brave, सौभद्रः = son of Subhadra, द्रौपदेयाः = sons of Draupadi, च = and, सर्वे = all, एव = indeed, महारथाः = Maharatha.
The valorous Yudhamanyu, the brave Uttamauja, son of Subhadra and sons of Draupadi - all great warriors indeed.
युधामन्युः – युधामन्यु, पुं, प्र, एक
च – अव्ययम्
विक्रान्तः – विक्रान्त, पुं, प्र, एक
उत्तमौजाः – उत्तमौजस्, पुं, प्र, एक
च – अव्ययम्
वीर्यवान् – वीर्यवत्, पुं, प्र, एक
सौभद्रः – सौभद्र, पुं, प्र, एक
द्रौपदेयाः – द्रौपदेय, पुं, प्र, बहु
च – अव्ययम्
सर्वे – सर्व, पुं, प्र, बहु
एव – अव्ययम्
महारथाः – महारथ, पुं, प्र, बहु
Notes:
युधामन्यु - manyu means one who has anger - kopa vegah. Yudhaamanyu means one who in war gets very wild. Vikranta is an adjective - great valor. Brother of Uttamaujas and Draupadi - son of Pancala king, Drupada
उत्तमौजा - ojas is great strength, so Uttamaujas means one who has great strength, Brother of Yudhamanyu and Draupadi - son of Pancala king, Drupada
Saubhadrah (Abhimanyu) - son of Subhadra and Arjuna, nephew of Sri Krishna
Draupadeyaah - the 5 sons of draupadi:
प्रतिविन्ध्य (Yudhishtara’s), सुतसेना (Bhima’s), श्रुतकीर्ति (Arjuna), श्तानीक shataanikaha (Nakula), श्रुतसेना (Sahadeva) - the five upapandavas.
Prativindyah (Yudhishtara’s), shrutasena (Bhima’s), shrutakeerti (Arjuna), shataanikaha (Nakula), shrutakarma (Sahadeva) - the five upapandavas.
All of these are maharathas.
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥
द्विजोत्तम अस्माकम् तु ये विशिष्टाः नायकाः (सन्ति) तान् निबोध। (अहम्) मम सैन्यस्य तान् (नायकान्) संज्ञार्थम् ते ब्रवीमि।
अस्माकम् = our, तु = but, विशिष्टाः = especially powerful, ये = those who, तान् = them, निबोध = you must know, द्विजोत्तम = O twice-born!, नायकाः = leaders, मम = my, सैन्यस्य = of army, संज्ञार्थं = for information, तान् = about them, ब्रवीमि = say, ते = to you
Oh greatest twice-born! But you must know those who are specially powerful in our (army). I will tell you about them, the leaders of my army, for your information.
अस्माकम् – अस्मद्, उ, ष, बहु
तु – अव्ययम्
विशिष्टाः – विशिष्ट, पुं, प्र, बहु, कृदन्तरूपाणि - वि + शिष् + क्त - शिषॢँ विशेषणे - रुधादिः - अनिट्
ये – यद्, पुं, प्र, बहु
तान् – तत्, पुं, द्वि, बहु
निबोध – नि + बुध् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - बुधिँर् बोधने - भ्वादिः, म-पु, एक
द्विजोत्तम – द्विजोत्तम, पुं, सं, एक, द्विजेषु उत्तमः इति द्विजोत्तमः
नायकाः – नायक, पुं, प्र, बहु, कृदन्तरूपाणि - नय् + ण्वुल् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्
मम – मद्, उ, ष, एक
सैन्यस्य – सैन्य, नपुं, ष, एक
संज्ञार्थम् – संज्ञार्थ, पुं, द्वि, एक
तान् – तत्, पुं, द्वि, बहु
ब्रवीमि – ब्रू धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - ब्रूञ् व्यक्तायां वाचि - अदादिः, उ-पु, एक
ते – त्वद्, पुं, च, एक
Notes:
He addresses him as twice-born, reminding Drona of his Brahmana lineage. In a way taunting him that you are not a warrior.
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥
भवान् भीष्मः च कर्णः च समितिञ्जयः कृपः च अश्वत्थामा विकर्णः च तथा सौमदत्तिः एव च ॥ १-८॥
भवान् = You, भीष्मः = Bhishma, च = and, कर्णः = Karna, च = and, कृपः = Krpa, च = and, समितिञ्जयः = victorious in war, अश्वत्थामा = Ashvatthama, विकर्णः = Vikarna, च = and, सौमदत्तिः = son of Somadatta (Bhurishrava), तथा = so is, एव = even, च = and
You, Bhishma, Karna, victorious in war Krpa, Ashvatthama, Vikarna, and also the son of Somadatta.
Notes:
Karna is given prominence by Duryodhana over Krpa even though Karna is not given importance by both Bhishma and Drona. Thus he is insulting कृप and also Bhishma and Drona going against their view. Karna has some noble qualities of helping people, but he was blinded by his friendship towards Duryodhana. He never gave him good advice as a friend, and in fact suggested that Draupadi be brought to the court for humiliation. He abused her in court. Although there are accounts which say he regretted later.
कृप and his sister कृपी (wife of Drona) are children of the sage शारद्वान्. They were brought up by King Santanu in his palace out of pity ('krpa'). Krpa (Krpacarya) was taught dhanurveda by his father शारद्वान्, and later taught many kings in archery. He instructed Duryodhana in politics. He helped Asvatthama in the night after the battle by setting fire to the camp of the Pandavas. After the war, he was appointed as the minister to Parikshit.
समितिञ्जय = समितिन् is war - one who is victorious in war is समितिञ्जय
विकर्ण - one of the sons of धृतराष्ट्र. He was the only one who opposed Draupadi’s disrobing in the court.
सौमदत्ति - son of सोमदत्त. He is also known as भूरिश्रवस्. He was killed by सात्यकि (युयुधान). He is the grandson of the brother of Shantanu.
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
अन्ये बहवः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः च शूराः (सन्ति)
अन्ये = others, च = and, बहवः = many, शूराः = heroic warriors, मत् अर्थे = for my sake, त्यक्तजीविताः = those who are ready to sacrifice their lives, नानाशस्त्रप्रहरणाः = with various war equipment and accessories, सर्वे = all, युद्धविशारदाः = experts in warfare
And many other heroic warriors equipped with various war equipment and accessories and experts in warfare are ready to sacrifice their lives for my sake.
अन्ये – अन्य, पुं, प्र, बहु
च – अव्ययम्
बहवः – बहु, पुं, प्र, बहु
शूराः – शूर, पुं, प्र, बहु
मदर्थे – मदर्थ, पुं, स, एक
त्यक्तजीविताः – त्यक्तजीवित, पुं, प्र, बहु
नानाशस्त्रप्रहरणाः – नानाशस्त्रप्रहरण, पुं, प्र, बहु
सर्वे – सर्व, पुं, प्र, बहु
युद्धविशारदाः – युद्धविशारद, पुं, प्र, बहु
Notes:
Duryodhana egotistically says the only cause and motivation to fight for Kauravas is to help or serve him - no dharma or any grand ideal unlike Pandavas.
His list for Kaurvas is very scanty (only 7) vs Pandavas list of 17 - again highlighting his lack of confidence in his own army, specifically Bhishma and Drona.
नानाशस्त्रप्रहरणाः - shastra is that war equipment which is held in hand like sword, mace, etc. praharana is that which is used to throw - missile like arrow, etc. These missiles are based on mantra, not technology itself. The power of a deity is invoked in the arrow and it is released.
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥
अस्माकं भीष्माभिरक्षितम् (सैन्यस्य) तत् बलं अपर्याप्तं (अस्ति)। एतेषाम् तु इदम् भीमाभिरक्षितम् (सैन्यस्य) बलं पर्याप्तं (अस्ति)।
अपर्याप्तम् = insufficient/unlimited, तत् = that, अस्माकम् = our, बलम् = strength, भीष्माभिरक्षितम् = protected by Bhishma, पर्याप्तम् = sufficient/limited, तु = but, इदम् = this, एतेषाम् = of these, बलम् = strength, भीमाभिरक्षितम् = protected by Bhima
That our strength is unlimited (insufficient), protected by Bhishma, but the strength of these protected by Bhima is limited (sufficient).
अपर्याप्तम् – अपर्याप्त, नपुं, प्र, एक
तत् – तत्, नपुं, प्र, एक
अस्माकम् – अस्मद्, ष, बहु
बलम् – बल, नपुं, प्र, एक
भीष्माभिरक्षितम् – भीष्माभिरक्षित, नपुं, प्र, एक
पर्याप्तम् – पर्याप्त, नपुं, प्र, एक, कृदन्तरूपाणि - परि + आप् + क्त - आपॢँ व्याप्तौ - स्वादिः - अनिट्
तु – अव्ययम्
इदम् – इदम्, नपुं, प्र, एक
एतेषाम् – एतद्, पुं, ष, बहु
बलम् – बल, नपुं, प्र, एक
भीमाभिरक्षितम् – भीमाभिरक्षित, नपुं, प्र, एक
Notes:
Confusing verse. Either way, Duryodhana has little confidence in his own army. Lack of motivation to fight compared to Pandavas even though their numbers are higher
Narayani sena on Kauravas side has no motivation at all as their leader Sri Krishna is on the other side.
Also, wherever dharma is, there is a sense of inner confidence and strength naturally
Lastly and most importantly, Bhagavan Himself is with Pandavas - so those who accord that status to Sri Krishna will have immense confidence.
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥
भवन्तः सर्वे एव हि सर्वेषु अयनेषु च यथाभागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु।
सर्वेषु अयनेषु = In all fronts, च = and, यथाभागम् = in respective position, अवस्थिताः = situated, भीष्ममेव = Bhishma alone, अभिरक्षन्तु = protect, भवन्तः = you, सर्वे = all, एव = alone, हि = therefore
Therefore, in all fronts, situated in your respective positions, you all protect Bhishma alone.
अयनेषु – अयन, नपुं, स, बहु
च – अव्ययम्
सर्वेषु – सर्व, नपुं, स, बहु
यथाभागम् – यथाभाग, पुं, द्वि, एक
अवस्थिताः – अवस्थित, पुं, प्र, बहु, कृदन्तरूपाणि - अव + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
भीष्मम् – भीष्म, पुं, द्वि, एक
एव – अव्ययम्
अभिरक्षन्तु – अभि + रक्ष् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - रक्षँ पालने - भ्वादिः, प्र-पु, बहु
भवन्तः – भवत्, पुं, प्र, बहु
सर्वे – सर्व, पुं, प्र, बहु
हि – अव्ययम्
Notes:
Duryodhana is reaching the height of his meaningless insulting rambling. In addition to the previous verse embarrassing words of belittling his own army, here he is belittling his own general although apparently praising.
Bhishma’s valour is such that, it will be demeaning to say that he needs to be protected at any cost although he is highlighting his importance at the same time.
Ayana - battle position assigned to a warrior in vyuha.
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥
तस्य सञ्जनय हर्षं प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं उच्चैः विनद्य शङ्खं दध्मौ।
तस्य = his, सञ्जनयत् = generating, हर्षं = happiness, कुरुवृद्धः = the old man of Kurus, पितामहः = grandsire, सिंहनादम् = roar like lion, विनद्य = having sounded, उच्चैः = loudly, शङ्खम् = conch, दध्मौ = blew (लिट्), प्रतापवान् = the valiant one
The old man of Kurus, the grandsire, the valiant one, having sounded a lion’s roar loudly, blew the conch, generating happiness in him (Duryodhana).
तस्य – तत्, पुं, ष, एक
सञ्जनयन् – सञ्जनयत्, पुं, प्र, एक (प्रातिपदिक usage of present participle), कृदन्तरूपाणि - सम् + जन् + णिच् + शतृँ - जनँ जनने मित् १९३७ - जुहोत्यादिः - सेट्
हर्षम् – हर्ष, पुं, द्वि, एक
कुरुवृद्धः – कुरुवृद्ध, पुं, प्र, एक
पितामहः – पितामह, पुं, प्र, एक
सिंहनादम् – सिंहनाद, पुं, द्वि, एक
विनद्य –अव्ययम्, कृदन्तरूपाणि - वि + नद् + ल्यप् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्
उच्चैः – अव्ययम्
शङ्खम् – शङ्ख, पुं, द्वि, एक
दध्मौ – ध्मा धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः, प्र-पु, एक
प्रतापवान् – प्रतापवत्, पुं, प्र, एक, तद्धितान्तरूपाणि - प्रताप + वतुप्
Notes:
Bhishma now thought it is good to stop this nonsensical talk of Duryodhana now.
Also to give some confidence to Duryodhana he roars loudly first and blows the conch.
This symbolically implies Kauravas are the aggressors as they declared the war first by blowing the conch.
5 generations in war: Duryodhana’s son - duryodhana - dhritarashtra - victravirya - bhishma
Upapandavas - pandavas - purujit - kuntibhoja
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥
ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त। सः शब्दः तुमुलः अभवत्।
ततः = then, शङ्खाः = conches, च = and, भेर्यः = battle drums, च = and, पणव-आनक-गोमुखाः = tabor, drums, cow-face shaped horns, सहसा = together, एव = indeed, अभ्यहन्यन्त = sounded, सः = that, शब्दः = sound, तुमुलः = tremendous, अभवत् = became
Then conches, battle drums, tabors, drums and cow-face shaped horns sounded together and that sound became tremendous.
ततः – अव्ययम्
शङ्खाः – शङ्ख, पुं, प्र, बहु
च – अव्ययम्
भेर्यः – भेरि, स्त्री, प्र, बहु
च – अव्ययम्
पणवानकगोमुखाः – पणवानकगोमुख, पुं, प्र, बहु
सहसा – अव्ययम्
एव – अव्ययम्
अभ्यहन्यन्त – अभि + हन् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - हनँ हिंसागत्योः - अदादिः - प्र-पु, बहु
सः – तत्, पुं, प्र, एक
शब्दः – शब्द, पुं, प्र, एक
तुमुलः – तुमुल, पुं, प्र, एक
अभवत् – भू धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - भू सत्तायाम् - भ्वादिः,
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः।
ततः = then, श्वेतैः = white, हयैः = horses, युक्ते = connected, महति स्यन्दने = in great chariot, स्थितौ = seaters, माधवः = Madhava, पाण्डवः = Pandava, च = and, एव = indeed, दिव्यौ शङ्खौ = divine conches, प्रदध्मतुः = blew.
Then, Madhava and Pandava, seaters in the great chariot connected by white horses, blew the divine conches.
ततः – अव्ययम्
श्वेतैः – श्वेत, पुं, तृ, बहु
हयैः – हय, पुं, तृ, बहु
युक्ते – युक्त, नपुं, स, द्वि
महति – महत्, नपुं, स, एक
स्यन्दने – स्यन्दन, नपुं, स, एक
स्थितौ – स्थित, पुं, प्र, द्वि
माधवः – माधव, पुं, प्र, एक
पाण्डवः – पाण्डव, पुं, प्र, एक
च – अव्ययम्
एव – अव्ययम्
दिव्यौ – दिव्य, पुं, द्वि, द्वि
शङ्खौ – शङ्ख, पुं, द्वि, द्वि
प्रदध्मतुः – प्र + ध्मा धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः, प्र-पु, द्वि
Notes:
First introduction of Bhagavan and Arjuna in Gita.
The chariot itself is worth meditation
4 horses represent the sense organs. White symbolism for shubhra, shuddha, purity, sattva guna, that is good horses. सदश्वः.
Chitraratha gandharva presented 100 horses to Arjuna - they will always be there even if they die, they will replenish.
Ratha was Agni devata’s gift. Agni had to eat khandava vana as his stomach was upset after taking a lot of offerings. Agni got cured of indigestion after Arjuna allowed him to eat the forest, and also preventing devas from obstructing this. This rath can carry a large number of weapons (carried by 9 bullocks equivalent), never get stuck in mud, and the flag staff (1 yojana = 8 miles) aura can be seen for 1 yojana.
Madhava - krishna (lakshmi-pati, addressed as God, ma is lakshmi and dhava is wife) and Pandava - Arjuna (man). God and man together.
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥
हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं दध्मौ।
पाञ्चजन्यम् = Panchajanya, हृषीकेशः = Hrishikesha, देवदत्तम् = Devadatta, धनञ्जयः = Dhananjaya, पौण्ड्रम् = Paundra, दध्मौ = blew, महाशङ्खम् = the great conch, भीमकर्मा = of great acts, वृकोदरः= the jackal-stomached one.
Hrishikesha Panchajanyam, Dhananjaya Devadatta, the one performing great acts Vrkodara blew the great conch Paundra.
पाञ्चजन्यम् – पाञ्चजन्य, पुं, द्वि, एक
हृषीकेशः – हृषीकेश, पुं, प्र, एक
देवदत्तम् – देवदत्त, पुं, द्वि, एक
धनञ्जयः – धनञ्जय, पुं, प्र, एक
पौण्ड्रम् – पौण्ड्र, पुं, द्वि, एक
दध्मौ – ध्मा धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः, प्र-पु, एक
महाशङ्खम् – महाशङ्ख, पुं, द्वि, एक
भीमकर्मा – भीमकर्मन्, पुं, प्र, एक
वृकोदरः – वृकोदर, पुं, प्र, एक
Notes:
Krishna blew the conch first, even though he is not the warrior - implying he is taking the responsibility for Pandavas. That means Bhagavan is taking care of Pandavas - only because they followed dharma and also surrendered to Him.
हृषीकेश - हृषीकानाम् ईशः, हृषीकम् is sense organ and ईशः is master - master of senses.This indicates he is antaryami - अन्तः स्थित्वा यमयति - inner controller of mind and senses. He is the very power behind them to function. Other meanings:
One who through the rays of Sun and Moon केश pleases the entire World हृषी.
One who is having straight hair
पाञ्चजन्यम् - पञ्चजन was a demon in the form of crustacean living in a conch.. पञ्चजन kidnapped the son of सान्दीपनि-मुनि who asked his disciples Krishna and Balarama to get him back. With the help of Varuna they killed the demon and took the conch. Thus पञ्चजन was blessed by Sri Krishna that he may become the conch for him and hence पाञ्चजन्य.
Sri Vishnu's gadgets and names -
Conch (शङ्ख) पाञ्चजन्य,
Disc (चक्र) सुदर्शन,
Mace (गदा) कौमोदकी
Sword (खड्ग) नन्दक
Bow (धनु) शार्ङ्ग
Jewel (मणि) - कौस्तुभ
देवदत्तम् - given by Indra for helping to defeat the clan of asuras named निवातकवच
धनञ्जयः - conquerer of wealth - he provided wealth by collecting from others to help his brother’s yaaga.
वृकोदरः - one who has a lean stomach like a jackal/wolf but can eat a lot.
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥
कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ …
अनन्तविजयम् = Anantavijaya, राजा = King, कुन्तीपुत्रः = son of Kunti, युधिष्ठिरः = Yudhishtira, नकुलः = Nakula, सहदेवः = Sahadeva, च = and, सुघोषमणिपुष्पकौ = Sughosha and Manipushpaka
The son of Kunti, King Yudhishtira, Anatavijaya. Nakula and Sahadeva blew Sughosha and Manipushpaka.
अनन्तविजयम् – अनन्तविजय, पुं, द्वि, एक
राजा – राजन्, पुं, प्र, एक
कुन्तीपुत्रः – कुन्तीपुत्र, पुं, प्र, एक
युधिष्ठिरः – युधिष्ठिर, पुं, प्र, एक
नकुलः – नकुल, पुं, प्र, एक
सहदेवः – सहदेव, पुं, प्र, एक
च – अव्ययम्
सुघोषम् – सुघोष, पुं, द्वि, एक
मणिपुष्पकौ – मणिपुष्पक, पुं, द्वि, द्वि
Notes:
nasha rahitah is anantavijaya - endless victory
Yudhi sthiraH - one who is firm in war - one who does not go for war easily by emotion or impulse. He goes in as only the last option, and also only if it is dharmic.
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥
…परमेष्वासः काश्यः महारथः शिखण्डी च धृष्टद्युम्नः विराटः च अपराजितः सात्यकिः च…
काश्यः = king of Kashi, च = and, परमेष्वासः = supreme archer, शिखण्डी = Shikhandi, च = and, महारथः = great warrior, धृष्टद्युम्नः = Dhrishtadyumna, विराटः = Virata, च = and, सात्यकिः = Satyaki, च = and, अपराजितः = ever undefeated
King of Kashi, the supreme archer, Shikhandi the great warrior, Drishtadyumna, Virata and the ever undefeated Satyaki.
काश्यः – काश्य, पुं, प्र, एक
च – अव्ययम्
परमेष्वासः – परमेष्वास, पुं, प्र, एक
शिखण्डी – शिखण्डिन्, पुं, प्र, एक
च – अव्ययम्
महारथः – महारथ, पुं, प्र, एक
धृष्टद्युम्नः – धृष्टद्युम्न, पुं, प्र, एक
विराटः – विराट, पुं, प्र, एक
च – अव्ययम्
सात्यकिः – सात्यकि, पुं, प्र, एक
च – अव्ययम्
अपराजितः – अपराजित, पुं, प्र, एक, कृदन्तरूपाणि - अ + परा + जि + क्त - जि जये - भ्वादिः - अनिट्
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥
…पृथिवीपते द्रुपदः द्रौपदेयाः च महाबाहुः सौभद्रः च पृथक्पृथक् सर्वशः शङ्खान् दध्मुः।
द्रुपदः = Drupada, द्रौपदेयाः = sons of Draupadi, च = and, सर्वशः = all, पृथिवीपते = O great ruler of earth!, सौभद्रः = son of Subhadra, च = and, महाबाहुः = great strength, शङ्खान् = conches, दध्मुः = blew, पृथक् पृथक् = one after another.
O great ruler of earth! Drupada, all the sons of Draupadi, son of Subhadra, one of great strength, blew their respective conches one after the other.
द्रुपदः – द्रुपद, पुं, प्र, एक
द्रौपदेयाः – द्रौपदेय, पुं, प्र, बहु
च – अव्ययम्
सर्वशः – अव्ययम्
पृथिवीपते – पृथिवीपतिन्, पुं, सं, एक
सौभद्रः – सौभद्र, पुं, प्र, एक
च – अव्ययम्
महाबाहुः – महाबाहु, पुं, प्र, एक
शङ्खान् – शङ्ख, पुं, द्वि, बहु
दध्मुः – ध्मा धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः, प्र-पु, बहु
पृथक् पृथक् – अव्ययम्
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १-१९॥
सः तुमुलः घोषः नभः च पृथिवीम् च एव व्यनुनादयन् धार्तराष्ट्राणाम् हृदयानि व्यदारयत्।
सः = that, घोषः = sound, धार्तराष्ट्राणाम् = of sons of Dhritarashtra, हृदयानि = hearts, व्यदारयत् = tearing, नभः = the sky, च = and, पृथिवींंम् = earth, च = and, एव = certainly, तुमुलः = tumultuous, व्यनुनादयन् = reverberating.
That tumultuous sound, while reverberating the sky and earth, tore the hearts of sons of Dhritarashtra.
सः – स, पुं, प्र, एक
घोषः – घोष, पुं, प्र, एक
धार्तराष्ट्राणाम् – धार्तराष्ट्र, पुं, ष, बहु
हृदयानि – हृदय, नपुं, द्वि, बहु
व्यदारयत् – वि + दॄ + णिच् धातुरूपाणि - दॄ विदारणे - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्, प्र-पु, एक
नभः – नभस्, नपुं, द्वि, एक
च – अव्ययम्
पृथिवीम् – पृथिवी, स्त्री, द्वि, एक
च – अव्ययम्
एव – अव्ययम्
तुमुलः – तुमुल, पुं, प्र, एक
व्यानुनादयन् – व्यानुनादयत्, पुं, प्र, एक, कृदन्तरूपाणि - वि + अनु + नद् + णिच् + शतृँ - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्
Notes:
Even though it was blown one after the other, unlike Kauravas, the impact it had was very effective.
Dharma and Bhagavan anugraha has that effect on adharma and those who insult Bhagavan.
Sound was not just reverberating, but also devastating to the mental condition of Kauravas. Lost their energy and enthusiasm. If even a sound does this, what will the war do?!
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२०॥
Continue to next verse
अथ = then, व्यवस्थितान् = assembled, दृष्ट्वा = having seen, धार्तराष्ट्रान् = sons of Dhritarashtra, कपिध्वजः = the one with monkey flag, प्रवृत्ते शस्त्रसम्पाते = when striking of weapons is about to begin, धनुः = the bow, उद्यम्य = having taken, पाण्डवः = Pandava
O ruler of earth! Then having seen the assembled sons of Dhritarashtra, Pandava, the one with monkey-flag, when the striking of weapons is about to begin, having taken the bow in hand …
अथ – अव्ययम्
व्यवस्थितान् – व्यवस्थित, पुं, द्वि, बहु, कृदन्तरूपाणि - वि + अव + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
दृष्ट्वा – अव्ययम्, कृदन्तरूपाणि - दृश् + क्त्वा - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्
धार्तराष्ट्रान् – धार्तराष्ट्र, पुं, द्वि, बहु
कपिध्वजः – कपिध्वज, पुं, प्र, एक
प्रवृत्ते – प्रवृत्त, पुं, स, एक
शस्त्रसम्पाते – शस्त्रसम्पात, पुं, स, एक
धनुः – धनुस्, नपुं, द्वि, एक
उद्यम्य – अव्ययम्, कृदन्तरूपाणि - उत् + यम् + ल्यप् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्
पाण्डवः – पाण्डव, पुं, प्र, एक
हृषीकेशं तदा वाक्यमिदमाह महीपते
अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥
महीपते अथ कपिध्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य …तदा हृषीकेशं इदम् वाक्यम् आह।
अर्जुन उवाच - अच्युत मे रथं उभयोः सेनयोः मध्ये स्थापय।
हृषीकेशम् = to Hrishikesha, तदा = then, वाक्यम् = statement, इदम् = this, आह = (he) says, महीपते = oh ruler of earth, अर्जुन = Arjuna, उवाच = said, सेनयोः = in armies, उभयोः = the two, मध्ये = in between, रथम् = the chariot, स्थापय = place, मे = my, अच्युत = O Achyuta.
… says this statement to Hrishikesha. Arjuna said: O Achyuta! place my chariot in between the two armies.
हृषीकेशम् – हृषीकेश, पुं, द्वि, एक
तदा – अव्ययम्
वाक्यम् – वाक्य, नपुं, द्वि, एक
इदम् – इदम्, नपुं, प्र, एक
आह – ब्रू धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - ब्रूञ् व्यक्तायां वाचि - अदादिः, प्र-पु, एक
महीपते – महीपति, पुं, सं, एक, मह्याः पतिः इति महीपति
अर्जुनः – अर्जुन, पुं, प्र, एक
उवाच – वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
सेनयोः – सेना, स्त्री, ष, द्वि
उभयोः – उभा, स्त्री, ष, द्वि
मध्ये – मध्य, नपुं, स, एक
रथम् – रथ, पुं, द्वि, एक
स्थापय – स्था + णिच् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - ष्ठा गतिनिवृत्तौ - भ्वादिः, म-पु, एक
मे – अस्मद्, पुं, ष, एक
अच्युत – अच्युत, पुं, सं, एक
Notes:
न च्यवते इति अच्युतः (च्यु धातुरूपाणि - च्युङ् गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्) - the one who does not fall/budge, infallible
मह्याः पतिः इति महीपति - the husband of Earth
Determined to fight, but has a very unusual request to see the people he has to fight against.
Where to place and what the aim is to place is given next.
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥
यावत् अहम् एतान् अवस्थितान् योद्धुकामान् निरीक्षे (तावत्) अस्मिन् रणसमुद्यमे कैः मया सह योद्धव्यम् (इति जानामि)।
यावत् = as long as, एतान् = these, निरीक्षे = good look, अहम् = I, योद्धुकामान् = desirous to fight, अवस्थितान् = the assembled, कैः = with whom, मया = by me, सह = together, योद्धव्यम् = should be fought, अस्मिन् = this, रणसमुद्यमे = in great war effort
As long as I have a good look of these assembled desirous to fight, (so long I will know) against whom should be fought by me in this great war effort.
यावत् – अव्ययम्
एतान् – एतद्, पुं, द्वि, बहु
निरीक्षे – निर् + ईक्ष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - ईक्षँ दर्शने - भ्वादिः, उ-पु, एक
अहम् – अस्मद्, प्र, एक
योद्धुकामान् – योद्धुकाम, पुं, द्वि, बहु
अवस्थितान् – अवस्थित, पुं, द्वि, बहु, कृदन्तरूपाणि - अव + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
कैः – किम्, पुं, तृ, बहु
मया – अस्मद्, तृ, एक
सह – अव्ययम्
योद्धव्यम् – योद्धव्य, नपुं, द्वि, एक (कृदन्त – तव्य-प्रत्यय), कृदन्तरूपाणि - युध् + तव्य - युधँ सम्प्रहारे - दिवादिः - अनिट्
अस्मिन् – इदम्, पुं, स, एक
रणसमुद्यमे – रणसमुद्यम, पुं, स, एक
Notes:
Place it at a point where I can see all the warriors in Kauravas. He is giving Krishna the option to decide the vantage point making sure that he can see them all.
How long to see? Till I know everyone against whom I need to fight.
But underlying weakness shows - was there a need to see the people you are fighting against especially when you love them and also know who they are on the other side?
Like a person giving up cigarette/alcohol - wants to indulge one last time, implying the inner craving is not gone. So also for Arjuna his attachment to relatives is overpowering his status and demand of duty as a warrior.
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥
अत्र युद्धे ये एते दुर्बुद्धेः धार्तराष्ट्रस्य समागताः प्रियचिकीर्षवः अहम् (तान्) योत्स्यमानान् अवेक्षे।
योत्स्यमानान् = those desiring to fight, अवेक्षे = shall see, अहम् = I, ये = who, एते = these, अत्र = here, समागताः = the assembled, धार्तराष्ट्रस्य = son of Dhritarashtra, दुर्बुद्धेः= the wicked minded, युद्धे = in war, प्रियचिकीर्षवः = desiring to do pleasantry
In the war here, I shall see those assembled desiring to fight and who are desiring to do pleasantry for the wicked-minded son of Dhritarashtra.
योत्स्यमानान् – √युध्, भावे लृट् कृदन्त, पुं, द्वि, बहु
अवेक्षे – अव + ईक्ष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - ईक्षँ दर्शने - भ्वादिः, म-पु, एक
अहम् – अस्मद्, पुं, प्र, एक
ये – यद्, पुं, प्र, बहु
एते – एतद्, पुं, प्र, बहु
अत्र – अव्ययम्
समागताः – समागत, पुं, प्र, बहु, कृदन्तरूपाणि - सम् + आङ् + गम् + क्त - गमॢँ गतौ - भ्वादिः - अनिट्
धार्तराष्ट्रस्य – धार्तराष्ट्र, पुं, ष, एक
दुर्बुद्धेः – दुर्बुद्धि, स्त्री, ष, एक
युद्धे – युद्ध, नपुं, स, एक
प्रियचिकीर्षवः – प्रियचिकीर्षु, पुं, प्र, बहु
Notes:
Durbuddhi - a buddhi inclined towards adharma. Here Arjuna sees the other side as adharma correctly.
Dhartarashtra is singluar case, so it is Duryodhana, whose adjective is durbuddhi.
Priyachikirshava - they want to bless him with fulfillment of his desires
Atra in kurukshetra which is dharmaskshetra where these people think they can bring some fulfillment to that durbuddhi adharma nishta duryodhana. I think this is the height of foolishness.
Yotsyaman - who are eager to fight
avekShe aham = I shall see.
सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥
अन्वय in next verse …
सञ्जयः उवाच = Sanjaya spoke, एवम् = thus, उक्तः = having said, हृषीकेशः = Hrishikesha, गुडाकेशेन = by Gudakesha, भारत = O Bharata, सेनयोः = in the armies, उभयोः = the two, मध्ये = between, स्थापयित्वा = having placed, रथोत्तमम् = the best chariot
Sanjaya said: O Bharata! Having been told by Gudakesha this way, Hrishikesha having established that grand chariot in between the two armies …
सञ्जयः - सञ्जय, पुं, प्र, एक
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
एवम् - अव्ययम्
उक्तः - उक्त, पुं, प्र, एक, कृदन्तरूपाणि - वच् + क्त - वचँ परिभाषणे - अदादिः - अनिट्
हृषीकेशः - हृषीकेश, पुं, प्र, एक
गुडाकेशेन - गुडाकेश, पुं, तृ, एक
भारत - भारत, पुं, सं, एक
सेनयोः - सेना, स्त्री, ष, द्वि
उभयोः - उभा, स्त्री, ष, द्वि
मध्ये - मध्य, नपुं, स, एक
स्थापयित्वा - अव्ययम्, कृदन्तरूपाणि - स्था + णिच् + क्त्वा - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
रथोत्तमम् - रथोत्तम, पुं, द्वि, एक
Notes:
Gudakesha
guDaaka - sleep and Isha - lord, one who is the Lord of sleep. One who has mastered tamas, the prime expression of tamas is sleep, to control it is not easy. One who can control and also access sleep. Sleep at will and wake at will - that is true mastery.
guDA - is also a mudra - a symbol. अङ्गुष्ठ-तर्जनि-योगः गुड नाम्नि मुद्रिका Angushta-tarjani yogah guDa naamni mudrikA. Kesha is hair. Arjuna’s hair is curly or wavy like that of the mudra.
guDaaka - Lord Shiva. One who has got Lord Shiva as Isha, means one who has worshipped Lord Shiva.
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥
Continued from previous verse --
सञ्जय उवाच - भारत हृषीकेशः गुडाकेशेन एवम् उक्तः उभयोः सेनयोः मध्ये सर्वेषां महीक्षिताम् भीष्मद्रोणप्रमुखतः रथोत्तमम् स्थापयित्वा उवाच - पार्थ एतान् समवेतान् कुरून् पश्य इति।
भीष्मद्रोणप्रमुखतः = in front of Bhishma and Drona, सर्वेषाम् = of all, च = and, महीक्षिताम् = of the rulers of earth, उवाच = said, पार्थ = Partha, पश्य = see, एतान् = these, समवेतान् = the assembled, कुरून् = Kurus, इति = thus.
…In front of Bhishma and Drona, and (in front of) all the rulers of earth, said: O Partha! See these assembled Kurus.
भीष्मद्रोणप्रमुखतः - अव्ययम्, भीष्मद्रोणप्रमुख + तसिल्
सर्वेषाम् - सर्व, पुं, ष, बहु
च - अव्ययम्
महीक्षिताम् - महीक्षित्, पुं, ष, बहु
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
पार्थ - पार्थ, पुं, सं, एक
पश्य - दृश् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, म-पु, एक
एतान् - एतद्, पुं, द्वि, बहु
समवेतान् - समवेत, पुं, द्वि, बहु, कृदन्तरूपाणि - सम् + अव + इ + क्त - इण् गतौ - अदादिः - अनिट्
कुरून् - कुरु, पुं, द्वि, बहु
इति - अव्ययम्
Notes:
Also note that Krishna is doing the duty of a charioteer without murmuring a comment or voicing dissent. That’s how one must do the duty assigned. Sometimes we give comments and opinions when not required. Even though being warrior himself, he kept the counsel within himself and spoke later only when asked by his “master” Arjuna.
Placed strategically in front of the most beloved ones of Arjuna. Krishna could see the weakness in Arjuna although not expressed and he wanted to address that problem.
Krishna also said see all those belonging to your lineage of Kurus. He did not say look at adharmik or durbudhis - but he used lineage to make him melt.
Arjuna as a jiva is identified with the body and mind, and this identification with upadhis will make him lose objectivity. Arjuna was standing there as a warrior, defending a nation, cause for justice, all that is suddenly lost. But he loses all that, aham and mama takes over, he loses objectivity and perspective of life.
He is not seeing people as warriors or soldiers, but as a family - he is taking up incorrect roles. A detached person will clearly know what role to play when. A teacher in class who has his or her own child as a student should play the role of teacher to the child, not as a parent and be harsh when required.
Krishna is gently nudging jiva to surrender himself to Ishvara. This is Bhagavan’s grace to make the jiva come to God.
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥
अन्वय in verse २८.
तत्र = there, अपश्यत् = saw, स्थितान् = assembled, पार्थः = partha, पितॄन् = fathers, अथ = then, पितामहान् = grandfathers, आचार्यान् = teachers, मातुलान् = maternal uncles, भ्रातॄन् = brothers, पुत्रान् = sons, पौत्रान् = grandsons, सखीन् = friends, तथा = also
Then there Partha saw assembled fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, and also friends.
तत्र - तत्र, अव्ययम्
अपश्यत् - दृश् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, प्र-पु, एक
स्थितान् - स्थित, पुं, द्वि, बहु
पार्थः - पार्थ, पुं, प्र, एक
पितॄन् - पितृ, पुं, द्वि, बहु
अथ - अव्ययम्
पितामहान् - पितामह, पुं, द्वि, बहु
आचार्यान् - आचार्य, पुं, द्वि, बहु
मातुलान् - मातुल, पुं, द्वि, बहु
भ्रातॄन् - भ्रातृ, पुं, द्वि, बहु
पुत्रान् - पुत्र, पुं, द्वि, बहु
पौत्रान् - पौत्र, पुं, द्वि, बहु
सखीन् - सखि, पुं, द्वि, बहु
तथा - अव्ययम्
Notes:
Sanjaya not only sees actions on the field, but also the minds of the people there.
Here Arjuna gets the weakness as he begins to see relatives rather than warriors.
The slip in duty happens because of wrong identification which is due to ignorance of our true nature. The ignorance of our true nature, called avidya, ajnana, is two-fold and its effects far-reaching. Avarana is ignorance of who I am. Due to ignorance of our true nature, we assume an identity called vikShepa. Thus ignorance of our true nature, the subject, is not like ignorance of objects where only avarana exists. Vikshepa is a speciality in ignorance of the Self. And then with that assumed identity as locus, we develop the relationships with other entities that connect with this assumed identity - either biologically, emotionally, socially, economically, nationalistically, religiously, etc. Ahamkara of being an individual leads to mamakara with entities that are seen as ‘not I’. Not only raga, but dvesha also develops towards entities based on whether they give us sukha or dukha. Both these raga-dvesha are attachments and hence bondage. So the primary root for all our bondage is not knowing our true nature.
The assumed identities are numerous. If we fail in using appropriate identity in the context required then we will be adharmic - which leads to downfall i.e. further deeper and more intense identification with assumed identities and even lower life forms leading to perpetuity of samsara. The way out is to use the correct assumed identity in the context called svadharma, perform particular actions as duty in a certain way, and then go beyond this process of assuming identities all together, i.e. attain moksha This assuming an incorrect identity (paradharma) in a given context is due to taking up the criterion for assuming an identity as sukha-dukha which arises from raga-dvesha pertaining to both the correct and incorrect assumed identities. In Arjuna’s case, dukha of killing relatives due to dvesha of seeing them dead has led to assumption of incorrect identity of a relative. Also sukha of not fighting the war so that the raga of seeing the relatives alive has led to abandonment of the correct assumed identity of a warrior.
This bondage of raga-dvesha leads to suffering ultimately even though sukha may come in small doses. Why? It is obvious that the object of dvesha is suffering. But why also that of raga? Because expectation to get fulfilment from what we are bound to will never be met.
That person has his/her own way of doing things - not in our control.
The person changes over time, so what started as happiness ends with misery
We also change, so our expectations also change even though the other person may remain as is. So the person no longer is a source of happiness to us.
The pleasure through sense interactions has a law of diminishing returns. So more engagements are needed with the person to get the same amount of pleasure that one had previously.
The person itself may pass away - leaving a void within us.
Ultimately a state comes where this sense of individuality itself buffeted in this world by raga-dvesha leading to suka-dukha becomes unbearable. That is the process of assuming identities itself becomes unbearable - then true dispssion has set upon that person.
Based on this assumed identity of I and therefore the mine connected to this I, our behaviour changes. That is why we are not much concerned if person X who we barely know well falls sick, but when it is my own son/daughter or someone I love, then we get agitated. What’s the difference? As far as we are concerned the malaise is in another person - but the same malaise in different people invokes different feelings in us. That’s because mentally we formed a bond with that person in a certain way while with others no such bond exists. This bond is our reflection of ‘I’ within that person - we have invested ourselves in that person over time through interactions. This investment of ‘I’, that bond of emotion, is what we call mine. The greater the investment, the more intense the bondage is.
Does this mean we will be careless, unconcerned, unloving, etc.? No. We should be concerned, careful, loving - but don’t take the emotions deep within to affect our behaviour, poise, etc. Do anything as service to Bhagavan - this will not add bondages to us as what the person is irrelevant, there is no expectation of fulfilment from that person.
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥
अन्वय in next verse.
श्वशुरान् = fathers-in-law, सुहृदः = good-hearted, च = and, एव = certainly, सेनयोः = armies, उभयोः = in both, अपि = also, तान् = them, समीक्ष्य = after having seen well, सः = he, कौन्तेयः = Arjuna, सर्वान् = all, बन्धून् = relatives, अवस्थितान् = assembled
Fathers-in-law, and also good-hearted ones in both armies also. After having seen them well -- all the assembled relatives -- he, Arjuna …
श्वशुरान् - श्वशुर, पुं, द्वि, बहु
सुहृदः - सुहृद्, पुं, द्वि, बहु
च - च, अव्ययम्
एव - एव, अव्ययम्
सेनयोः - सेना, स्त्री, ष, द्वि
उभयोः - उभय, नपुं, ष, द्वि
अपि - अपि, अव्ययम्
तान् - तद्, पुं, द्वि, बहु
समीक्ष्य - समीक्ष्य, अव्ययम्
स - स, पुं, प्र, एक
कौन्तेयः - कौन्तेय, पुं, प्र, एक
सर्वान् - सर्व, पुं, द्वि, बहु
बन्धून् - बन्धु, पुं, द्वि, बहु
अवस्थितान् - अवस्थित, पुं, द्वि, बहु, कृदन्तरूपाणि - अव + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
ईक्षँ दर्शने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम् ईक्षते
कृपया परयाविष्टो विषीदन्निदमब्रवीत्
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् तथा सखीन् श्वशुरान् सुहृदः च अपश्यत्। कौन्तेयः सेनयोः उभयोः अपि तान् अवस्थितान् सर्वान् बन्धून् समीक्ष्य …
… परया कृपया आविष्टः विषीदन् सः अब्रवीत् -
अर्जुन उवाच - कृष्ण इमम् युयुत्सुम् समुपस्थितम् स्वजनं दृष्ट्वा …
कृपया = compassion that is debilitating, परयाविष्टः = overcome by great/misplaced, विषीदन् = sorrow, इदम् = this, अब्रवीत् = said, अर्जुन = Arjuna, उवाच =said, दृष्ट्वा = having seen, इमम् = these, स्वजनम् = our people, कृष्ण = O Krishna, युयुत्सुम् = eager to fight, समुपस्थितम् = assembled
Overwhelmed by great misplaced debilitating compassion, in sorrow, (Arjuna) said: O Krishna! Having seen these, our assembled eager-to-fight people…
कृपया - कृपा, स्त्री, तृ, एक
परयाविष्टः - परि+आ+विष्ट, पुं, प्र, एक
विषीदन् - विषीदत्, पुं, प्र, एक, कृदन्तरूपाणि - वि + सद् + शतृँ - षदॢँ विशरणगत्यवसादनेषु - भ्वादिः - अनिट्
इदम् - इदम्, नपुं, द्वि, एक
अब्रवीत् - ब्रू धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - ब्रूञ् व्यक्तायां वाचि - अदादिः, प्र-पु, एक
अर्जुनः - अर्जुन, पुं, प्र, एक
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
दृष्ट्वा - अव्ययम्, कृदन्तरूपाणि - दृश् + क्त्वा - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्
इमम् - इदम्, पुं, द्वि, एक
स्वजनम् - स्वजन, पुं, द्वि, एक
कृष्ण - कृष्ण, पुं, सं, एक
युयुत्सुम् - युयुत्सु, पुं, द्वि, एक
समुपस्थितम् - समुपस्थित, पुं, द्वि, एक, कृदन्तरूपाणि - सम् + उप + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
Notes
Here Krpaa is the compassion not coming from strength or inner-confidence, but from weakness of attachment. This is debilitating as it makes a person deluded and make incorrect decisions unlike the compassion that comes from strength with clarity of thought.
Parayaa - is vilakshana, which implies different.
Delusion led him to see them as relatives rather than as a warrior.
It is misplaced because it is being directed towards those who are not worthy of it.
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥
मम गात्राणि सीदन्ति मुखम् परिशुष्यति च। मे शरीरे वेपथुः च रोमहर्षः च जायते।
सीदन्ति = weakening, मम = my, गात्राणि = limbs, मुखम् = mouth, च = and, परिशुष्यति = parching, वेपथुः = trembling, च = and, शरीरे = in body, मे = my, रोमहर्षः = horripilation, च = and, जायते = comes
My limbs are weakening, mouth is parching. Tremblings and horripilations are appearing in my body.
सीदन्ति – सद् धातुरूपाणि - षदॢँ विशरणगत्यवसादनेषु - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्, प्र-पु, बहु
मम – अस्मद्, ष, एक
गात्राणि – गात्र, नपुं, प्र, बहु
मुखम् – मुख, नपुं, प्र, एक
च – अव्ययम्
परिशुष्यति – परि + शुष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - शुषँ शोषणे - दिवादिः, प्र-पु, एक
वेपथुः – वेपथु, पुं, प्र, एक
च – अव्ययम्
शरीरे – शरीर, पुं, स, एक
मे – अस्मद्, ष, एक.
रोमहर्षः – रोमहर्ष, पुं, प्र, एक
च – अव्ययम्
जायते – जन् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - जनीँ प्रादुर्भावे मित् १९३७ - दिवादिः, प्र-पु, एक
Notes - Physical traits of weakness
Mental weakness of strong attachment due to incorrect self-identification has symptoms and characteristics on the physical body.
The body closely follows the state of the mind.
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥१-३०॥
गाण्डीवम् (मम) हस्तात् स्रंसते (मम) त्वक् परिदह्यते एव च (अहम्) अवस्थातुं न शक्नोमि च मे मनः भ्रमति इव च।
गाण्डीवम् = Gandiva, स्रंसते = slips, हस्तात् = from hand, त्वक् = skin, च = and, एव = indeed, परिदह्यते = burns, न = not, च शक्नोमि = am able to, अवस्थातुम् = to stand, भ्रमति = wanders, इव = as if , च = and, मे = my, मनः = mind,
Gandiva slips from hand and indeed skin burns, I am not able to stand and my mind, as if, wanders.
गाण्डीवम् - गाण्डीव, नपुं, प्र, एक
स्रंसते - स्रंस् धातुरूपाणि - स्रंसुँ अवस्रंसने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्, प्र-पु, एक
हस्तात् - हस्त, पुं, पं, एक
त्वक् - त्वक्, स्त्री, प्र, एक
च - अव्ययम्
एव - अव्ययम्
परिदह्यते - परि + दह् धातुरूपाणि - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - दहँ भस्मीकरणे - भ्वादिः, प्र-पु, एक
न - अव्ययम्
च - अव्ययम्
शक्नोमि - शक् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्, शकॢँ शक्तौ - स्वादिः, उ-पु, एक
अवस्थातुम् - अव्यय, कृदन्तरूपाणि - कृदन्तरूपाणि - अव + स्था + तुमुँन् - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
भ्रमति - भ्रम् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - भ्रमुँ चलने - भ्वादिः, प्र-पु, एक
इव - अव्ययम्
च - अव्ययम्
मे - अस्मद्, ष, एक
मनः - मनस्, नपुं, प्र, एक
Notes - Physical traits of weakness and mental state
Unable to even hold gandiva with which he has defeated many warriors.
Skin is burning and unable to even stand.
Mind wanders towards people he is attached to rather than focusing upon the task in hand.
निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥१-३१॥
केशव (अहम्) विपरीतानि निमित्तानि पश्यामि च। (अहम्) स्वजनम् आहवे हत्वा श्रेयः न अनुपश्यामि।
निमित्तानि = omens, च = and, पश्यामि = seeing, विपरीतानि = foreboding, केशव = O Keshava, न = not, च = and, श्रेयः = benefit, अनुपश्यामि = I foresee, हत्वा = having killed, स्वजनम् = my own people, आहवे = in this war.
O Keshava! I am seeing foreboding omens. I do not foresee any benefit after having killed my own people in this war.
निमित्तानि - निमित्त, नपुं, प्र, बहु
च - अव्ययम्
पश्यामि - दृश् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, उ-पु, एक
विपरीतानि - विपरीत, नपुं, प्र, बहु
केशव - केशव, पुं, सं, एक
न - अव्ययम्
च - अव्ययम्
श्रेयः - श्रेयस्, नपुं, द्वि, एक
अनुपश्यामि - अनु + दृश् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, उ-पु, एक
हत्वा - अव्ययम्, कृदन्तरूपाणि - हन् + क्त्वा - हनँ हिंसागत्योः - अदादिः - अनिट्
स्वजनम् - स्वजन, पुं, द्वि, एक
आहवे - आहव, पुं, स, एक
These omens are seen within the body (from seedanti in verse 29 to now) and that is because you have no confidence in yourself. These are not omens, because of the emotional stress due to his delusion - he was not seeing in the right way. Conclusions that come out of delusion due to strong emotions, may sound logical, but they are based on incorrect perception.
Omens implies forces beyond one’s control and perception - so in a way divine (aadhi-davika), but in fact for Arjuna, due to delusion he is taking the aadhyatmika obstacles as aadhidaivika ones.
After having talked about the physical and mental state not suitable for war, he now raises the question if the objective for waging a war is justified. There is no benefit in the war - again seeing materialistically and superficially, but not from a higher point of view as dharma. This he explains further in next verse.
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥
कृष्ण (अहम्) न विजयम् न राज्यम् च सुखानि च काङ्क्षे। गोविन्द नः राज्येन किम् (लभते) भोगैः जीवितेन वा किम् (लभते)।
न = not, काङ्क्षे = desire, विजयम् = victory, कृष्ण = O Krishna, न = not, च = and, राज्यम् = kingdom, सुखानि = happiness, च = and, किम् = what, नः = to us, राज्येन = by kingdom, गोविन्द = O Govinda, किम् = what, भोगैः = by happiness, जीवितेन = by living, वा = or
O Krishna! I do not desire for victory, not kingdom and happiness. O Govinda! What do we gain by kingdom, happiness or living.
न - अव्ययम्
काङ्क्षे - काङ्क्ष् धातुरूपाणि - काक्षिँ काङ्क्षायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्, उ-पु, एक
विजयम् - विजय, पुं, द्वि, एक
कृष्ण - कृष्ण, पुं, स॒म्, एक
न - अव्ययम्
च - अव्ययम्
राज्यम् - राज्य, नपुं, द्वि, एक
सुखानि - सुख, नपुं, द्वि, बहु
च - अव्ययम्
किम् - अव्ययम् (प्रश्नार्थक)
नः - अस्मद्, च, एक
राज्येन - राज्य, नपुं, तृ, एक
गोविन्द - गोविन्द, पुं, सं, एक
किम् - अव्ययम्
भोगैः - भोग, पुं, तृ, बहु
जीवितेन - जीवित, नपुं, तृ, एक
वा - अव्ययम्
Notes - No motivation also to fight
The first time Arjuna expresses his delusion in clear terms :
This war is for dharma, not for happiness, material wealth or long life to enjoy it which he expresses as the gain from winning the war.
Who is Arjuna to decide what he wants - this war should not be about him at all. All deluded people put themselves as the main standpoint and then analyse. To make a decision, the standpoint must be dharma, not personal likes and dislikes.
He has already given his word to fight the war, in the form of commitment, is no ready to break that vow.
He should speak for himself, but uses the pronoun “we” as if all his brothers are in agreement with him to quit the war. Delusional people to drum up support for their view use words as though their opinion is held by majority if not all.
We think objects or persons outside give us meaning to live or fulfil us. No. We add value to those objects and people and then incorrectly we think they give value to us or fulfil us. For example any relationship we consider, it is we who have assigned importance and value to it in the first place.
That's why religious or spiritual training is important where we begin to give true value to only God or the Self. The objects or people are seen to be of no special significance in the true sense as they are impermanent.
Here he has listed all the material benefits of winning the war and said they are meaningless. This verse in isolation looks like it is coming from a person with great dispassion. According to Vedanta, it is true that all impermanent entities are meaningless. Arjuna has arrived at this same conclusion as, say Naciketa did in Kathopanishad. So why is Naciketa praised while Arjuna is not?
Naciketa said it without any attachment to anything material of this word or hereafter - a real renunciation or dispassion, but Arjuna is saying this out of deep sense of attachment to relatives. He will be happy to have these if he had got them without the war. Or he would be happy to have them if there were spoils from a war that involved no killing of relatives. He states this in the next verse himself.
Meaning of the word Govinda:
He who finds or knows earth - meaning one who has realized the substratum on which the world play is going on.
He who is the lord of the cattle - not just Sri Krishna, but also as the Lord of the whole living beings.
He who confers speech - the Lord of that sense organ through which knowledge is transmitted from one to another.
He who knows the Vedas or known by the Vedas - the ultimate Reality that is sought after by all sincere seekers.
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥
अन्वय in next verse.
येषाम् = for whose, अर्थे = purpose, काङ्क्षितम् = desired, नः = us, राज्यम् = kingdom, भोगाः = enjoyments, सुखानि = happiness, च = and, ते = they, इमे = these, अवस्थिताः = assembled, युद्धे = in war, प्राणान् = life, त्यक्त्वा = having sacrificed, धनानि = wealth, च = and
For whose purpose, the kingdom, enjoyments and happiness are desired, they, these, are assembled in war having sacrificed life and wealth.
येषाम् - यत्, पुं, ष, बहु
अर्थे - अर्थ, पुं, स, एक
काङ्क्षितम् - अव्ययम्, कृदन्तरूपाणि - काङ्क्ष् + तुमुँन् - काक्षिँ काङ्क्षायाम् - भ्वादिः - सेट्
नः - अस्मद्, ष, एक
राज्यम् - राज्य, नपुं, द्वि, एक
भोगाः - भोग, पुं, प्र, बहु
सुखानि - सुख, नपुं, प्र, बहु
च - अव्ययम्
ते - तत्, पुं, प्र, बहु
इमे - इदं, पुं, प्र, बहु
अवस्थिताः - अवस्थित, पुं, प्र, बहु, कृदन्तरूपाणि - अव + स्था + क्त - ष्ठा गतिनिवृत्तौ - भ्वादिः - अनिट्
युद्धे - युद्ध, नपुं, स, एक
प्राणान् - प्राण, पुं, द्वि, बहु
त्यक्त्वा - अव्ययम्, कृदन्तरूपाणि - त्यज् + क्त्वा - त्यजँ हानौ - भ्वादिः - अनिट्
धनानि - धन, नपुं, द्वि, बहु
च - अव्ययम्
Notes - what will be the utility of this war effort
So he clearly states now that the previous statement of meaningless material pleasures is not out of dispassion, but due to attachment to relatives.
Again the fight is for dharma, but not for personal enjoyment. He says after winning the war and getting the benefits of it, I will not be able to enjoy them with my beloved people who will be killed. So whats the purpose of the war?
Having taken himself to be a relative he is evaluating the war effort in the context of personal likes and dislikes due to the happiness and sorrow that he would get from his actions. He has given up the role of kshatriya and the duty of kshatriya of taking up a war to protect dharma even if it is full of sorrow.
His argument is logical, there will be no friends or relatives left to enjoy the wins of the war. This war was terrible, even the winner will not get happiness unless one has a very strong commitment to dharma and feeling that one has conducted himself according to that. Then sorrow of loss of relatives will not bother.
Arjuna’s attachment is simply a symbol for any attachment that we have as a sadhaka. Dharma for sadhaka is to give up attachment and realise the true Self similar to Arjuna where the goal was to fight the war. We should have that strong commitment to wage a war as per dharma, of giving up attachment to everything, that is the war we need to win. For following our path, if family is an obstacle, we need to give them up. Friends are obstacles, give them up. Social circles, Nationalistic or religious, food etc - all these are obstacles, give them up in our fight to rise above our bondages. In most cases giving up is really physically giving them up - but in some cases such as family, giving up is internal renunciation as external renunciation as a grihastha is also adharma - unless one takes up sannyasa ashrama immediately such as Buddha - which is very very rare.
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥१-३४॥
येषाम् अर्थे राज्यम् भोगाः सुखानि च काङ्क्षितम् नः ते इमे आचार्याः पितरः पुत्राः तथा पितामहाः एव च मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः
आचार्याः = teachers, पितरः = fathers, पुत्राः = sons, तथा = even, एव = also, च = and, पितामहाः = grandfathers, मातुलाः = maternal uncles, श्वशुराः = fathers-in-law, पौत्राः = grandsons, श्यालाः = brothers-in-law, सम्बन्धिनः = relations, तथा = and
Teachers, fathers, sons, and even also grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law and relations.
आचार्याः - आचार्य, पुं, प्र, बहु
पितरः - पितृ, पुं, प्र, बहु
पुत्राः - पुत्र, पुं, प्र, बहु
तथैव - अव्ययम्
च - अव्ययम्
पितामहाः - पितामह, पुं, प्र, बहु
मातुलाः - मातुल, पुं, प्र, बहु
श्वशुराः - श्वशुर, पुं, प्र, बहु
पौत्राः - पौत्र, पुं, प्र, बहु
श्यालाः - श्याल, पुं, प्र, बहु
सम्बन्धिनः - सम्बन्धिन्, पुं, प्र, बहु
तथा - अव्ययम्
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
मधुसूदन (माम्) घ्नतः एतान् अपि (अहम्) त्रैलोक्यराज्यस्य हेतोः (तान्) हन्तुम् न इच्छामि अपि किं नु महीकृते।
एतान् = these, न = not, हन्तुम् = to kill, इच्छामि = I desire, घ्नतोः = even if killed, अपि = also, मधुसूदन = O Madhusudana, अपि = even, त्रैलोक्यराज्यस्य = dominion over three worlds, हेतोः = cause for, किम् = what, नु = indeed, महीकृते = for the sake of this earth
O Madhusudana! I do not desire to kill these even if I am killed also, even if it is a cause for dominion over the three worlds, what indeed for the sake of this earth.
एतान् - एतद्, पुं, द्वि, बहु
न - अव्ययम्
हन्तुम् - अव्ययम्, कृदन्तरूपाणि - हन् + तुमुन् - हनँ हिंसागत्योः - अदादिः - अनिट्
इच्छामि - इष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - इषँ इच्छायाम् - तुदादिः, उ-पु, एक
घ्नतः - घ्नत्, पुं, प्र, बहु, कृदन्तरूपाणि - हन् + शतृँ - हनँ हिंसागत्योः - अदादिः - अनिट्
अपि - अव्ययम्
मधुसूदन - मधुसूदन, पुं, सं, एक
अपि - अव्ययम्
त्रैलोक्यराज्यस्य - त्रैलोक्यराज्य, नपुं, ष, एक
हेतोः - हेतु, पुं, ष, एक
किम् नु - अव्ययम्
महीकृते - अव्ययम्
Notes: Unwillingness to kill relatives for anything in this world or hereafter
Repeats in verse 46 where he says, even if killed weaponless is fine.
मधो: सूदकः इति मधुसूदनः
Sees relatives everywhere, but not warriors.
Ready to give up everything, even all pleasures of this earth and hereafter -- like a true viraagi. That's why the intention behind a person’s renunciation is important. We see many sadhu-like people, but that does not mean they are real sadhus.
Here, Arjuna’s renunciation is out of purely materialistic selfish objective of not killing my own people even if my duty demands so.
Shows nobility of Arjuna, but application is incorrect due to:
ajnana (avarana) -> primary moha (vikshepa) “I am this individual” -> assumed identity my role in this world -> this choice of identity is important - a correct one should be based on varna-ashrama dharma and also desha-kala context, but then one does based purely based on raga-dvesha, in anticipation to avoid shoka or get sukha, which is adharma, this is secondary moha -> kama->karma->karmaphala as papa -> lower life forms-> further samsara.
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६॥
जनार्दन धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात्। अस्मान् एतान आततायिनः हत्वा पापम् एव आश्रयेत्।
निहत्य = having killed, धार्तराष्ट्रान् = sons of Dhritarashtra, नः = to us, का = what, प्रीतिः = fame, स्यात् = may be, जनार्दन = O Janardana, पापम् = sin, एव = alone, आश्रयेत् = accrue, अस्मान् = to us, हत्वा = having killed, एतान् = these, आततायिनः = sinners
O Janardana! Having killed the sons of Dhritarashtra, what fame may be to us, sin alone will accrue to us after having killed these sinners.
निहत्य - अव्ययम्, कृदन्तरूपाणि - नि + हन् + ल्यप् - हनँ हिंसागत्योः - अदादिः - अनिट्
धार्तराष्ट्रान् - धार्तराष्ट्र, पुं, द्वि, बहु
नः - अस्मद्, पुं, ष, बहु
का - किम्, स्त्री, प्र, एक
प्रीतिः - प्रीति, स्त्री, प्र, एक
स्यात् - अस् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - असँ भुवि - अदादिः, प्र-पु, एक
जनार्दन - जनार्दन, पुं, सं, एक
पापम् - पाप, नपुं, द्वि, एक
एव - अव्ययम्
आश्रयेत् - आङ् + श्रि धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - श्रिञ् सेवायाम् - भ्वादिः, प्र-पु, एक
अस्मान् - अस्मद्, द्वि, बहु
हत्वा - अव्ययम्, कृदन्तरूपाणि - हन् + क्त्वा - हनँ हिंसागत्योः - अदादिः - अनिट्
एतान् - एतद्, पुं, द्वि, बहु
आततायिनः - आततायिन्, पुं, द्वि, बहु
Notes: Now based on shoka of killing relatives in anticipation, moha-based arguments will be given
Till now, verses 28-35 shoka was conveyed, now moha will be conveyed from verse 36 to till the end. He gives various reasons.
Seeing dharma as adharma and vice-versa is moha. He sees them as relatives even though calling them आततायी.
6 types of आततायी
अग्निदः गरदश्चैव अशस्त्रपाणिर्धनापहा। क्षेत्रदारहरश्चैव षडेते आततायिनः - मनुसंहितायाम्
अग्निदः - those who set other properties on fire)
गरदः - gara - poison, one who gives this without knowledge of the other
अशस्त्रपाणिः - killing someone when they have no weapons in hand
र्धनापहा - steals wealth
क्षेत्रदारहरः - one who steals away property and wife
Kauravas have done all the above.
What to do with an आततायी?
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्॥ - मनुस्मृति ८.३५०
Even if आततायी is a guru, child, knowledgeable brahmana, आततायी should be killed, with no other thoughts.
Arjuna in delusion is again going against dharma, incorrectly thinking that killing आततायी leads to sin and ill-fame while shastra says that they have to be killed and if a kshatriya does not do, then he will incur sin and of course ill-fame.
Ill-fame is his focus on this present birth and world, while sin is his focus on hereafter - so he is seeing loss everywhere incorrectly.
दुष्ट-जनान् आर्दयति इति जनार्दन - one who destroys wicked people (आङ् + अर्द् + णिच्)
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७॥
तस्मात् वयम् धार्तराष्ट्रान् स्वबान्धवान् हन्तुम् न अर्हाः। माधव (वयम्) स्वजनम् हि हत्वा कथम् सुखिनः स्याम।
तस्मात् = therefore, न = not, अर्हाः = ought to, वयम् = we, हन्तुम् = to kill, धार्तराष्ट्रान् = sons of Dhritarashtra, स्वबान्धवान् = my own relatives, स्वजनम् = my own people, हि = indeed, कथम् = how, हत्वा = having killed, सुखिनः = happiness, स्याम = shall be, माधव = O Madhava!
Therefore, we ought not to kill sons of Dhritarashtra, my own relatives. O Madhava! Indeed having killed my own people, how shall we be happy?
तस्मात् - अव्ययम्
न - अव्ययम्
अर्हाः - अर्ह, पुं, प्र, बहु
वयम् - अस्मद्, प्र, बहु
हन्तुम् - अव्ययम्, कृदन्तरूपाणि - हन् + तुमुन् - हनँ हिंसागत्योः - अदादिः - अनिट्
धार्तराष्ट्रान् - धार्तराष्ट्र, पुं, द्वि, बहु
स्वबान्धवान् - स्वबान्धव, पुं, द्वि, बहु
स्वजनम् - स्वजन, पुं, द्वि, एक
हि - अव्ययम्
कथम् - अव्ययम्
हत्वा - अव्ययम्, कृदन्तरूपाणि - हन् + क्त्वा - हनँ हिंसागत्योः - अदादिः - अनिट्
सुखिनः - सुखिन्, पुं, प्र, बहु
स्याम - अस् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - असँ भुवि - अदादिः, उ-पु, बहु
माधव - माधव, पुं, सं, एक
Notes: Reason-1 Should not kill one’s own people as it leads to unhappiness
Closes the argument now about why we should not kill them. The word “therefore” implies he has given reasons above. What are those?
Weak physical state
Weak mental state
Ill-omens - forces beyond one’s control or perception
No desire for any material enjoyment which is the outcome of this war because the very people with whom to be enjoyed need to be killed.
No fame or punya we will get by killing these evil ones
Arjuna clearly states that they are all svajana - our people. Not warriors to be fought against.
How can we be happy after having killed our own people. Upholding of dharma is as the reason for the war is completely forgotten due to delusion.
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८॥
अन्वय in the next verse.
यद्यपि = even if, एते = these, न = not, पश्यन्ति = seeing, लोभोपहतचेतसः = due to minds are stolen away by greed, कुलक्षयकृतम् = destruction of family, दोषम् = bad act, मित्रद्रोहे = betraying friends, च = and, पातकम् = falling to
Even if these, due to their minds having been taken over by greed, are not seeing the falling into bad acts of destruction of family and betraying friends…
यद्यपि - अव्ययम्
एते - एतद्, पुं, प्र, बहु
न - अव्ययम्
पश्यन्ति - दृश् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - दृशिँर् प्रेक्षणे - भ्वादिः, प्र-पु, बहु
लोभोपहतचेतसः - लोभोपहतचेतस्, पुं, प्र, बहु
कुलक्षयकृतम् - कुलक्षयकृत, पुं, द्वि, एक
दोषम् - दोष, पुं, द्वि, एक
मित्रद्रोहे - मित्रद्रोह, पुं, स, एक
च - अव्ययम्
पातकम् - पातक, नपुं, द्वि, एक
Notes:
Why is he only having this issue with fighting against svajana? He takes a holier-than-thou stand here.
Greed is the motive for Kaurvas - correct. So Arjuna implies we have no greed then why fight now that we know it does not give happiness, fame or punya/dharma either. What is the motivation to fight the war at all? Remember he has already concluded that fighting the war is dharma incorrectly, so there's really no motivation factor left now.
Now Arjuna increases the scope of the problem - no gains to an individual was dealt with till now, and now he talks about families and friends - no benefit to them either.
Families are destroyed due to war - as many males are killed leading to instability in families.
Killing a friend is really a betrayal. Aren't we supposed to help each other? By withdrawing we will not only save ourselves but also save our friends from committing the sin of fighting us.
Connected with the next verse.
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥
जनार्दन यद्यपि लोभोपहतचेतसः एते कुलक्षयकृतम् दोषम् मित्रद्रोहे पातकम् च न पश्यन्ति। कुलक्षयकृतम् दोषम् प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुम् कथम् न ज्ञेयम्?
कथम् = why, न = not, ज्ञेयम् = known, अस्माभिः = by us, अस्मात् पापात् = from this sin, निवर्तितुम् = to refrain, कुलक्षयकृतम् = action of destruction of family, दोषम् = bad, प्रपश्यद्भिः = seen clearly, जनार्दन = O Janardana!
O Janardana! Why not (we try) to refrain from this sin (when) this bad action of destruction of family is known and seen clearly by us?
कथम् - अव्ययम्
न - अव्ययम्
ज्ञेयम् - ज्ञेय, नपुं, प्र, एक, कृदन्तरूपाणि - ज्ञा + यत् - ज्ञा अवबोधने - क्र्यादिः - अनिट्
अस्माभिः - अस्मद्, तृ, बहु
पापात् - पाप, नपुं, पं, एक
अस्मात् - अस्मद्, पं, एक
निवर्तितुम् - अव्ययम्, कृदन्तरूपाणि - नि + वृत् + तुमुँन् - वृतुँ वर्तने - भ्वादिः - सेट्
कुलक्षयकृतम् - कुलक्षयकृत, पुं, प्र, एक
दोषम् - दोष, पुं, प्र, एक
प्रपश्यद्भिः - प्रपश्यत्, पुं, तृ, बहु, कृदन्तरूपाणि - प्र + दृश् + शतृँ - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्
जनार्दन - जनार्दन, पुं, सं, एक
Notes: Reason-2, we know better than them
Those people are evil, driven by desire for kingdom and their judgement is clouded. So they indulge in sin which he incorrectly sees as killing family and friends (not as abdicating one’s duty or taking up someone else)
But we know better, so why indulge in sin? This is the irony. Under delusion, one thinks one is right and the others are wrong.
What are the consequences of destruction of family are given in next few verses.
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४०॥
कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति। धर्मे नष्टे अधर्मः कुलम् कृत्स्नम् उत अभिभवति ।
कुलक्षये = when there is destruction of family, प्रणश्यन्ति = perish, कुलधर्माः = family traditions, सनातनाः = eternal, धर्मे नष्टे = when dharma is destroyed, कुलम् = family, कृत्स्नम् = whole, अधर्मः = adharma, अभिभवति = overcomes, उत = also
When there is destruction of family, the eternal family traditions perish, and when dharma is destroyed, adharma overcomes the whole family also.
कुलक्षये - कुलक्षय, पुं, स, एक
प्रणश्यन्ति - प्र + नश् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - णशँ अदर्शने - दिवादिः, उ-पु, बहु
कुलधर्माः - कुलधर्म, पुं, प्र, बहु
सनातनाः - सनातन, पुं, प्र, बहु
धर्मे - धर्म, पुं, स, एक
नष्टे - नश्ट, पुं, स, एक
कुलम् - कुल, नपुं, द्वि, एक
कृत्स्नम् - कृत्स्न, नपुं, द्वि, एक
अधर्मः - अधर्म, पुं, प्र, एक
अभिभवति - अभि + भू धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - भू सत्तायाम् - भ्वादिः, प्र-पु, एक
उत - अव्ययम्
Notes: Reason-3 Family traditions perish leading to adharma
Kuladharma - cultural, religious, spiritual values are called dharma and pertaining to family passed through generations are kuladharma - they get disrupted due to war. No stability in family implies no passing these values to the next generation and hence leading to adharma - the practices are based on one’s likes and dislikes but not traditions that have been passed over generations.
Family is the unit which carries forward the traditions.
Single parent families have reduced focus on the child due to the parent playing dual roles.
Male and female have different tendencies and strengths naturally - stereotypical one may say, so absence of one makes the child imbibe some tendencies difficult.
Adharma life is based only on artha kama purushartha - no attention to dharma. Very selfish life, I want enjoyment at any cost. Leading to lower life forms birth in future to the individual but also degradation of the society as a whole.
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१॥
कृष्ण अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति। वार्ष्णेय दुष्टासु स्त्रीषु वर्णसङ्करः जायते।
अधर्माभिभवात् = from the prevalence of adharma, कृष्ण = O Krishna, प्रदुष्यन्ति = are corrupted, कुलस्त्रियः = women of the family, दुष्टासु स्त्रीषु = when women are immoral, वार्ष्णेय = O Varshneya, जायते = arises, वर्णसङ्करः = mixture of varnas
O Krishna! From the prevalence of adharma, women of the family are corrupted. O Varshneya! When women are immoral, the mixture of varnas arises.
अधर्माभिभवात् - अधर्माभिभव, पुं, पं, एक
कृष्ण - कृष्ण, पुं, सं, एक
प्रदुष्यन्ति - प्र + दुष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - दुषँ वैकृत्ये - दिवादिः, प्र-पु, बहु
कुलस्त्रियः - कुलस्त्री, स्त्री, प्र, बहु
स्त्रीषु - स्त्री, स्त्री, स, बहु
दुष्टासु - दुष्टा, स्त्री, स, बहु
वार्ष्णेय - वार्ष्णेय, पुं, सं, एक
जायते - जन् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - जनीँ प्रादुर्भावे मित् १९३७ - दिवादिः, प्र-पु, एक
वर्णसङ्करः - वर्णसङ्कर, पुं, प्र, एक
Notes: Reason-4: Adharma leads to adharmic women that leads to mixture of varnas
Why single out women here?
Women being more, due to death of men, leads to incompatible marriages and hence the offsprings do not get proper upbringing in dharma (due to break in family traditions). When guna-karma of a person does not match with appropriate guna-karma of the spouse in a marriage, then there is no balance in the family and then good traits cannot pass to offspring.
Because women, as mothers, have a very special relationship with their children. Child learns from the mother first. She is the first teacher of the child. So if the mother as a child did not imbibe values due to family traditions degradation, she will not be able to pass the same to her children and so degradation not only in family, but also society at large sets in.
or worse, women themselves for their own fulfilment can take the lead in tying up with any kind of men (including married ones to break their families) leading to adharma.
A strong self-image, self-worth, self-respect and self-confidence develops in a child raised in a family setting with proper dharma training. Atma-krpai.e. Self-confidence inculcated in the child through stability of family and imitation of the parents who themselves are dharmic are important features in a family for children.
Varna sankarah means people take up professions not based on their mental aptitude leading to spiritual obstacles -- therefore going against dharma, and hence adharma. Because values in family are broken down, the society as a whole has misplaced values leading to declining of some vrttis/professions that are important for growth of certain individuals based on their mental aptitude. Suppose, the degraded value system makes money as the most valued entity over everything else, then all knowledge-oriented professions will be less attractive to everyone. Then those who are suited for it which would help them in their spiritual growth if they take them up, will also give it up and pursue wealth-oriented professions. Arjuna in fact was doing similar. He gave up dharma based duty to choose over happiness oriented action of quitting the war and now set upon himself to show why his position is in fact virtuous!
Dharma covers three aspects -
values in life, truthfulness, generosity, etc.
one’s role and responsibilities towards people and the world - attitudes towards family, society, nation, earth, etc. pancaruna - deva, bhuta, rishi, pitra and nr/manushya/nara
practices of Sanatana Dharma that actualise above two points.
Actualise the abstractness of the above two points
Brings togetherness in the family as they do it together.
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२॥
सङ्करः कुलघ्नानाम् कुलस्य च नरकाय एव (भवति)। पितरः हि एषाम् लुप्तपिण्डोदकक्रियाः पतन्ति।
सङ्करः = mixed varnas, नरकाय = for hell, एव = alone, कुलघ्नानाम् = of the destroyers of family, कुलस्य = of the family, च = and, पतन्ति = fall, पितरः = ancestors, हि = indeed, एषाम् = their, लुप्तपिण्डोदकक्रियाः = rituals devoid of offering of pinda and water
सङ्करः - सङ्कर, पुं, प्र, एक
नरकाय - नरक, पुं, च, एक
एव - अवययम्
कुलघ्नानाम् - कुलघ्न, पुं, ष, बहु
कुलस्य - कुल, पुं, ष, एक
च - अव्ययम्
पतन्ति - पत् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - पतॢँ गतौ - भ्वादिः, उ-पु, एक
पितरः - पितृ, पुं, प्र, बहु
हि - अव्ययम्
एषाम् - इदम्, पुं, ष, बहु
लुप्तपिण्डोदकक्रियाः - लुप्तपिण्डोदकक्रिया, स्त्री, प्र, बहु
Notes: Pitrs devoid of offerings will fall into lower worlds
Pitarah - forefathers who have expired. Are of two types. Those who live in pitraloka (bhuvah).
Ajaanapitr - they live in pitrloka.
Martyapitr - there are those who go there after dying in human world. Those who are not full residents like ajaana, the food and nourishment for them, the place in that loka is due to pinda and udaka during shraadha. These are simply called pitr. The security in pitrloka is coming from shraadha ceremony. They will not get this, because man and woman came together for selfish reason and are incompatible and children don't feel the sense of family, they will not get pinda and udaka from shraadha. They will thus fall from pitrloka to naraka.
So those who do not perform shraddha will fall, those pitrs in pitrloka who dont get shraddha will also fall and those who caused such a situation through war also will fall.
Loss of faith in these rituals nowadays is also due to varnasankara - people adopting blindly Western ideas or so-called rationalist view and giving up one’s own religious rites and rituals.
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥
कुलघ्नानाम् एतैः वर्णसङ्करकारकैः दोषैः शाश्वताः जातिधर्माः कुलधर्माः च उत्साद्यन्ते।
दोषैः = faults, एतैः = by these, कुलघ्नानाम् = of the destroyers of family, वर्णसङ्करकारकैः = causing mixture of varnas, उत्साद्यन्ते = are destroyed, जातिधर्माः = varna traditions, कुलधर्माः = family traditions, च = and, शाश्वताः = eternal
By these faults of the destroyers of the family causing the mixture of varnas, the eternal family and varna traditions are ruined.
दोषैः - दोष, पुं, तृ, बहु
एतैः - एतद्, पुं, तृ, बहु
कुलघ्नानाम् - कुलघ्न, पुं, ष, बहु
वर्णसङ्करकारकैः - वर्णसङ्करकारक, पुं, तृ, बहु
उत्साद्यन्ते - उत् + सद् + णिच् धातुरूपाणि - षदॢँ विशरणगत्यवसादनेषु - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्, प्र-पु, बहु
जातिधर्माः - जातिधर्म, पुं, प्र, बहु
कुलधर्माः - कुलधर्म, पुं, प्र, बहु
शाश्वताः - शाश्वत, पुं, प्र, बहु
Notes:
Jatidharma are rituals determined based on the type of family one is born into - th 4 varnas.
Kuladharma - are rituals specific to family lineage within jati.
Rituals are based on jati and kula are eternal.
Due to varna-sankara, the aptitude mismatch in marriages lead to loss of shraddha in kula and jati dharma and thereby in their destruction.
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४॥
जनार्दन उत्सन्नकुलधर्माणाम् मनुष्याणाम् नरके अनियतम् वासः भवति इति अनुशुश्रुम।
उत्सन्नकुलधर्माणाम् मनुष्याणाम् = of those human beings whose family traditions are destroyed, जनार्दन = Janardana, नरके = in hell, अनियतम् = indefinite, वासः = dwelling, भवति = ensues, इति = thus, अनुशुश्रुम = that we have heard
O Janardana! We have so heard that for the humans whose family traditions are destroyed, dwelling in hell indefinitely ensues.
उत्सन्नकुलधर्माणांम् - उत्सन्नकुलधर्म, पुं, ष, बहु
मनुष्याणाम् - मनुष्य, पुं, ष, बहु
जनार्दन - जनार्दन, पुं, सं, एक
नरके - नरक, पुं, स, एक
अनियतम् - अनियत, नपुं, प्र, एक
वासः - वास, पुं, प्र, एक
भवति - भू धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - भू सत्तायाम् - भ्वादिः, प्र-पु, एक
इति - अव्ययम्
अनुशुश्रुम - अनुशुश्रु, लिट्, 1पु, बहु
Notes:
Arjuna says whatever he said is from scriptures.
Presumably, if it were incorrect Sri Krishna would have corrected it or Veda Vyasa would have edited it already - so whatever we have in Gita is perhaps true.
Rituals not done lead to pratyavaya papa - sin due to omission.
The word indefinitely can mean a long time - we don’t have eternal hell or heaven unlike in other religions. All residencies are dependent on karmaphala which is limited in scope.
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५॥
अहो बत वयम् महत्पापम् कर्तुम् व्यवसिताः (स्मः) यत् राज्यसुखलोभेन स्वजनम् हन्तुम् उद्यताः (स्मः)।
अहो बत = Alas, महत्पापम् = great sin, कर्तुम् = to do, व्यवसिताः = resolved, वयम् = we, यत् राज्यसुखलोभेन = due to greed for pleasure from kingdom, हन्तुम् = to kill, स्वजनम् = our own family, उद्यताः = prepared
Alas, we have resolved to do great sin and prepared to kill our own family due to greed for pleasure from the kingdom.
अहो - अव्ययम्
बत - अव्ययम्
महत्पापम् - महत्पाप, नपुं, प्र, एक
कर्तुम् - अव्ययम्, कृदन्तरूपाणि - कृ + तुमुँन् - डुकृञ् करणे - तनादिः - अनिट्
व्यवसिताः - व्यवसित, पुं, प्र, बहु, कृदन्तरूपाणि - वि + अव + सि + क्त - षिञ् बन्धने - स्वादिः - अनिट्
वयम् - अस्मद्, प्र, एक
यत् - यद्, नपुं, द्वि, एक
राज्यसुखलोभेन - राज्यसुखलोभ, नपुं, तृ, एक
हन्तुम् - अव्ययम्, कृदन्तरूपाणि - हन् + तुमुन् - हनँ हिंसागत्योः - अदादिः - अनिट्
स्वजनम् - स्वजन, पुं, द्वि, एक
उद्यताः - उद्यत, पुं, प्र, बहु, कृदन्तरूपाणि - उत् + यम् + क्त - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्
Notes:
Arjuna concludes his analysis of how destruction of the society occurs as a whole due to the war.
His conclusion is that killing our own kinsmen out of greed for kingdom is sin. His criterion is incorrect as follows:
Dharma is the criterion of war, not the kingdom itself. The war is dharmic for Pandavas because the kingdom is theirs and they have been denied it. They tried all other methods to avoid the war, but failed.
In the war, opponents are warriors, not relatives.
What all he listed:
War leads to family destruction
We know this fault while the Kauravas are not seeing this due to greed.
That leads to eternal family traditions getting destroyed
That collapse of family dharma leads to adharma
Adharma leads to adharmic women
That causes mixture of varnas
Mixture of varnas cause rupture of rituals
The lack of rituals will make the forefathers and all others who caused it to go to hell due to sin accrued.
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥
यदि रणे शस्त्रपाणयः धार्तराष्ट्राः अप्रतीकारम् अशस्त्रम् माम् हन्युः तत् मे क्षेमतरम् भवेत्।
यदि = if, माम् = to me, अप्रतीकारम् = with no retaliation, अशस्त्रम् = without weapons, शस्त्रपाणयः = with weapons in hand, धार्तराष्ट्राः = sons of Dhritarashtra, रणे = on the battlefield, हन्युः = kill, तत् = then, मे = for me, क्षेमतरम् = better, भवेत् = is
It is better if the sons of Dhritarashtra kill me with weapons in hand when I am without weapons and offer no retaliation on the battlefield.
Notes
No idea of retaliation because he is consumed by shoka due to the delusion of taking up himself as a relative.
Hence being killed even if weaponless is fine because, the other option of killing own relatives seems to be worse.
The motivation of fighting for dhama is no longer there, because there is confusion of dharma itself. When dharmii is wrong then dharma will also be wrong.
यदि - अव्ययम्
माम् - अस्मद्, द्वि, एक
अप्रतीकारम् - अप्रतीकार, पुं, द्वि, एक
अशस्त्रम् - अशस्त्र, पुं, द्वि, एक
शस्त्रपाणयः - शस्त्रपाणि, पुं, प्र, बहु
धार्तराष्ट्राः - धार्तराष्ट्र, पुं, प्र, बहु
रणे - रण, नपुं, स, एक
हन्युः - हन् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - हनँ हिंसागत्योः - अदादिः
तत् - तत्, नपुं, प्र, एक
मे - अहम्, ष, एक
क्षेमतरम् - क्षेमतर, नपुं, प्र, एक, तद्धितान्तरूपाणि - क्षेम + तरप्
भवेत् - भू धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - भू सत्तायाम् - भ्वादिः, प्र-पु, एक
सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७॥
सञ्जय उवाच - सङ्ख्ये शोकसंविग्नमानसः अर्जुनः एवम् उक्त्वा सशरम् चापम् विसृज्य रथोपस्थे उपाविशत्।
सञ्जय = Sanjaya, उवाच = said, एवम् = in this manner, उक्त्वा = having said, अर्जुनः = Arjuna, सङ्ख्ये = in the battle field, रथोपस्थे = in the middle of the chariot, उपाविशत् = sat, विसृज्य = having thrown, सशरम् = with arrows, चापम् = bow, शोकसंविग्नमानसः = mind engulfed in sorrow
Sanjay said - Having said in this manner, in the war, Arjuna, whose mind was engulfed in sorrow, having thrown away the bow with arrows, sat in the middle of the chariot.
सञ्जयः - सञ्जय, पुं, प्र, एक
उवाच - वच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - वचँ परिभाषणे - अदादिः, प्र-पु, एक
एवम् - अव्ययम्
उक्त्वा - अव्ययम्, कृदन्तरूपाणि - वच् + क्त्वा - वचँ परिभाषणे - अदादिः - अनिट्
अर्जुनः - अर्जुन, पुं, प्र, एक
सङ्ख्ये - सङ्ख्य, नपुं, स, एक
रथोपस्थे - रथोपस्थ, पुं, स, एक, रथस्य उपस्थः इति रथोस्पस्थः
उपाविशत् - उप + आङ् + विश् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - विशँ प्रवेशने - तुदादिः, प्र-पु, एक
विसृज्य - अव्ययम्, कृदन्तरूपाणि - वि + सृज् + ल्यप् - सृजँ विसर्गे - तुदादिः - अनिट्
सशरम् - सशरम्, पुं, द्वि, एक
चापम् - चाप, नपुं, द्वि, एक
शोकसंविग्नमानसः - शोकसंविग्नमानस, पुं, प्र, एक
Notes:
Contrast this to verse 20 where he took up bow and arrow with determination.
Verse 30 where he gives the signs of the bow slipping away from his hand.
Now in this verse his transformation is complete, where he gave up his weapons and sat on the floor of the chariot. Ths throwing is his symbolic intention of not fighting the war.
Ignorance - avidya, leads to moha - not knowing who I am and also superimposing selfhood on other entities which gives rise to raga-dvesha, which gives sukha-dukha.
There are various options to impose selfhood, so one has to apply the correct superimposition in the context of individuality so that one can rise above that individuality towards Self-realisation. Not applying the correct role for oneself in this scheme is also moha, a secondary delusion. This definitely gives dukha due to dvesha of what needs to be done as seen in Arjuna (or raga of what should not be done, giving up the war). This shoka is the obstacle for performing the correct action (shola-vighna) as there was secondary moha to begin with.
Krishna has thus far been silent as he was not asked directly to speak or given an opportunity. Tremendous self-control here. Usually if we disagree with someone, we would have interrupted that person much earlier. Here Krishna patiently hears through everything even though he knew what was being said by Arjuna is foolishness.
Arjuna’s vishada helped him to surrender to God so that his life can now be guided by Bhagavan and hence his vishada became a vehicle for his yoga (Self-realisation) Therefore, विषदेन अर्जुनाय योगः.
Contrast Arjuna’s state in Chapter-18 at the end of gitopesha. Sri Krishna asks
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय || 72||
Have you heard with focussed mind, has your ignorance and delusion been destroyed?
Arjuna says emphatically:
नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव || 73||
Yes, the delusion (of who I’m not and what I should not be doing) is destroyed by me and memory restored by me (of my true nature and my role in this war) - due to your grace. My doubts are dispelled and I will follow whatever you have instructed.
The next 17 chapters, we must also undergo the journey that Arjuna went through and be emphatic as what he stated at the end of study (and practice) of Gita.